Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bodhicaryāvatāra

Atharvaveda (Paippalāda)
AVP, 10, 11, 10.2 indraś ca tasmā agniś ca jyāniṃ deveṣu vindatām //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 55.1 na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate //
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 12, 5, 22.0 sarvajyāniḥ karṇau varīvarjayantī rājayakṣmo mehantī //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 15.7 tasmād yady api sarvajyāniṃ jīyata ātmanā cej jīvati pradhināgād ity evāhuḥ //
Gopathabrāhmaṇa
GB, 1, 3, 13, 26.0 kṣipraṃ gṛhapatiḥ sarvajyāniṃ jīyate yo 'vidvāñ juhoti //
Jaiminīyabrāhmaṇa
JB, 1, 85, 14.0 tasmād yad avacchidyeran sarvajyāniṃ jīyeran //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 301, 11.0 sarvajyānim udgātā jīyeta //
Kāṭhakasaṃhitā
KS, 10, 11, 79.0 mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 10, 6.0 indrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād vā bibhīyāt //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 2.5 teṣāṃ yo 'jyānim ajījim āvahāt tasmai no devāḥ paridhatteha sarve svāheti //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 5, 8.4 sarvajyāniṃ jyāsyata iti /
Mahābhārata
MBh, 9, 59, 12.2 tadā vidyānmanojyānim āśu śāntikaro bhavet //
Bodhicaryāvatāra
BoCA, 10, 3.1 āsaṃsāraṃ sukhajyānir mā bhūt teṣāṃ kadācana /