Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Kirātārjunīya
Liṅgapurāṇa
Abhidhānacintāmaṇi
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
Mahābhārata
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 88, 73.2 vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī //
MBh, 6, BhaGī 3, 1.2 jyāyasī cetkarmaṇaste matā buddhirjanārdana /
MBh, 12, 256, 13.1 jyāyasī yā pavitrāṇāṃ nivṛttiḥ śraddhayā saha /
MBh, 12, 257, 6.2 ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā //
Kirātārjunīya
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Liṅgapurāṇa
LiPur, 1, 5, 48.2 jyāyasī puṇḍarīkākṣān vāsiṣṭhān varalocanā //
Abhidhānacintāmaṇi
AbhCint, 2, 247.1 abrahmaṇyamavadhyoktau jyāyasī tu svasāttikā /
Kathāsaritsāgara
KSS, 5, 3, 268.1 candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ /