Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Liṅgapurāṇa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Jaiminīyabrāhmaṇa
JB, 1, 197, 21.0 tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 13, 31.0 piśaṅgo dakṣiṇā //
Taittirīyasaṃhitā
TS, 6, 6, 11, 60.0 aruṇapiśaṃgo 'śvo dakṣiṇā //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 2.1 babhruḥ piśaṅgo dakṣiṇā vasanaṃ vā //
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo vā //
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo vā //
Liṅgapurāṇa
LiPur, 1, 7, 24.2 piśaṅgaścāpiśaṅgābhaḥ śabalo varṇakas tathā //
LiPur, 1, 7, 26.2 apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā //
Matsyapurāṇa
MPur, 127, 2.1 yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ /
MPur, 127, 2.2 śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //