Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Nāradasmṛti
Garuḍapurāṇa

Mahābhārata
MBh, 1, 107, 29.4 utthitāni sute jāte jyeṣṭhe te puruṣarṣabha /
MBh, 1, 190, 14.3 patiśvaśuratā jyeṣṭhe patidevaratānuje /
MBh, 1, 224, 24.2 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā /
MBh, 6, 41, 13.2 evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata /
MBh, 12, 336, 46.1 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama /
MBh, 12, 336, 46.2 āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ //
MBh, 13, 108, 1.3 kaniṣṭhāśca yathā jyeṣṭhe varteraṃstad bravīhi me //
MBh, 15, 26, 7.1 sa putre rājyam āsajya jyeṣṭhe paramadhārmike /
Manusmṛti
ManuS, 8, 245.2 jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu //
ManuS, 9, 107.2 putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ //
Rāmāyaṇa
Rām, Ay, 8, 15.1 tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ /
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Amarakośa
AKośa, 2, 464.1 parivettānujo 'nūḍhe jyeṣṭhe dāraparigrahāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 76.1 dhriyamāṇe prajāpāle jyeṣṭhe bhrātari pālakaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 553.2 svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam //
Nāradasmṛti
NāSmṛ, 2, 1, 11.2 ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi vā //
NāSmṛ, 2, 1, 27.2 svātantryaṃ tu smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtam //
Garuḍapurāṇa
GarPur, 1, 58, 10.2 hāhā rathasvanaścaiva jyeṣṭhe bhāno rathe sthitāḥ //