Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 123, 5.1 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata /
MBh, 1, 124, 22.12 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan /
MBh, 1, 128, 4.30 dhanurjyātalaśabdaśca saṃspṛśan gaganaṃ mahat /
MBh, 1, 128, 4.95 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca /
MBh, 1, 176, 9.9 āyasī tasya jyā cāsīt pratibaddhā mahābalā /
MBh, 1, 176, 9.10 na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat //
MBh, 1, 212, 1.122 bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau /
MBh, 1, 216, 18.2 jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ //
MBh, 2, 19, 39.1 te yūyaṃ puṣpavantaśca bhujair jyāghātalakṣaṇaiḥ /
MBh, 2, 51, 3.2 akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram //
MBh, 3, 20, 20.2 dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam //
MBh, 3, 27, 4.1 jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaś ca dhīmatām /
MBh, 3, 36, 12.1 ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe /
MBh, 3, 40, 9.2 sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan //
MBh, 3, 44, 24.2 jyāśarakṣepakaṭhinau stambhāviva hiraṇmayau //
MBh, 3, 157, 40.2 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat //
MBh, 3, 165, 14.2 ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat //
MBh, 3, 253, 22.3 muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ //
MBh, 4, 2, 18.3 yasya bāhū samau dīrghau jyāghātakaṭhinatvacau /
MBh, 4, 2, 20.37 yasya dīrghau samau bāhū jyāghātena kiṇīkṛtau /
MBh, 4, 2, 21.3 jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau /
MBh, 4, 2, 21.6 imau kiṇīkṛtau bāhū jyāghātatalapīḍanāt /
MBh, 4, 5, 13.4 udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam /
MBh, 4, 5, 18.6 amuñcad dhanuṣastasya jyām akṣayyāṃ yudhiṣṭhiraḥ //
MBh, 4, 5, 21.6 jyāpāśaṃ dhanuṣastasya bhīmaseno 'vatārayat /
MBh, 4, 5, 21.12 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara /
MBh, 4, 5, 21.16 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 18, 12.1 yasya jyātalanirghoṣāt samakampanta śatravaḥ /
MBh, 4, 22, 13.1 yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ /
MBh, 4, 33, 16.1 pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām /
MBh, 4, 40, 6.1 jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi /
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 54, 6.2 vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha /
MBh, 4, 56, 2.3 ādāsyāmyaham etasya dhanurjyām api cāhave //
MBh, 4, 59, 25.2 samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 96.1 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur anālabdhā kampati me dhanurjyā /
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 6, 42, 20.1 tasmin prathamasaṃmarde bhīmajyātalanisvane /
MBh, 6, 43, 4.1 talatrābhihatāścaiva jyāśabdā bharatarṣabha /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 91, 37.1 sa nāgaḥ preṣitastena bāṇo jyācodito yathā /
MBh, 6, 102, 14.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 112, 70.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 116, 20.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 7, 2, 28.1 citrāṇi cāpāni ca vegavanti jyāścottamāḥ saṃhananopapannāḥ /
MBh, 7, 8, 17.2 jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ //
MBh, 7, 8, 34.2 brāhmaśca vedakāmānāṃ jyāghoṣaśca dhanurbhṛtām //
MBh, 7, 12, 15.2 dhanurjyātalaśabdaśca gaganaspṛk subhairavaḥ //
MBh, 7, 13, 3.2 jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ //
MBh, 7, 15, 36.1 tato visphārya nayane dhanurjyām avamṛjya ca /
MBh, 7, 20, 25.2 jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve //
MBh, 7, 26, 21.1 śataśaḥ pāṇayaśchinnāḥ seṣujyātalakārmukāḥ /
MBh, 7, 31, 40.1 tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa /
MBh, 7, 37, 12.1 jyātalatrasvanair anye garjanto 'rjunanandanam /
MBh, 7, 37, 18.1 jyāśabdaḥ śuśruve tasya talaśabdaśca dāruṇaḥ /
MBh, 7, 40, 1.2 so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 41, 19.1 tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat /
MBh, 7, 47, 28.1 śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ /
MBh, 7, 61, 19.1 jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ /
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 65, 8.2 jyākṣepaninadaiścaiva virāveṇa ca dantinām //
MBh, 7, 65, 14.2 tena cotkruṣṭaśabdena jyāninādena tena ca /
MBh, 7, 66, 12.3 droṇaḥ śarair asaṃbhrānto jyāṃ cichedāśu vīryavān //
MBh, 7, 70, 17.2 jyāvidyuccāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ //
MBh, 7, 73, 16.1 tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ /
MBh, 7, 76, 27.1 jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ /
MBh, 7, 102, 64.1 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 102, 66.1 ārujan virujan pārtho jyāṃ vikarṣaṃśca pāṇinā /
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 104, 26.2 dhanurjyām achinat tūrṇam utsmayan pāṇḍunandanaḥ //
MBh, 7, 112, 1.2 bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam /
MBh, 7, 114, 44.1 tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ /
MBh, 7, 114, 52.1 sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ /
MBh, 7, 114, 53.2 śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram //
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 120, 86.2 yat piṅgalajyena kirīṭamālī kruddho ripūn ājagavena hanti //
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 144, 21.2 ardhacandreṇa cicheda sajyaṃ saviśikhaṃ tadā //
MBh, 7, 145, 2.1 saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 146, 42.2 cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha //
MBh, 7, 150, 16.1 vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan /
MBh, 7, 151, 16.2 tasyāpi sumahaccāpaṃ dṛḍhajyaṃ balavattaram //
MBh, 7, 154, 7.1 teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha /
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 164, 113.2 dṛḍhajyam ajaraṃ divyaṃ śarāṃścāśīviṣopamān //
MBh, 7, 164, 115.1 tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare /
MBh, 8, 5, 12.1 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca /
MBh, 8, 5, 83.1 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ /
MBh, 8, 12, 30.1 iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 15, 23.2 dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ //
MBh, 8, 16, 11.1 bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat /
MBh, 8, 16, 13.1 jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam /
MBh, 8, 17, 7.2 tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ //
MBh, 8, 22, 45.1 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī /
MBh, 8, 24, 83.2 tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā //
MBh, 8, 24, 85.2 tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te //
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 29, 9.2 kuntīputraṃ pratiyotsyāmi yuddhe jyākarṣiṇām uttamam adya loke //
MBh, 8, 31, 48.2 jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām //
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 8, 40, 118.1 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ /
MBh, 8, 52, 2.1 tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 8, 60, 12.1 visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca /
MBh, 8, 60, 18.1 tasyāsyatas tān abhinighnataś ca jyābāṇahastasya dhanuḥsvanena /
MBh, 8, 63, 6.1 rathajyātalanirhrādair bāṇaśaṅkharavair api /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 8, 65, 34.1 tato dhanurjyām avadhamya śīghraṃ śarān astān ādhirather vidhamya /
MBh, 8, 66, 49.1 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ /
MBh, 8, 66, 53.2 tasya karṇaḥ śaraiḥ kruddhaś cicheda jyāṃ sutejanaiḥ //
MBh, 8, 66, 54.1 tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ /
MBh, 8, 66, 55.1 tasya jyāchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge /
MBh, 8, 66, 55.1 tasya jyāchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 13, 38.2 udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 9, 22, 42.1 upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan /
MBh, 9, 23, 13.1 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate /
MBh, 9, 26, 25.2 soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham //
MBh, 9, 60, 5.1 dhanūṃṣyanye vyākṣipanta jyāścāpyanye tathākṣipan /
MBh, 10, 10, 15.2 cāpavyāttasya raudrasya jyātalasvananādinaḥ //
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 46, 12.1 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 12, 96, 13.1 bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ /
MBh, 12, 128, 23.1 tasya kośabalajyānyā sarvalokaparābhavaḥ /
MBh, 13, 14, 123.2 jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ //
MBh, 13, 97, 8.1 atha tena sa śabdena jyātalasya śarasya ca /
MBh, 13, 145, 13.1 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ /
MBh, 13, 145, 27.3 vedān kṛtvā dhanuḥ sarvāñjyāṃ ca sāvitrim uttamām //
MBh, 14, 73, 13.1 sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān /