Occurrences

Aitareya-Āraṇyaka
Aitareyopaniṣad
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
Aitareyopaniṣad
AU, 1, 2, 5.1 tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti /
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
Mahābhārata
MBh, 1, 143, 16.16 pītamātre tu pānīye kṣutpipāse vinaśyataḥ /
MBh, 2, 8, 4.1 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam /
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 298, 1.3 kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām //
MBh, 5, 41, 11.2 viṣaheran bhayāmarṣau kṣutpipāse madodbhavau /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 88, 93.1 nidrātandrī krodhaharṣau kṣutpipāse himātapau /
MBh, 12, 52, 16.2 prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta //
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
Rāmāyaṇa
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Utt, 69, 11.1 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama /
Harivaṃśa
HV, 9, 31.2 na jarā kṣutpipāse vā na mṛtyur bharatarṣabha /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 5.1 dvandvaśca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 60.1 kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //