Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 14.1 yo brahma brahmaṇa ujjabhāra prāṇeśvaraḥ kṛttivāsāḥ pinākī /
Mahābhārata
MBh, 1, 28, 20.2 yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ //
MBh, 1, 60, 2.2 ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ //
MBh, 1, 114, 57.2 ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ //
MBh, 1, 181, 18.4 kastvaṃ vadārjuno vipra pinākī svayam eva vā /
MBh, 3, 39, 25.1 tato maharṣayaḥ sarve jagmur devaṃ pinākinam /
MBh, 3, 40, 31.2 śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam //
MBh, 3, 42, 1.2 tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ /
MBh, 3, 42, 3.2 pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā //
MBh, 3, 104, 11.1 śaṃkaraṃ bhavam īśānaṃ śūlapāṇiṃ pinākinam /
MBh, 3, 221, 18.1 parjanyaś cāpyanuyayau namaskṛtya pinākinam /
MBh, 3, 221, 24.2 śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam /
MBh, 5, 168, 5.2 bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye //
MBh, 6, 58, 52.2 ghoraḥ pratibhayaścāsīt pinākīva pinākadhṛk //
MBh, 7, 69, 56.3 pinākī sarvabhūteśo bhaganetranipātanaḥ //
MBh, 7, 172, 59.1 pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim /
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 9, 43, 33.2 abhyājagāma deveśaṃ śūlahastaṃ pinākinam //
MBh, 12, 149, 110.2 varaṃ pinākī bhagavān sarvabhūtahite rataḥ //
MBh, 12, 201, 19.2 sāvitraśca jayantaśca pinākī cāparājitaḥ /
MBh, 12, 278, 27.1 tataḥ pinākī yogātmā dhyānayogaṃ samāviśat /
MBh, 13, 15, 11.2 pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam //
MBh, 13, 17, 17.1 yaścābhyasūyate devaṃ bhūtātmānaṃ pinākinam /
MBh, 14, 8, 25.1 pinākinaṃ mahādevaṃ mahāyoginam avyayam /
Rāmāyaṇa
Rām, Ār, 23, 27.2 dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ //
Rām, Yu, 81, 32.2 ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ //
Amarakośa
AKośa, 1, 38.1 mṛtyuṃjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ /
Harivaṃśa
HV, 25, 16.2 vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 11, 81.1 prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ /
Kir, 15, 36.2 jaiṣṇavī viśikhaśreṇī parijahre pinākinā //
Kir, 16, 54.2 pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye //
Kumārasaṃbhava
KumSaṃ, 4, 24.2 na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim //
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
KumSaṃ, 5, 56.1 upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam /
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
KumSaṃ, 8, 2.2 sevate sma śayanaṃ parāṅmukhī sā tathāpi rataye pinākinaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 40.2 sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ //
KūPur, 1, 13, 46.1 evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
KūPur, 1, 13, 58.1 anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ /
KūPur, 1, 15, 148.1 praṇemurgirijāṃ devīṃ vāmapārśve pinākinaḥ /
KūPur, 1, 24, 52.1 kirīṭinaṃ gadinaṃ citramālaṃ pinākinaṃ śūlinaṃ devadevam /
KūPur, 1, 24, 67.1 namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 26, 14.2 teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam //
KūPur, 1, 28, 46.2 yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam //
KūPur, 1, 31, 45.2 śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi //
KūPur, 1, 32, 27.1 ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
KūPur, 1, 33, 20.1 teṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam /
KūPur, 1, 33, 24.1 śānto dāntastriṣavaṇaṃ snātvābhyarcya pinākinam /
KūPur, 2, 5, 13.1 pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām /
KūPur, 2, 18, 40.1 namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
KūPur, 2, 26, 29.1 yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
KūPur, 2, 35, 3.1 ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam /
KūPur, 2, 37, 13.1 dṛṣṭvā carantaṃ viśveśaṃ tatra tatra pinākinam /
KūPur, 2, 37, 27.1 athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
KūPur, 2, 37, 86.2 kathaṃ paśyema taṃ devaṃ punareva pinākinam /
KūPur, 2, 37, 107.1 namo digvāsase tubhyaṃ vikṛtāya pinākine /
KūPur, 2, 37, 122.1 taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam /
KūPur, 2, 44, 14.1 saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu /
KūPur, 2, 44, 42.1 pinākinaṃ trinayanaṃ jaṭilaṃ kṛttivāsasam /
KūPur, 2, 44, 80.2 varadānaṃ tathāpūrvamantardhānaṃ pinākinaḥ //
KūPur, 2, 44, 86.1 devyā vibhāgakathanaṃ devadevāt pinākinaḥ /
KūPur, 2, 44, 91.1 rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 16.2 punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ //
LiPur, 1, 2, 51.1 halāhalasya daityasya kṛtāvajñā pinākinā /
LiPur, 1, 6, 25.2 sa eva śaṃkaraḥ sākṣātpinākī nīlalohitaḥ //
LiPur, 1, 10, 37.2 bhavena ca tathā proktaṃ samprekṣyomāṃ pinākinā //
LiPur, 1, 21, 81.2 ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ //
LiPur, 1, 22, 2.2 pinākī khaṇḍaparaśuḥ suprītastu trilocanaḥ //
LiPur, 1, 28, 19.2 na bhetavyaṃ tathā tasmājjñātvānandaṃ pinākinaḥ //
LiPur, 1, 29, 68.1 śaptaś ca sarvagaḥ śūlī pinākī nīlalohitaḥ /
LiPur, 1, 30, 30.3 prasīda bhaktirdeveśe bhavedrudre pinākini //
LiPur, 1, 36, 45.1 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ /
LiPur, 1, 63, 21.2 sāvitraś ca jayantaś ca pinākī cāparājitaḥ //
LiPur, 1, 72, 95.2 kimatra dagdhuṃ tripuraṃ pinākī svayaṃ gataścātra gaṇaiś ca sārdham //
LiPur, 1, 72, 97.1 manvāma nūnaṃ bhagavānpinākī līlārthametatsakalaṃ pravarttum /
LiPur, 1, 72, 141.1 sadāśivāya śāntāya maheśāya pinākine /
LiPur, 1, 75, 10.2 vaiśyāścorupradeśāttu śūdrāḥ pādātpinākinaḥ //
LiPur, 1, 87, 1.2 niśamya te mahāprājñāḥ kumārādyāḥ pinākinam /
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 96, 37.2 kiṃ na jānāsi viśveśaṃ saṃhartāraṃ pinākinam /
LiPur, 1, 96, 46.1 kulālacakravacchaktyā prerito'si pinākinā /
LiPur, 1, 96, 79.2 ekāya nīlakaṇṭhāya śrīkaṇṭhāya pinākine //
LiPur, 1, 96, 123.1 idaṃ tu śarabhākāraṃ paraṃ rūpaṃ pinākinaḥ /
LiPur, 1, 98, 34.2 īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ //
LiPur, 1, 100, 12.2 saṃparkādeva dakṣādya munīndevān pinākinā //
LiPur, 1, 100, 32.2 vāyunā preritaṃ caiva prāṇajena pinākinā //
LiPur, 1, 104, 7.2 namaḥ sarvātmane tubhyaṃ sarvajñāya pinākine //
LiPur, 1, 107, 24.2 etasminnantare devaḥ pinākī parameśvaraḥ /
LiPur, 2, 6, 58.2 sarvasmādadhikatvaṃ ye na vadanti pinākinaḥ //
LiPur, 2, 11, 16.1 pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāntā pinākinaḥ /
LiPur, 2, 12, 15.1 arvāvasur iti khyāto raśmistasya pinākinaḥ /
LiPur, 2, 27, 108.1 pālī bhujaṅganāmā ca pinākī khaḍgir eva ca /
Matsyapurāṇa
MPur, 5, 30.1 sāvitraśca jayantaśca pinākī cāparājitaḥ /
MPur, 6, 13.2 mahākālatvam agamatsāmyaṃ yaśca pinākinaḥ //
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 23, 36.2 tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ //
MPur, 23, 41.1 sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ /
MPur, 47, 137.2 pinākine ceṣumate citrāya rohitāya ca //
MPur, 64, 5.1 rambhāyai pūjayedūrū śivāya ca pinākinaḥ /
MPur, 67, 16.1 yo'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ /
MPur, 69, 1.3 mandarastho mahādevaḥ pinākī brahmaṇā svayam //
MPur, 72, 36.1 bhūmiputra mahābhāga svedodbhava pinākinaḥ /
MPur, 154, 118.1 tadyathā śailajā devī yogaṃ yāyātpinākinā /
MPur, 154, 194.1 tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā /
MPur, 154, 368.1 nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ /
MPur, 154, 392.2 ājuhāvāvidūrasthāndarśanāya pinākinaḥ //
MPur, 154, 394.2 pinākipādayugalaṃ vandyaṃ nākanivāsinām //
MPur, 154, 410.2 devo duhitaraṃ sākṣātpinākī tava mārgate /
MPur, 154, 456.1 na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ /
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 154, 473.1 dagdhamanobhava eva pinākī kāmayate svayameva vihartum /
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
MPur, 155, 3.1 ityuktā girijā tena muktakaṇṭhā pinākinā /
MPur, 156, 6.2 pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 393.1 mṛtyuṃjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ /
Bhāratamañjarī
BhāMañj, 5, 632.1 tato mahāstranivahairahaṃ śiṣyaṃ pinākinaḥ /
BhāMañj, 7, 793.1 ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam /
BhāMañj, 8, 40.2 purā pinākinaṃ devaṃ śaṃkaraṃ śaraṇaṃ yayuḥ //
BhāMañj, 8, 67.1 ahamevārjunaṃ jāne pratimallaṃ pinākinaḥ /
BhāMañj, 13, 1051.2 pinākine dasyuvṛttaṃ vayasyāya nyavedayat //
BhāMañj, 13, 1348.1 prahṛṣṭaṃ jyeṣṭhavayasaṃ pinākivarabhūṣitam /
BhāMañj, 14, 118.2 ārādhya tapasā rudraṃ devadevaṃ pinākinam //
Kathāsaritsāgara
KSS, 1, 1, 51.1 praviṣṭaḥ śrutavānsarvaṃ varṇyamānaṃ pinākinā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 29.0 atha pratyakṣībhūte bhagavati pinākini nikhiladuḥkhāntaś cāsya saṃjātaḥ //
Rasārṇava
RArṇ, 12, 243.1 oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /
Rājanighaṇṭu
RājNigh, 2, 10.2 ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā //
Skandapurāṇa
SkPur, 7, 18.2 samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ //
SkPur, 7, 24.1 kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā /
SkPur, 8, 27.1 atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ /
SkPur, 8, 33.2 pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam //
SkPur, 9, 4.1 namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 6.0 vṛṣabhāṅkena pinākinā //
Ānandakanda
ĀK, 1, 23, 454.1 oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
ŚivaPur, Dharmasaṃhitā, 4, 16.2 tuṣṭaḥ pinākī tapasāsya samanyag varapradānāya yayau dvijendrāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 21.1 ity uktvā vidhivat tatra dadau gaṅgāṃ pinākine /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 94, 4.1 sa yāti paramaṃ sthānaṃ yatra vāsaḥ pinākinaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 6.2 bhūmiputra mahāvīrya svedodbhava pinākinaḥ //