Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śvetāśvataropaniṣad
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 3, 17, 5.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai //
AVŚ, 9, 9, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate /
Jaiminīyabrāhmaṇa
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 4.0 uktaṃ pratimuñcati supippalābhya iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 7.1 kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 1.2 tayoranyaḥ pippalaṃ svādvattyanaśnann anyo 'bhicākaśīti //
Taittirīyasaṃhitā
TS, 1, 3, 6, 1.7 supippalābhyas tvauṣadhībhyaḥ /
TS, 6, 1, 3, 7.7 supippalābhyas tvauṣadhībhya ity āha tasmād oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 3, 4, 2.4 supippalābhyas tvauṣadhībhya iti caṣālam prati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 2.3 supippalābhyas tvauṣadhībhyaḥ /
VSM, 11, 38.2 tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ //
VSM, 11, 48.1 oṣadhayaḥ pratigṛbhṇīta puṣpavatīḥ supippalāḥ /
VSM, 12, 69.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
Ṛgveda
ṚV, 1, 164, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
ṚV, 1, 164, 22.2 tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
ṚV, 5, 54, 12.1 taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha /
ṚV, 7, 101, 5.2 mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ //
Śvetāśvataropaniṣad
ŚvetU, 4, 6.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 8.2 apāśritārbhakāśvattham akṛśaṃ tyaktapippalam //