Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, Pipp., 1.1 caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā /
RājNigh, Pipp., 11.1 pippalī kṛkarā śauṇḍī capalā māgadhī kaṇā /
RājNigh, Pipp., 13.1 pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā /
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Kṣīrādivarga, 59.1 vātodarī pibettakraṃ pippalīlavaṇānvitam /
RājNigh, Miśrakādivarga, 2.1 pippalī maricaṃ śuṇṭhī trayametadvimiśritam /
RājNigh, Miśrakādivarga, 24.1 pippalīpippalīmūlacavyacitrakanāgaraiḥ /
RājNigh, Miśrakādivarga, 62.2 pippalī maricaṃ ceti veśavāragaṇo mataḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 2.2 dantaphalastu pippalyāṃ kaserur bhadramustake //
RājNigh, Ekārthādivarga, Ekārthavarga, 8.1 śauṇḍī tu pippalī jñeyā kastūryāṃ madanī tathā /