Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Āyurvedadīpikā
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 10.0 atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati //
Aitareyabrāhmaṇa
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 3, 9, 6.0 mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 7, 18, 1.0 tasya ha viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṃso madhuchandasaḥ pañcāśat kanīyāṃsaḥ //
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 80, 2.2 ariṣṭo 'yaṃ vardhatāṃ sarvam āyur varma jyāyobhyo haviṣā kṛṇotu //
Atharvaveda (Śaunaka)
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.1 jyāyān nimiṣato 'si tiṣṭhato jyāyānt samudrād asi kāma manyo /
AVŚ, 9, 2, 23.1 jyāyān nimiṣato 'si tiṣṭhato jyāyānt samudrād asi kāma manyo /
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
Chāndogyopaniṣad
ChU, 1, 9, 1.5 ākāśo hy evaibhyo jyāyān /
ChU, 2, 21, 3.3 tebhyo na jyāyaḥ param anyad asti //
ChU, 3, 12, 6.1 tāvān asya mahimā tato jyāyāṃś ca puruṣaḥ /
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 20.0 jyāyasicchandasi lumpeyur akṣarāṇi //
Gautamadharmasūtra
GautDhS, 2, 9, 18.1 bhrātari caivam jyāyasi yavīyān kanyāgnyupayameṣu //
Gopathabrāhmaṇa
GB, 2, 3, 20, 7.0 jyāyān vā ato mama mahimeti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 32, 2.2 yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān //
JUB, 1, 32, 4.3 ime ha vāva rodasī tābhyām eṣa evākāśo jyāyān /
JUB, 3, 24, 4.2 imāni jyāyāṃsi parvāṇi /
Jaiminīyabrāhmaṇa
JB, 1, 198, 3.0 tasmāt kanīyān grāmo jyāyāṃsaṃ grāmaṃ prati saṃyatate //
JB, 1, 198, 13.0 kanīyāṃsi chandāṃsi jyāyaḥsu chandassv adhyūhanti //
JB, 1, 198, 15.0 tasmāj jyāyaḥsu chandassv adhyūhanti //
JB, 1, 205, 20.0 evam eva kanīyasā jyāyo dviṣato bhrātṛvyasya vṛṅkte ya evaṃ veda //
JB, 1, 311, 19.0 ekarco ha tvāva tṛcāj jyāyān //
JB, 3, 346, 13.0 dvitīyaṃ jyāyo 'nnādyam ajāyata //
Kauśikasūtra
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
Kāṭhakasaṃhitā
KS, 10, 10, 51.0 uttara uttaro jyāyān bhavati //
KS, 10, 10, 52.0 uttara uttaro hy eṣāṃ lokāṇāṃ jyāyān //
KS, 12, 4, 4.0 uttara uttaro jyāyān bhavati //
KS, 12, 4, 5.0 uttara uttaro hy eṣāṃ lokānāṃ jyāyān adharottaraṃ bhavanti //
KS, 12, 12, 42.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā saha lālapata āsate //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 6, 2.0 jyāyān vā ekasyā dugdhād agnihotriṇo lokaḥ //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati //
MS, 1, 9, 6, 7.0 jyāyān vai prajāpatir homāt //
MS, 1, 10, 13, 27.0 tasmāt kanīyān jyāyāṃsaṃ pariveveṣṭi //
MS, 2, 2, 8, 9.0 uttara uttaraḥ puroḍāśo jyāyān bhavati //
MS, 2, 2, 8, 10.0 uttara uttaro hi loko jyāyān //
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
MS, 2, 4, 5, 16.0 uttarauttaraḥ puroḍāśo jyāyān bhavati //
MS, 2, 4, 5, 17.0 uttarauttaro hi loko jyāyān //
MS, 2, 9, 6, 6.0 namo jyāyase ca kanīyase ca //
Pañcaviṃśabrāhmaṇa
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 11, 19.0 jyāyo'bhyārambham atihāya pañcamam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
Taittirīyasaṃhitā
TS, 1, 5, 2, 12.1 yad vā agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ //
TS, 6, 2, 8, 32.0 agnes trayo jyāyāṃso bhrātara āsan //
TS, 6, 6, 11, 43.0 kanīyāṃsi vai deveṣu chandāṃsy āsañ jyāyāṃsy asureṣu //
TS, 6, 6, 11, 44.0 te devāḥ kanīyasā chandasā jyāyaś chando 'bhivyaśaṃsan //
TS, 6, 6, 11, 46.0 yat kanīyasā chandasā jyāyaś chando 'bhiviśaṃsati bhrātṛvyasyaiva tal lokaṃ vṛṅkte //
Taittirīyāraṇyaka
TĀ, 2, 3, 5.1 sajātaśaṃsād uta jāmiśaṃsāj jyāyasaḥ śaṃsād uta vā kanīyasaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 2, 23.1 na tu kadācij jyāyasīm //
VasDhS, 17, 58.1 jyāyasīm api //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 2.0 pūjā varṇajyāyasāṃ kāryā //
ĀpDhS, 2, 11, 8.0 varṇajyāyasāṃ cetarair varṇaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 11.4 uttaramuttaraṃ jyāyāṃsam //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 9.1 jyāyāñjyāyān vānantaraḥ //
ĀśvGS, 2, 3, 9.1 jyāyāñjyāyān vānantaraḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 10, 3, 5, 10.2 na hy etasmāt kiṃ cana jyāyo 'sti /
ŚBM, 10, 3, 5, 11.4 tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 5.1 prete vā gṛhapatau svayaṃ jyāyān //
Ṛgveda
ṚV, 1, 27, 13.2 yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsam ā vṛkṣi devāḥ //
ṚV, 1, 124, 8.1 svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva /
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 6, 26, 7.1 ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ /
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 7, 20, 7.1 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam /
ṚV, 7, 32, 24.1 abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ /
ṚV, 7, 86, 6.2 asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā //
ṚV, 9, 48, 5.1 adhā hinvāna indriyaṃ jyāyo mahitvam ānaśe /
ṚV, 10, 50, 5.1 avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ /
ṚV, 10, 90, 3.1 etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 164.0 bhrātari ca jyāyasi //
Carakasaṃhitā
Ca, Sū., 25, 42.2 jyāyastvaṃ kāryakartṛtve varatvaṃ cāpyudāhṛtam //
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Mahābhārata
MBh, 1, 96, 11.2 pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ //
MBh, 2, 57, 2.2 jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam //
MBh, 2, 61, 60.1 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā /
MBh, 2, 61, 60.1 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā /
MBh, 2, 61, 61.2 jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā //
MBh, 3, 183, 29.1 yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ /
MBh, 3, 203, 4.2 prakāśabahulatvācca sattvaṃ jyāya ihocyate //
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 76, 17.1 athavā manyase jyāyān vadhasteṣām anantaram /
MBh, 5, 88, 73.2 vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī //
MBh, 6, BhaGī 3, 1.2 jyāyasī cetkarmaṇaste matā buddhirjanārdana /
MBh, 6, BhaGī 3, 8.1 niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ /
MBh, 6, 103, 95.1 jyāyāṃsam api cecchakra guṇair api samanvitam /
MBh, 7, 164, 99.1 sa bhavāṃstrātu no droṇāt satyājjyāyo 'nṛtaṃ bhavet /
MBh, 8, 49, 20.1 prāṇinām avadhas tāta sarvajyāyān mato mama /
MBh, 9, 57, 2.1 anayor vīrayor yuddhe ko jyāyān bhavato mataḥ /
MBh, 12, 19, 9.2 paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ //
MBh, 12, 19, 10.1 na tvetanmanyase pārtha na jyāyo 'sti dhanād iti /
MBh, 12, 20, 2.1 yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti /
MBh, 12, 23, 13.1 teṣāṃ jyāyastu kaunteya daṇḍadhāraṇam ucyate /
MBh, 12, 101, 17.2 pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira //
MBh, 12, 148, 16.1 yat tveva rājño jyāyo vai kāryāṇāṃ tad vadāmi te /
MBh, 12, 235, 3.2 teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ //
MBh, 12, 242, 4.2 tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate //
MBh, 12, 254, 29.3 na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaścana //
MBh, 12, 255, 16.1 viguṇaṃ ca punaḥ karma jyāya ityanuśuśruma /
MBh, 12, 256, 13.1 jyāyasī yā pavitrāṇāṃ nivṛttiḥ śraddhayā saha /
MBh, 12, 257, 6.2 ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā //
MBh, 12, 260, 14.2 teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam //
MBh, 12, 284, 34.1 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ /
MBh, 13, 44, 27.2 kanyāyāṃ prāptaśulkāyāṃ jyāyāṃśced āvrajed varaḥ /
MBh, 13, 48, 47.1 jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet /
MBh, 13, 60, 1.3 kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhyaḥ kathaṃ kadā //
MBh, 13, 75, 21.2 samyak tāḥ syur havyakavyaughavatyas tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam //
MBh, 13, 125, 1.2 sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam /
Manusmṛti
ManuS, 2, 122.1 abhivādāt paraṃ vipro jyāyāṃsam abhivādayan /
ManuS, 2, 133.1 pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api /
ManuS, 3, 137.1 jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā /
ManuS, 4, 8.2 jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ //
ManuS, 8, 167.2 svadeśe vā videśe vā taṃ jyāyān na vicālayet //
ManuS, 9, 114.2 yat kiṃcid eva deyaṃ tu jyāyase mānavardhanam //
ManuS, 9, 154.2 uddhāraṃ jyāyase dattvā bhajerann itare samam //
ManuS, 10, 95.2 na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit //
Rāmāyaṇa
Rām, Yu, 26, 8.2 na śatrum avamanyeta jyāyān kurvīta vigraham //
Saundarānanda
SaundĀ, 1, 61.1 yo jyāyānatha vayasā guṇaiśca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām /
Śvetāśvataropaniṣad
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
Amarakośa
AKośa, 2, 307.1 varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ /
AKośa, 2, 464.2 parivittistu tajjyāyān vivāhopayamau samau //
Daśakumāracarita
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
Kirātārjunīya
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kir, 11, 53.1 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ /
Kir, 11, 60.2 priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //
Kir, 11, 63.1 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ /
Kir, 11, 77.2 tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ //
Kir, 15, 44.2 jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ //
Kir, 17, 15.1 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti /
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Kāmasūtra
KāSū, 2, 1, 4.1 sāmye apyuccāṅkaṃ nīcāṅkājjyāyaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 519.2 viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt //
Kāvyālaṃkāra
KāvyAl, 1, 31.2 tadeva ca kila jyāyaḥ sadarthamapi nāparam //
KāvyAl, 2, 38.2 mālopamādiḥ sarvo 'pi na jyāyānvistaro mudhā //
KāvyAl, 6, 54.2 viśeṣeṇeyasunniṣṭo jyāyānāpa kanīyasīm //
Kūrmapurāṇa
KūPur, 1, 29, 11.1 kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava /
KūPur, 2, 14, 36.1 piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
Liṅgapurāṇa
LiPur, 1, 5, 48.2 jyāyasī puṇḍarīkākṣān vāsiṣṭhān varalocanā //
LiPur, 1, 63, 83.2 jyāyaso'janayacchakter adṛśyantī parāśaram //
Matsyapurāṇa
MPur, 2, 27.2 yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 30.1 kanyāyām prāptaśulkāyāṃ jyāyāṃś ced vara āvrajet /
NāSmṛ, 2, 12, 84.1 tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet /
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
NāSmṛ, 2, 13, 46.2 jyāyaso jyāyaso 'bhāve jaghanyas tad avāpnuyāt //
NāSmṛ, 2, 13, 46.2 jyāyaso jyāyaso 'bhāve jaghanyas tad avāpnuyāt //
Abhidhānacintāmaṇi
AbhCint, 2, 247.1 abrahmaṇyamavadhyoktau jyāyasī tu svasāttikā /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /
Kathāsaritsāgara
KSS, 3, 6, 8.1 tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata /
KSS, 5, 2, 111.2 jyāyase 'śokadattāya yathāvṛttaṃ śaśaṃsa saḥ //
KSS, 5, 3, 268.1 candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ /
Rasendracintāmaṇi
RCint, 8, 179.2 anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ //
RCint, 8, 181.2 anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
Śyainikaśāstra
Śyainikaśāstra, 1, 20.1 kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 6.0 agnir havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 7.0 somo havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 8.0 agnir havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 9.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 11.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 12.0 indrāgnī havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 13.1 indro havir ajuṣata avīvṛdhata maho jyāyo 'kṛta /
ŚāṅkhŚS, 1, 14, 14.0 devā ājyapā ājyam ajuṣanta avīvṛdhanta maho jyāyo 'krata //
ŚāṅkhŚS, 1, 14, 15.0 agnir hotreṇa havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //