Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Sāmavidhānabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
Aitareyopaniṣad
AU, 1, 2, 1.2 tam aśanāpipāsābhyām anvavārjat /
AU, 1, 2, 5.1 tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti /
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 5.0 dhanvani me pipāsā //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 5, 1.5 yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyum atyeti /
Chāndogyopaniṣad
ChU, 6, 8, 3.1 aśanāpipāse me somya vijānīhīti /
ChU, 8, 7, 1.1 ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Gopathabrāhmaṇa
GB, 1, 4, 23, 18.0 teṣāṃ śataṃ śataṃ rathānānyantaraṃ tad yathāraṇyāny ārūḍhā aśanāpipāse te pāpmānaṃ tṛṃhatī pariplavete //
Jaiminīyabrāhmaṇa
JB, 1, 184, 2.0 āptyān sātena yato 'raṇye pipāsāvindat //
Kaṭhopaniṣad
KaṭhUp, 1, 12.2 ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 7.1 sam anyā yantīndhanaṃ prayuñjāno na pipāsayā mriyate //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 19.1 annād vā aśanāyā nivartate pānāt pipāsā śriyai pāpmā jyotiṣas tamo 'mṛtān mṛtyuḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 8.0 hantāham imā aśanāyāpipāsābhyām upasṛjā iti //
Ṛgvedakhilāni
ṚVKh, 2, 6, 8.1 kṣutpipāsāmalā jyeṣṭhām alakṣmīṃ nāśayāmy aham /
Arthaśāstra
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
Aṣṭasāhasrikā
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 34.0 aśanāyodanyadhanāyā bubhukṣāpipāsāgardheṣu //
Buddhacarita
BCar, 12, 103.1 kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ /
Carakasaṃhitā
Ca, Sū., 2, 24.2 pipāsāghnī viṣaghnī ca somarājīvipācitā //
Ca, Sū., 7, 4.1 nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ /
Ca, Sū., 7, 21.2 pipāsānigrahāttatra śītaṃ tarpaṇamiṣyate //
Ca, Sū., 13, 20.2 mūrcchāṃ pipāsāmunmādaṃ kāmalāṃ vā samīrayet //
Ca, Sū., 13, 31.1 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ /
Ca, Sū., 17, 71.2 pipāsā bādhate cāsya mukhaṃ ca pariśuṣyati //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 18, 11.1 yaḥ pipāsājvarārtasya dūyate 'tha vidahyate /
Ca, Sū., 21, 4.2 atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 13.1 vyāyāmamatisauhityaṃ kṣutpipāsāmayauṣadham /
Ca, Sū., 21, 19.1 kṣutpipāsātapasahaḥ śītavyāyāmasaṃsahaḥ /
Ca, Sū., 22, 18.1 catuṣprakārā saṃśuddhiḥ pipāsā mārutātapau /
Ca, Sū., 22, 22.2 pipāsānigrahaisteṣāmupavāsaiśca tāñjayet //
Ca, Sū., 22, 35.1 svede jāte rucau caiva kṣutpipāsāsahodaye /
Ca, Sū., 24, 13.1 vaivarṇyamagnisādaśca pipāsā gurugātratā /
Ca, Sū., 24, 38.1 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Indr., 5, 20.2 mūrcchāpipāsābahulaṃ hantyunmādaḥ śarīriṇam //
Ca, Indr., 7, 24.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Indr., 7, 27.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Cik., 1, 71.2 pipāsāṃ śukrasthān doṣāṃścāpyapakarṣati //
Ca, Cik., 3, 79.1 svedastīvrā pipāsā ca pralāpo vamyabhīkṣṇaśaḥ /
Ca, Cik., 3, 91.1 bhramaḥ pipāsā dāhaśca gauravaṃ śiraso 'tiruk /
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 146.1 śṛtaśītaṃ jalaṃ dadyāt pipāsājvaraśāntaye /
Ca, Cik., 3, 215.1 kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ /
Ca, Cik., 3, 237.2 śṛtaṃ payaḥ sakharjūraṃ pipāsājvaranāśanam //
Ca, Cik., 4, 74.1 raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ /
Ca, Cik., 5, 13.1 jvaraḥ pipāsā vadanāṅgarāgaḥ śūlaṃ mahajjīryati bhojane ca /
Lalitavistara
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 7, 33.14 kṣutpipāsitānāṃ sattvānāṃ kṣutpipāsā prasrabdhābhūt /
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
Mahābhārata
MBh, 1, 25, 9.3 kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān //
MBh, 1, 36, 14.2 pariśrāntaḥ pipāsārta āsasāda muniṃ vane //
MBh, 1, 37, 7.1 taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ /
MBh, 1, 63, 23.1 kṣutpipāsāparītāśca śrāntāśca patitā bhuvi /
MBh, 1, 64, 2.1 eka evottamabalaḥ kṣutpipāsāsamanvitaḥ /
MBh, 1, 64, 28.2 kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam //
MBh, 1, 68, 13.60 kṣutpipāsārditān dīnān valkalājinavāsasaḥ /
MBh, 1, 110, 32.1 śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ /
MBh, 1, 113, 10.15 kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā /
MBh, 1, 137, 19.1 tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ /
MBh, 1, 143, 16.16 pītamātre tu pānīye kṣutpipāse vinaśyataḥ /
MBh, 1, 143, 19.17 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan /
MBh, 1, 144, 11.4 ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham /
MBh, 1, 160, 22.1 carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ /
MBh, 1, 162, 7.1 kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam /
MBh, 1, 201, 7.1 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau /
MBh, 2, 8, 4.1 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam /
MBh, 2, 11, 10.2 na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvantyuta //
MBh, 3, 2, 44.2 anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham //
MBh, 3, 59, 4.2 kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ //
MBh, 3, 64, 10.1 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī /
MBh, 3, 64, 17.2 kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati //
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 126, 8.2 pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ //
MBh, 3, 126, 12.1 śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ /
MBh, 3, 126, 15.1 sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ /
MBh, 3, 141, 2.1 saṃnivartaya kaunteya kṣutpipāse balānvayāt /
MBh, 3, 222, 55.1 aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ /
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 295, 15.2 kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan //
MBh, 3, 298, 1.3 kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām //
MBh, 4, 14, 10.3 pānam ānaya kalyāṇi pipāsā māṃ prabādhate //
MBh, 4, 15, 4.3 pānam ānaya me kṣipraṃ pipāsā meti cābravīt //
MBh, 4, 62, 4.1 kṣutpipāsāpariśrāntā videśasthā vicetasaḥ /
MBh, 5, 22, 5.1 gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam /
MBh, 5, 27, 13.1 jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca na kṣutpipāse manasaścāpriyāṇi /
MBh, 5, 41, 11.2 viṣaheran bhayāmarṣau kṣutpipāse madodbhavau /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 88, 93.1 nidrātandrī krodhaharṣau kṣutpipāse himātapau /
MBh, 5, 94, 18.1 tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau /
MBh, 7, 41, 12.2 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 7, 74, 14.2 kṛcchreṇa ratham ūhustaṃ kṣutpipāsāśramānvitāḥ //
MBh, 7, 162, 5.2 kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan //
MBh, 7, 165, 72.1 kṣutpipāsāpariśrāntāste yodhāstava bhārata /
MBh, 9, 47, 46.2 aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm //
MBh, 12, 9, 6.1 śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ /
MBh, 12, 52, 16.2 prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta //
MBh, 12, 69, 8.2 puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān //
MBh, 12, 143, 7.1 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 12, 145, 4.3 pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syānnātra saṃśayaḥ //
MBh, 12, 149, 103.2 kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ //
MBh, 12, 163, 21.2 kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata //
MBh, 12, 183, 11.5 vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante /
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 246, 3.2 mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ //
MBh, 12, 277, 25.1 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ /
MBh, 12, 309, 3.2 kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ //
MBh, 12, 312, 28.1 na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ /
MBh, 12, 317, 21.1 anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham /
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 12, 338, 19.1 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam /
MBh, 13, 12, 7.2 na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā //
MBh, 13, 64, 12.1 pipāsayā na mriyate sopacchandaśca dṛśyate /
MBh, 13, 70, 6.1 kṣutpipāsāśramāviṣṭo munir uddālakistadā /
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 133, 15.1 kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ /
MBh, 13, 149, 8.1 yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam /
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 45, 3.2 sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam //
MBh, 14, 56, 26.1 ete hyāmucya bhagavan kṣutpipāsābhayaṃ kutaḥ /
Rāmāyaṇa
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Ār, 56, 19.1 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
Rām, Ki, 48, 11.2 uvācāvyaktayā vācā pipāsāśramakhinnayā //
Rām, Ki, 49, 7.2 kṣutpipāsāparītāś ca śrāntāś ca salilārthinaḥ /
Rām, Ki, 50, 2.2 kṣutpipāsāpariśrāntāḥ parikhinnāś ca sarvaśaḥ //
Rām, Ki, 58, 11.2 kṣutpipāsāparītena kumāraḥ patatāṃ varaḥ //
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 69, 11.1 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama /
Rām, Utt, 69, 12.2 bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ //
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /
Rām, Utt, 69, 16.2 tena svargagato vatsa bādhyase kṣutpipāsayā //
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 90, 22.2 anujagmuśca bharataṃ rudhirasya pipāsayā //
Saundarānanda
SaundĀ, 15, 44.1 ṛtucakranivartācca kṣutpipāsāklamādapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 20.2 bālavṛddhapipāsārtasnehadviṇmadyaśīliṣu //
AHS, Nidānasthāna, 7, 24.2 tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ //
AHS, Nidānasthāna, 12, 25.2 śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ //
AHS, Nidānasthāna, 13, 61.1 mūrchāgnihānir bhedo 'sthnāṃ pipāsendriyagauravam /
AHS, Cikitsitasthāna, 1, 58.2 ūrdhvagaṃ raktapittaṃ ca pipāsāṃ kāmalām api //
AHS, Cikitsitasthāna, 3, 83.2 raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api //
AHS, Kalpasiddhisthāna, 2, 11.2 saṃnipātajvarastambhapipāsādāhapīḍitaḥ //
AHS, Utt., 3, 21.1 hidhmādhmānaṃ śakṛdbhedaḥ pipāsā mūtranigrahaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.9 svabhāvajāḥ kṣutpipāsājarādayaḥ kālajā akālajāśca /
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Bodhicaryāvatāra
BoCA, 3, 8.1 kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ /
BoCA, 6, 15.1 uddaṃśadaṃśamaśakakṣutpipāsādivedanām /
BoCA, 8, 122.1 yo mandya kṣutpipāsādipratīkāracikīrṣayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 10.1 rājahaṃsaḥ pipāsāndhaḥ prāptaḥ paṅkajinīṃ yathā /
BKŚS, 15, 127.1 taiḥ kadācit pipāsāndhaiḥ pānthasaṃhātasaṃkulam /
BKŚS, 18, 55.2 bādhate māṃ pipāseti śanair dhruvakam abruvam //
BKŚS, 18, 345.2 nārikelajalocchinnapipāsāvedanaḥ kvacit //
BKŚS, 21, 95.1 athātapapipāsārtaś chāyāsalilavāñchayā /
Daśakumāracarita
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 3, 1.1 deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
Divyāvadāna
Divyāv, 18, 134.1 pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṃ pratisaṃvedayamāno rodituṃ pravṛttaḥ //
Divyāv, 20, 91.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 96.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Harivaṃśa
HV, 9, 31.2 na jarā kṣutpipāse vā na mṛtyur bharatarṣabha /
HV, 14, 13.2 na kṣutpipāse kālaṃ vā jānāmi sma tadānagha /
Kūrmapurāṇa
KūPur, 1, 31, 25.2 pipāsayādhunākrānto na jānāmi hitāhitam //
Matsyapurāṇa
MPur, 141, 68.2 kṣutpipāsābhibhūtāste vidravanti tvitastataḥ //
MPur, 161, 44.2 na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti te //
Nāradasmṛti
NāSmṛ, 2, 12, 51.1 prāptā deśād dhanakrītā kṣutpipāsāturā ca yā /
Suśrutasaṃhitā
Su, Sū., 1, 25.4 svābhāvikāstu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ //
Su, Sū., 11, 26.3 atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 29, 70.1 śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ /
Su, Sū., 31, 29.2 pipāsā balahāniś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 33, 17.1 hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam /
Su, Sū., 33, 19.1 śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /
Su, Sū., 33, 21.1 śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ /
Su, Sū., 38, 40.1 sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ /
Su, Sū., 38, 44.2 mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ //
Su, Sū., 38, 51.2 hṛllāsārocakavamīpipāsādāhanāśanaḥ //
Su, Sū., 38, 53.2 pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ //
Su, Sū., 38, 63.2 pipāsāviṣahṛdrogapāṇḍumehaharas tathā //
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 44.1 vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 386.1 manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ /
Su, Sū., 46, 437.2 dīpanaṃ doṣaśamanaṃ pipāsāchedanaṃ param //
Su, Nid., 1, 23.1 mohaṃ mūrcchāṃ pipāsāṃ ca hṛdgrahaṃ pārśvavedanām /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 9, 22.2 śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā //
Su, Śār., 3, 13.1 tatra sadyogṛhītagarbhāyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṃ śukraśoṇitayor avabandhaḥ sphuraṇaṃ ca yoneḥ //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 5, 6.1 tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 23, 8.2 śvāsaḥ pipāsā daurbalyaṃ jvaraśchardirarocakaḥ //
Su, Cik., 24, 40.1 śramaklamapipāsoṣṇaśītādīnāṃ sahiṣṇutā /
Su, Cik., 24, 84.2 svedamūrcchāpipāsāghnam apravātamato 'nyathā //
Su, Cik., 31, 47.1 chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Utt., 39, 77.1 abhaktaruk pipāsā ca todo mūrcchā balakṣayaḥ /
Su, Utt., 39, 104.2 sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ laghum //
Su, Utt., 39, 144.2 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet //
Su, Utt., 39, 295.2 chardimūrcchāpipāsādīn avirodhājjvarasya ca //
Su, Utt., 42, 138.2 pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate //
Su, Utt., 44, 13.1 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ /
Su, Utt., 56, 6.1 mūrcchātisārau vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ /
Su, Utt., 64, 61.1 śuṣkadehān pipāsārtān durbalān api ca dravaiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 5.1 dvandvaśca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca //
Śatakatraya
ŚTr, 1, 5.1 labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 60.1 kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Garuḍapurāṇa
GarPur, 1, 15, 11.2 pipāsāvarjitaḥ pādyaḥ puruṣaḥ prakṛtistathāḥ //
GarPur, 1, 91, 7.2 pipāsāvarjitaṃ tattacchokamohavivarjitam //
GarPur, 1, 124, 5.1 mṛgādikam asamprāpya kṣutpipāsārdito girau /
GarPur, 1, 156, 25.1 tathā kāśapipāsāsyavairasyaśvāsapīnasaiḥ /
GarPur, 1, 157, 28.1 vibhāge 'ṅgasya ye proktāḥ pipāsādyāstrayo malāḥ /
GarPur, 1, 161, 26.1 śvāsakāsapipāsāsyavairasyādhmānakajvaraiḥ /
GarPur, 1, 163, 18.1 mūrchāgnihānirbhedo 'sthnāṃ pipāsendriyagauravam /
Hitopadeśa
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Hitop, 2, 20.1 sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 3, 110.4 ghorāgnibhayasaṃtrastaṃ kṣutpipāsārditaṃ tathā //
Kathāsaritsāgara
KSS, 1, 4, 8.2 niśi tasyāmabhūnnidrā tadbimboṣṭhapipāsayā //
KSS, 1, 7, 7.2 prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 35.1 pipāsākāsapittāsrakaphapāṇḍukṣatāpahā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 19.0 kṣutpipāsetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 26.0 abhidhāyendriyāyatanadoṣān karmapuruṣasyānādhārāṃ abhidhāyendriyāyatanadoṣān āha iti sthitiṃ indriyāṇām ete nirākurvannāha kṣutpipāsādayo apravṛttir puruṣa kṣutpipāsādayo daivam ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Rasamañjarī
RMañj, 6, 171.2 pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //
Rasaratnasamuccaya
RRS, 16, 9.3 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
Rasaratnākara
RRĀ, Ras.kh., 3, 220.1 kṣutpipāsāvinirmukto jagannāśe na naśyati /
RRĀ, Ras.kh., 8, 94.2 puṣpāṇāṃ ghrāṇamātreṇa kṣutpipāsā na vidyate //
Rājanighaṇṭu
RājNigh, 2, 36.1 kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate /
RājNigh, Kar., 177.2 dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam //
RājNigh, Kar., 183.2 pipāsādāhahṛd rogachardimūrchāharo gaṇaḥ //
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
RājNigh, Rogādivarga, 17.1 tṛṣṇodanyā pipāsā tṛṇmadātaṅko madātyayaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 21.2, 3.0 pipāsārtāḥ tṛṭpīḍitāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 2.0 tathā yo 'pyatibubhukṣitaḥ so 'pi tadbalākrāntyā kṣutpipāsādi śamayati //
Ānandakanda
ĀK, 1, 11, 39.1 bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ /
ĀK, 1, 12, 109.1 tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate /
ĀK, 1, 15, 488.1 caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ /
ĀK, 1, 15, 551.2 adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 120.2 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 58.1 śrāntaḥ kruddhas tamo'ndho vā kṣutpipāsābhayārditaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 13.3 yaṃ dṛṣṭvā kṣutpipāsādyaiḥ śramaiśca parihīyate //
SkPur (Rkh), Revākhaṇḍa, 103, 116.1 āgatastvarito gehe pipāsārto narādhipa /
SkPur (Rkh), Revākhaṇḍa, 180, 15.2 taṃ dṛṣṭvā paṭhamānaṃ tu kṣutpipāsābhipīḍitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //