Occurrences

Bhāradvājaśrautasūtra
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
Kāṭhakasaṃhitā
KS, 19, 5, 2.0 tāsām āsthānād ujjihatām oṣadhayas supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 5, 54.0 puṣpavatīs supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 2, 7, 4, 1.2 tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ //
MS, 2, 7, 5, 2.1 oṣadhayaḥ pratimodadhvam enaṃ puṣpavatīḥ supippalāḥ /
MS, 2, 7, 12, 10.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
MS, 3, 11, 5, 38.0 sarasvatyā supippala indrāya pacyate madhu //
Taittirīyasaṃhitā
TS, 5, 1, 5, 98.1 puṣpāvatīḥ supippalā iti āha //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 39.2 upāsate sutaṃ jātaṃ śakuntā iva pippalam //
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 2.1 śyenīṃ śṛtāṃ barhiṣy āsādayati supippalā oṣadhīs kṛdhīti //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
Mahābhārata
MBh, 3, 296, 43.2 ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam /
MBh, 6, 6, 16.1 dvir aṃśe pippalastatra dvir aṃśe ca śaśo mahān /
MBh, 6, 7, 1.4 tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam //
MBh, 7, 153, 25.1 palāśair arimedaiśca plakṣanyagrodhapippalaiḥ /
MBh, 7, 172, 70.1 divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ /
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 107, 84.1 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca /
MBh, 14, 43, 3.1 nyagrodho jambuvṛkṣaśca pippalaḥ śālmalistathā /
Amarakośa
AKośa, 2, 69.2 bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 41.1 nyagrodhapippalasadāphalalodhrayugmaṃ jambūdvayārjunakapītanasomavalkāḥ /
Kūrmapurāṇa
KūPur, 1, 43, 16.1 kadambasteṣu jambuśca pippalo vaṭa eva ca /
Liṅgapurāṇa
LiPur, 1, 103, 17.2 pippalaś ca sahasreṇa saṃnādaś ca tathā dvijāḥ //
LiPur, 2, 25, 8.1 śamīpippalasambhūtām araṇīṃ ṣoḍaśāṅgulām /
Matsyapurāṇa
MPur, 83, 23.1 paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam /
MPur, 93, 27.1 arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ /
Suśrutasaṃhitā
Su, Ka., 8, 110.2 agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ //
Su, Ka., 8, 120.2 bhiṣak sarvaprakāreṇa tathā cākṣībapippalam //
Trikāṇḍaśeṣa
TriKŚ, 2, 44.2 pippalo vādaraṅgaḥ syāccaityadruḥ keśavālayaḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 18.1 kadambasteṣu jambūśca pippalo vaṭa eva ca /
Viṣṇusmṛti
ViSmṛ, 61, 4.1 na ca kovidāraśamīpīlupippaleṅgudaguggulujam //
ViSmṛ, 68, 31.1 na kovidāravaṭapippalaśāṇaśākam //
Yājñavalkyasmṛti
YāSmṛ, 1, 302.1 arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 171.2 aśvatthaḥ pippalo bodhiś caityadruś calapattrakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 16.1 tasmin nirmanuje 'raṇye pippalopastha āśritaḥ /
BhāgPur, 11, 11, 6.2 ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān //
BhāgPur, 11, 11, 7.1 ātmānam anyaṃ ca sa veda vidvān apippalādo na tu pippalādaḥ /
Bhāratamañjarī
BhāMañj, 6, 20.1 ekataḥ pippalācchāyam anyataḥ śaśakākṛti /
BhāMañj, 13, 1676.1 pippalastailaharaṇāt phalastainyātpipīlakaḥ /
Garuḍapurāṇa
GarPur, 1, 98, 7.1 svarṇapippalapātreṇa vatso vā vatsikāpi vā /
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
Hitopadeśa
Hitop, 4, 12.3 asty uttarāpathe gṛdhrakūṭanāmni parvate mahān pippalavṛkṣaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 22.2 pippale bodhiraśvatthaḥ śrīvṛkṣaścalapattrakaḥ //
Rasamañjarī
RMañj, 9, 38.1 palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi /
Rasaratnasamuccaya
RRS, 5, 162.2 ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
Rājanighaṇṭu
RājNigh, Āmr, 3.2 drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ //
RājNigh, Āmr, 113.2 pippalo guhyapuṣpaś ca sevyaḥ satyaḥ śucidrumaḥ /
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Ekārthādivarga, Ekārthavarga, 11.2 pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ //
Ānandakanda
ĀK, 1, 2, 15.2 pippalachadasaṃkāśasmaramandiramaṇḍitā //
Śyainikaśāstra
Śyainikaśāstra, 5, 68.2 pippalaudumbare kṣīre melayitvā vilepayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 270.2 drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā tayos tvakcūrṇam //
Rasārṇavakalpa
RAK, 1, 67.2 kārayettu sudṛḍhaṃ rasāyanam arkapippalajaṭādhare nyaset //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 129.1 āmraṃ cāmalakaṃ caiva śālmaliṃ vaṭapippalau /
Yogaratnākara
YRā, Dh., 100.2 ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām //