Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 1, 48.1 maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca /
Ca, Cik., 3, 243.1 kalkairmadanamustānāṃ pippalyā madhukasya ca /
Ca, Cik., 3, 303.2 pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ //
Ca, Cik., 5, 164.2 kaulattho mudgayūṣaśca pippalyā nāgarasya ca //
Ca, Cik., 1, 4, 15.1 śatāvaryāḥ payasyāyāḥ pippalyā joṅgakasya ca /
Ca, Cik., 2, 1, 37.1 bhāgāṃścatuṣpalāṃs tatra pippalyāścāvapet palam /
Ca, Cik., 2, 4, 25.2 prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca //
Ca, Cik., 2, 4, 31.2 pippalyāḥ sājaḍāyāśca bhāgaiḥ pādāṃśikairyutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 168.2 pippalyā dvipalaṃ karṣaṃ manohvāyā rasāñjanāt //
AHS, Cikitsitasthāna, 9, 40.2 pippalyāḥ pibataḥ sūkṣmaṃ rajo maricajanma vā //
AHS, Cikitsitasthāna, 12, 20.2 karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat //
AHS, Cikitsitasthāna, 18, 29.2 triphalāyāḥ prayogaiśca pippalyāḥ kṣaudrasaṃyutaiḥ //
AHS, Utt., 34, 38.1 siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam /
AHS, Utt., 39, 38.1 pippalyā dvipalaṃ dadyāc caturjātaṃ kaṇārdhitam /
AHS, Utt., 40, 19.1 śarkarāyāstugāyāśca pippalyāḥ kuḍavena ca /
Rasamañjarī
RMañj, 6, 331.1 pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /
Rasaprakāśasudhākara
RPSudh, 12, 20.2 bhāgāṃścatuṣpalāṃstatra pippalyāścāvapetpalam //
Ānandakanda
ĀK, 1, 15, 190.2 rasāyanena pippalyā naśyanti viṣamajvarāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 214.1 pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 20.2 pippalāvartatīrthaṃ ca pippalyāścaiva saṅgamaḥ //