Occurrences

Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Pāśupatasūtra
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Abhidhānacintāmaṇi
Garuḍapurāṇa
Narmamālā
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 10.0 hāyanānām indrāya jyeṣṭhāya //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 20.0 indrāya jyeṣṭhāya hāyanānām ekādaśakapālam //
Taittirīyabrāhmaṇa
TB, 2, 1, 8, 1.7 pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 40.1 pūrvārdhāt prathamaṃ jyeṣṭhasya jyaiṣṭhineyasya gataśriyo vā //
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 3, 6.1 athendrāya jyeṣṭhāya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 16.0 indrāya jyeṣṭhāya //
Mahābhārata
MBh, 13, 131, 27.2 śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ /
Pāśupatasūtra
PāśupSūtra, 2, 22.1 vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ //
Amarakośa
AKośa, 1, 142.2 vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam //
Kūrmapurāṇa
KūPur, 2, 39, 88.1 jyeṣṭhamāse tu samprāpte caturdaśyāṃ viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 16, 11.1 vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca /
LiPur, 1, 16, 15.1 jyeṣṭhāya caiva śreṣṭhāya rudrāya varadāya ca /
LiPur, 1, 21, 4.1 namo jyeṣṭhāya śreṣṭhāya pūrvāya prathamāya ca /
LiPur, 1, 59, 33.2 jyeṣṭhe māsi bhavedindra āṣāḍhe cāryamā raviḥ //
LiPur, 1, 72, 127.1 jyeṣṭhāya rudrarūpāya somāya varadāya ca /
LiPur, 1, 81, 19.2 vaiśākhe vajraliṅgaṃ ca jyeṣṭhe mārakataṃ tathā //
LiPur, 1, 83, 31.1 jyeṣṭhe māse ca deveśaṃ bhavaṃ śarvamumāpatim /
LiPur, 1, 84, 35.1 jyeṣṭhe māsi mahādevaṃ liṅgamūrtimumāpatim /
LiPur, 2, 27, 28.1 namo 'stu vāmadevāya namo jyeṣṭhāya śūline //
Matsyapurāṇa
MPur, 17, 8.2 kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā /
MPur, 53, 15.2 jyeṣṭhe māsi tilairyuktamaśvamedhaphalaṃ labhet //
MPur, 56, 3.2 jyeṣṭhe paśupatiṃ cārcedāṣāḍhe ugramarcayet //
MPur, 60, 34.1 jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam /
MPur, 62, 24.2 jyeṣṭhe kamalamandārairāṣāḍhe ca navāmbujaiḥ /
MPur, 63, 16.1 pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam /
MPur, 101, 76.1 jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 22.1, 4.0 vāmadevajyeṣṭharudrāyeti caturthī //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.6 nārāyaṇaparāyaṇaḥ sāyaṃ prātar agnihotraṃ hutvā mārgaśīrṣajyeṣṭhamāsayor asidhārāvrataṃ vanauṣadhibhir agniparicaraṇaṃ karoti //
Abhidhānacintāmaṇi
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
Garuḍapurāṇa
GarPur, 1, 117, 7.2 pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet //
GarPur, 1, 120, 6.2 jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ /
Narmamālā
KṣNarm, 2, 99.2 tātparyamiti vijñaptāḥ pādā jyeṣṭhārkavāsare //
Ānandakanda
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 1.0 śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 11.1 vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 145.2 vaiśākhe lavaṇaṃ deyaṃ jyeṣṭhe cājyaṃ pradīyate //
SkPur (Rkh), Revākhaṇḍa, 51, 8.2 paurṇamāsī ca caitrasya jyeṣṭhasya ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 9.1 jyeṣṭhamāse site pakṣe tṛtīyāyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 10.1 vaiśākhe madhuhantāraṃ jyeṣṭhe devaṃ trivikramam /
SkPur (Rkh), Revākhaṇḍa, 167, 19.1 jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 13.1 jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 189, 18.1 jyeṣṭhe māsi site pakṣa ekādaśyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 34.1 jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 35.2 jyeṣṭhasyaikādaśītithau viṣṇunā prabhuviṣṇunā //