Occurrences

Kauśikasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara

Kauśikasūtra
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
Ṛgveda
ṚV, 8, 2, 23.1 jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya /
Mahābhārata
MBh, 1, 80, 17.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
MBh, 1, 98, 8.2 antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti //
MBh, 1, 138, 12.1 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata /
MBh, 12, 73, 10.3 jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ //
MBh, 12, 74, 30.2 jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram //
MBh, 12, 159, 65.2 jyeṣṭhena tvabhyanujñāto yavīyān pratyanantaram /
MBh, 14, 5, 6.1 sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata /
MBh, 14, 83, 9.1 bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam /
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
Manusmṛti
ManuS, 9, 105.1 jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ /
ManuS, 9, 125.1 janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsv api smṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 89.1 yuṣmatsamakṣam ukto 'haṃ bhrātrā jyeṣṭhena gacchatā /
BKŚS, 23, 84.1 tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam /
BKŚS, 24, 64.1 śreṣṭhī jyeṣṭhena vīṇāyāṃ jagadvijayinā jitaḥ /
Liṅgapurāṇa
LiPur, 1, 27, 43.1 vāruṇena ca jyeṣṭhena tathā vedavratena ca /
LiPur, 1, 67, 2.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
Matsyapurāṇa
MPur, 34, 20.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
Kathāsaritsāgara
KSS, 3, 1, 143.2 jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī //