Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyopaniṣad
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 5, 1, 6, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ tāṃ su te kīrtiṃ maghavan mahitvā bhūya id vāvṛdhe vīryāya //
AĀ, 5, 1, 6, 7.1 tad id āsa bhuvaneṣu jyeṣṭham pu /
AĀ, 5, 3, 2, 4.2 tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 10, 8, 19.2 prāṇena tiryaṅ prāṇati yasmin jyeṣṭham adhi śritam //
AVŚ, 11, 5, 5.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 23.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
Kauśikasūtra
KauśS, 12, 3, 13.3 jyeṣṭhaṃ yan nāma nāmata oṃ bhūr bhuvaḥ svar janad om iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 29, 1.3 annaṃ paśūnāṃ prāṇo 'nnaṃ jyeṣṭhaṃ bhiṣak smṛtam /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 1.0 prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatāḥ //
Pañcaviṃśabrāhmaṇa
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
Taittirīyopaniṣad
TU, 2, 2, 1.5 annaṃ hi bhūtānāṃ jyeṣṭham /
TU, 2, 2, 1.9 annaṃ hi bhūtānāṃ jyeṣṭham /
Vaitānasūtra
VaitS, 8, 1, 15.1 vighane sam asya manyave viśas tad id āsa bhuvaneṣu jyeṣṭham iti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 10.1 tad etaj jyeṣṭham brahma /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 17.0 tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ //
Ṛgveda
ṚV, 7, 65, 1.2 yayor asuryam akṣitaṃ jyeṣṭhaṃ viśvasya yāmann ācitā jigatnu //
ṚV, 7, 86, 4.1 kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam /
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
Arthaśāstra
ArthaŚ, 2, 13, 47.0 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati //
Aṣṭasāhasrikā
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
Lalitavistara
LalVis, 3, 28.46 kulajyeṣṭhaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 116, 23.2 ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama /
MBh, 1, 127, 11.1 kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā /
MBh, 5, 165, 15.1 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ /
MBh, 12, 64, 29.1 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam /
MBh, 12, 175, 35.2 puṣkarād yadi sambhūto jyeṣṭhaṃ bhavati puṣkaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 116.2 jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ trayī vidyeva dehinī //
Harivaṃśa
HV, 3, 61.1 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ narādhipa /
Matsyapurāṇa
MPur, 93, 133.2 jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet //
MPur, 162, 19.1 sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam /
Nāṭyaśāstra
NāṭŚ, 2, 8.2 teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathāvaram //
NāṭŚ, 2, 10.1 aṣṭādhikaṃ śataṃ jyeṣṭhaṃ catuḥṣaṣṭistu madhyamam /
NāṭŚ, 2, 11.1 devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
NāṭŚ, 2, 14.2 jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ //
NāṭŚ, 2, 25.4 jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ /
Viṣṇupurāṇa
ViPur, 1, 21, 2.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ mahāmune /
Garuḍapurāṇa
GarPur, 1, 6, 46.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ vṛṣadhvaja /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 18.0 tad id āsa bhuvaneṣu jyeṣṭham iti niṣkevalyam //