Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Janmamaraṇavicāra

Aitareyabrāhmaṇa
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
Atharvaveda (Paippalāda)
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 5, 4, 14.2 ādityā rudrā uparispṛśo mām ugraṃ cettāram adhirājam akran //
AVP, 12, 18, 1.1 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro adhirāja eṣaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 98, 1.1 indro jayāti na parā jayātā adhirājo rājasu rājayātai /
AVŚ, 6, 98, 2.1 tvam indrādhirājaḥ śravasyus tvaṃ bhūr abhibhūtir janānām /
AVŚ, 7, 70, 3.1 ajirādhirājau śyenau saṃpātināv iva /
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
Gopathabrāhmaṇa
GB, 2, 1, 17, 18.0 soma oṣadhīnām adhirājaḥ //
Kāṭhakasaṃhitā
KS, 10, 10, 53.0 indrāya rājñe prathamam athendrāya svarāje 'thendrāyādhirājāya //
KS, 12, 7, 36.0 soma oṣadhīnām adhirājaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 4.1 agnā agniś carati praviṣṭā ṛṣīṇāṃ putro adhirāja eṣaḥ //
MS, 2, 2, 8, 13.0 indrāyādhirājāyottamaḥ //
MS, 2, 2, 11, 27.0 indrāyādhirājāyaikādaśakapālaṃ nirvaped yatra rājānaḥ sadṛśā iva syuḥ //
MS, 2, 2, 11, 28.0 indro vai devānām adhirājaḥ //
Taittirīyasaṃhitā
TS, 1, 3, 7, 3.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro adhirāja eṣaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
Mahābhārata
MBh, 2, 28, 3.1 adhirājādhipaṃ caiva dantavakraṃ mahāhave /
MBh, 3, 159, 24.1 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ /
MBh, 3, 240, 44.1 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat /
MBh, 7, 131, 61.2 rakṣasām adhirājo 'haṃ daśagrīvasamo bale //
MBh, 13, 61, 58.2 rājādhirājo bhavati taddhi dānam anuttamam //
MBh, 14, 43, 9.1 tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ /
MBh, 14, 43, 12.1 rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān /
Rāmāyaṇa
Rām, Ay, 47, 11.2 muditān kosalān eko yo bhokṣyaty adhirājavat //
Rām, Ay, 63, 2.2 putro rājādhirājasya subhṛśaṃ paryatapyata //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 103.1 vidyādharādhirājasya vimānaṃ kamalākṛti /
BKŚS, 21, 172.2 śūreṇa daivahariṇā prabhuṇā prasahya tasmāj jitaḥ puruṣakāragajādhirājaḥ //
Daśakumāracarita
DKCar, 2, 7, 1.0 rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān //
Divyāvadāna
Divyāv, 13, 510.1 yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo 'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti //
Harṣacarita
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kumārasaṃbhava
KumSaṃ, 1, 1.1 asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 35.1 namo rājādhirājāya rājñāmadhigatāya te /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 4, 13, 6.3 sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ //
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
Kathāsaritsāgara
KSS, 4, 2, 47.1 atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ /
KSS, 5, 2, 12.2 kurvāṇam iva sarveṣāṃ sarasām adhirājatām //
Āryāsaptaśatī
Āsapt, 2, 513.2 avadhīritapīyūṣaḥ spṛhayati devādhirājo 'pi //
Janmamaraṇavicāra
JanMVic, 1, 189.2 śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya //