Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 4.1 sa no dadātu taṃ rayiṃ rayim piśaṅgasaṃdṛśam /
Atharvaveda (Paippalāda)
AVP, 5, 1, 1.1 namaḥ piśaṅgabāhvai sindhau jātāyā ugrāyai /
AVP, 5, 9, 7.1 yāś celaṃ vasata uta yā nu dūrśaṃ nīlaṃ piśaṅgam uta lohitaṃ yāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 9, 3.1 piśaṅge sūtre khṛgalaṃ tad ā badhnanti vedhasaḥ /
AVŚ, 6, 33, 3.1 sa no dadātu tāṃ rayim uruṃ piśaṅgasaṃdṛśam /
AVŚ, 9, 4, 22.1 piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan /
AVŚ, 14, 2, 48.1 apāsmat tama ucchatu nīlaṃ piśaṅgam uta lohitaṃ yat /
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 5.7 utsṛjemaṃ śucīmanas tvaṃ piśaṅgalohitaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 197, 21.0 tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat //
Kauśikasūtra
KauśS, 5, 3, 2.0 purastād agneḥ piśaṅgaṃ gāṃ kārayati //
KauśS, 5, 7, 1.0 karśaphasyeti piśaṅgasūtram araludaṇḍaṃ yad āyudham //
Kāṭhakasaṃhitā
KS, 15, 9, 23.0 dhenuḥ piśaṅgī dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 13, 31.0 piśaṅgo dakṣiṇā //
Taittirīyasaṃhitā
TS, 1, 8, 19, 6.1 piśaṃgī paṣṭhauhī dakṣiṇā //
TS, 6, 6, 11, 60.0 aruṇapiśaṃgo 'śvo dakṣiṇā //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 2.1 babhruḥ piśaṅgo dakṣiṇā vasanaṃ vā //
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 1.1 ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām //
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo vā //
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo vā //
ĀpŚS, 20, 23, 10.1 piśaṅgās trayo vāsantā ity ṛtupaśubhiḥ saṃvatsaraṃ yajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
Ṛgveda
ṚV, 1, 88, 2.1 te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ /
ṚV, 1, 133, 5.1 piśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa /
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 2, 3, 9.1 piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ /
ṚV, 2, 41, 9.1 tā na ā voḍham aśvinā rayim piśaṅgasaṃdṛśam /
ṚV, 4, 53, 2.1 divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ /
ṚV, 5, 31, 2.1 ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva /
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 7, 55, 2.1 yad arjuna sārameya dataḥ piśaṅga yacchase /
ṚV, 8, 33, 3.2 piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe //
ṚV, 9, 21, 5.1 āsmin piśaṅgam indavo dadhātā venam ādiśe /
ṚV, 9, 72, 8.2 mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi //
ṚV, 9, 107, 21.2 rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi //
ṚV, 10, 136, 2.1 munayo vātaraśanāḥ piśaṅgā vasate malā /
Mahābhārata
MBh, 6, 45, 7.1 abhimanyuḥ susaṃkruddhaḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 96, 1.2 abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ /
MBh, 7, 22, 26.2 abhimanyuṃ piśaṅgāstaṃ kumāram avahan raṇe //
Amarakośa
AKośa, 1, 175.1 kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 10.1 piśaṅgāḥ śabarāścitrāḥ śoṇitābhā mahāviṣāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 49.2 rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam //
BKŚS, 14, 79.2 piśaṅgabhavatī yāntī śyāmalām ambarasthalīm //
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
Kirātārjunīya
Kir, 3, 1.2 bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham //
Kir, 4, 26.1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
Kir, 4, 36.1 mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī /
Kir, 9, 7.1 agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya /
Kir, 9, 22.2 daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ //
Kir, 10, 12.1 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ /
Kir, 13, 22.1 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ /
Kir, 15, 39.1 sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ /
Kir, 15, 47.1 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā /
Kir, 16, 31.2 sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ //
Kir, 16, 47.1 pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 184.2 kārṣṇyaṃ piśaṅgatā cobhau yat pṛthag darśitāv iha //
Liṅgapurāṇa
LiPur, 1, 7, 24.2 piśaṅgaścāpiśaṅgābhaḥ śabalo varṇakas tathā //
LiPur, 1, 7, 26.2 apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā //
LiPur, 1, 21, 44.2 piśitāya piśaṅgāya pītāya ca niṣaṅgiṇe //
LiPur, 1, 31, 38.1 saṃhartre ca piśaṅgāya avyayāya vyayāya ca /
LiPur, 1, 57, 1.3 vāritejomayaścātha piśaṅgaiścaiva śobhanaiḥ //
Matsyapurāṇa
MPur, 47, 137.1 babhrave ca piśaṅgāya piṅgalāyāruṇāya ca /
MPur, 47, 153.2 kapilāya piśaṅgāya mahādevāya dhīmate //
MPur, 101, 30.1 vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca /
MPur, 127, 2.1 yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ /
MPur, 127, 2.2 śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ //
Viṣṇupurāṇa
ViPur, 2, 12, 16.2 piśaṅgaisturagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 28.2 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ //
BhāgPur, 2, 2, 9.1 rasannavaktraṃ nalināyatekṣaṇaṃ kadambakiñjalkapiśaṅgavāsasam /
BhāgPur, 2, 9, 11.1 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
BhāgPur, 3, 8, 28.1 kadambakiñjalkapiśaṅgavāsasā svalaṃkṛtaṃ mekhalayā nitambe /
BhāgPur, 4, 5, 13.2 piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata //
BhāgPur, 4, 25, 23.1 piśaṅganīvīṃ suśroṇīṃ śyāmāṃ kanakamekhalām /
Bhāratamañjarī
BhāMañj, 7, 70.2 abhimanyuḥ piśaṅgābhaiḥ pāṇḍyaiśca tuhinaprabhaiḥ /
Garuḍapurāṇa
GarPur, 1, 58, 24.1 piśaṅgais turagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ /
Kathāsaritsāgara
KSS, 1, 1, 18.2 saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī //
KSS, 4, 3, 4.2 piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 19.0 tadanu piśaṅgyaḥ satyo rocanāmbutveneti //
Sātvatatantra
SātT, 9, 21.2 mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //