Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā

Maitrāyaṇīsaṃhitā
MS, 3, 11, 5, 38.0 sarasvatyā supippala indrāya pacyate madhu //
Mahābhārata
MBh, 6, 6, 16.1 dvir aṃśe pippalastatra dvir aṃśe ca śaśo mahān /
MBh, 7, 172, 70.1 divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ /
MBh, 14, 43, 3.1 nyagrodho jambuvṛkṣaśca pippalaḥ śālmalistathā /
Amarakośa
AKośa, 2, 69.2 bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ //
Kūrmapurāṇa
KūPur, 1, 43, 16.1 kadambasteṣu jambuśca pippalo vaṭa eva ca /
Liṅgapurāṇa
LiPur, 1, 103, 17.2 pippalaś ca sahasreṇa saṃnādaś ca tathā dvijāḥ //
Matsyapurāṇa
MPur, 93, 27.1 arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 44.2 pippalo vādaraṅgaḥ syāccaityadruḥ keśavālayaḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 18.1 kadambasteṣu jambūśca pippalo vaṭa eva ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 302.1 arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ /
Bhāratamañjarī
BhāMañj, 13, 1676.1 pippalastailaharaṇāt phalastainyātpipīlakaḥ /
Garuḍapurāṇa
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
Rasamañjarī
RMañj, 9, 38.1 palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi /
Rājanighaṇṭu
RājNigh, Āmr, 3.2 drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ //
RājNigh, Āmr, 113.2 pippalo guhyapuṣpaś ca sevyaḥ satyaḥ śucidrumaḥ /
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Ekārthādivarga, Ekārthavarga, 11.2 pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā tayos tvakcūrṇam //