Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Āryāsaptaśatī
Dhanurveda
Kaṭhāraṇyaka

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 6, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVP, 4, 21, 3.1 ava jyām iva dhanvanaḥ śuṣmaṃ tanomi te viṣa /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVŚ, 4, 4, 7.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 5, 13, 6.2 sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṁ iva //
AVŚ, 5, 18, 8.1 jihvā jyā bhavati kulmalaṃ vāṅ nāḍīkā dantās tapasābhidigdhāḥ /
AVŚ, 5, 21, 9.1 jyāghoṣā dundubhayo 'bhi krośantu yā diśaḥ /
AVŚ, 6, 42, 1.1 ava jyām iva dhanvano manyuṃ tanomi te hṛdaḥ /
AVŚ, 6, 101, 3.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 11, 10, 22.2 jyāpāśaiḥ kavacapāśair ajmanābhihataḥ śayām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 13.1 mauñjī dhanurjyā śāṇīti mekhalāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 13.2 jyāmaurvīṃ rājanyasya /
Gautamadharmasūtra
GautDhS, 1, 1, 16.0 mauñjījyāmaurvīsautryo mekhalāḥ krameṇa //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
Jaiminīyaśrautasūtra
JaimŚS, 8, 3.0 jyā asi sudhāṃ me dhehy āyuṣmantas tad varcasvanta udgeṣma //
Kauśikasūtra
KauśS, 2, 5, 13.0 drughnyārtnījyāpāśatṛṇamūlāni badhnāti //
KauśS, 4, 2, 3.0 savyena titaupraśnau dakṣiṇena jyāṃ drughnīm //
KauśS, 4, 2, 6.0 jyāṃ ca //
KauśS, 4, 5, 9.0 ṣaṣṭhyārtnījyāpāśena //
KauśS, 4, 8, 8.0 apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam //
KauśS, 4, 8, 10.0 jyāstukājvālena //
KauśS, 4, 11, 13.0 jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti //
KauśS, 4, 11, 28.0 pratikṛtim āvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayolūkapattrayāsitālakāṇḍayā hṛdaye vidhyati //
KauśS, 4, 12, 28.0 ava jyām iveti dṛṣṭvāśmānam ādatte //
KauśS, 7, 8, 2.0 maurvīṃ kṣatriyāya dhanurjyāṃ vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 8.1 pramuñca dhanvanas tvam ubhayor ārtnyor jyām /
MS, 3, 16, 3, 6.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 5, 22.0 dhanurjyā rājanyasya //
Taittirīyasaṃhitā
TS, 4, 5, 1, 12.1 pra muñca dhanvanas tvam ubhayor ārtniyor jyām /
TS, 6, 5, 5, 10.0 dhanur eva prathamo jyā dvitīya iṣus tṛtīyaḥ //
Taittirīyāraṇyaka
TĀ, 5, 1, 5.2 tasya jyām apyādan /
Vaitānasūtra
VaitS, 3, 2, 13.1 ava jyām iveti krodhe //
Vasiṣṭhadharmasūtra
VasDhS, 11, 59.1 dhanurjyā kṣatriyasya //
Vārāhagṛhyasūtra
VārGS, 5, 7.6 maurvīṃ dhanurjyāṃ kṣatriyasya śāṇīṃ vaiśyasya //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 30.1 vakṣyantīveti jyām abhimantrayate //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 34.0 jyā rājanyasya //
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 6.0 vakṣyantīveti jyām abhimṛśati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 12.0 teṣām mekhalā mauñjī brāhmaṇasya dhanurjyā kṣatriyasyāvī vaiśyasya //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 16.0 dhanurjyā kṣatriyasya //
Ṛgveda
ṚV, 2, 24, 8.1 ṛtajyena kṣipreṇa brahmaṇaspatir yatra vaṣṭi pra tad aśnoti dhanvanā /
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 4, 27, 3.2 sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan //
ṚV, 6, 75, 3.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
ṚV, 10, 51, 6.2 tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ //
ṚV, 10, 166, 3.1 atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā /
Arthaśāstra
ArthaŚ, 2, 18, 9.1 mūrvārkaśaṇagavedhuveṇusnāyūni jyāḥ //
ArthaŚ, 14, 3, 66.1 tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāchedanaṃ karoti //
Carakasaṃhitā
Ca, Sū., 30, 74.2 bhramantyalpabalāstantre jyāśabdeneva vartakāḥ //
Mahābhārata
MBh, 1, 123, 5.1 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata /
MBh, 1, 124, 22.12 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan /
MBh, 1, 128, 4.30 dhanurjyātalaśabdaśca saṃspṛśan gaganaṃ mahat /
MBh, 1, 128, 4.95 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca /
MBh, 1, 176, 9.9 āyasī tasya jyā cāsīt pratibaddhā mahābalā /
MBh, 1, 176, 9.10 na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat //
MBh, 1, 212, 1.122 bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau /
MBh, 1, 216, 18.2 jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ //
MBh, 2, 19, 39.1 te yūyaṃ puṣpavantaśca bhujair jyāghātalakṣaṇaiḥ /
MBh, 2, 51, 3.2 akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram //
MBh, 3, 20, 20.2 dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam //
MBh, 3, 27, 4.1 jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaś ca dhīmatām /
MBh, 3, 36, 12.1 ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe /
MBh, 3, 40, 9.2 sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan //
MBh, 3, 44, 24.2 jyāśarakṣepakaṭhinau stambhāviva hiraṇmayau //
MBh, 3, 157, 40.2 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat //
MBh, 3, 165, 14.2 ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat //
MBh, 3, 253, 22.3 muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ //
MBh, 4, 2, 18.3 yasya bāhū samau dīrghau jyāghātakaṭhinatvacau /
MBh, 4, 2, 20.37 yasya dīrghau samau bāhū jyāghātena kiṇīkṛtau /
MBh, 4, 2, 21.3 jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau /
MBh, 4, 2, 21.6 imau kiṇīkṛtau bāhū jyāghātatalapīḍanāt /
MBh, 4, 5, 13.4 udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam /
MBh, 4, 5, 18.6 amuñcad dhanuṣastasya jyām akṣayyāṃ yudhiṣṭhiraḥ //
MBh, 4, 5, 21.6 jyāpāśaṃ dhanuṣastasya bhīmaseno 'vatārayat /
MBh, 4, 5, 21.12 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara /
MBh, 4, 5, 21.16 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 18, 12.1 yasya jyātalanirghoṣāt samakampanta śatravaḥ /
MBh, 4, 22, 13.1 yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ /
MBh, 4, 33, 16.1 pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām /
MBh, 4, 40, 6.1 jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi /
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 54, 6.2 vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha /
MBh, 4, 56, 2.3 ādāsyāmyaham etasya dhanurjyām api cāhave //
MBh, 4, 59, 25.2 samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 96.1 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur anālabdhā kampati me dhanurjyā /
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 6, 42, 20.1 tasmin prathamasaṃmarde bhīmajyātalanisvane /
MBh, 6, 43, 4.1 talatrābhihatāścaiva jyāśabdā bharatarṣabha /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 91, 37.1 sa nāgaḥ preṣitastena bāṇo jyācodito yathā /
MBh, 6, 102, 14.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 112, 70.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 116, 20.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 7, 2, 28.1 citrāṇi cāpāni ca vegavanti jyāścottamāḥ saṃhananopapannāḥ /
MBh, 7, 8, 17.2 jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ //
MBh, 7, 8, 34.2 brāhmaśca vedakāmānāṃ jyāghoṣaśca dhanurbhṛtām //
MBh, 7, 12, 15.2 dhanurjyātalaśabdaśca gaganaspṛk subhairavaḥ //
MBh, 7, 13, 3.2 jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ //
MBh, 7, 15, 36.1 tato visphārya nayane dhanurjyām avamṛjya ca /
MBh, 7, 20, 25.2 jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve //
MBh, 7, 26, 21.1 śataśaḥ pāṇayaśchinnāḥ seṣujyātalakārmukāḥ /
MBh, 7, 31, 40.1 tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa /
MBh, 7, 37, 12.1 jyātalatrasvanair anye garjanto 'rjunanandanam /
MBh, 7, 37, 18.1 jyāśabdaḥ śuśruve tasya talaśabdaśca dāruṇaḥ /
MBh, 7, 40, 1.2 so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 41, 19.1 tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat /
MBh, 7, 47, 28.1 śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ /
MBh, 7, 61, 19.1 jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ /
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 65, 8.2 jyākṣepaninadaiścaiva virāveṇa ca dantinām //
MBh, 7, 65, 14.2 tena cotkruṣṭaśabdena jyāninādena tena ca /
MBh, 7, 66, 12.3 droṇaḥ śarair asaṃbhrānto jyāṃ cichedāśu vīryavān //
MBh, 7, 70, 17.2 jyāvidyuccāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ //
MBh, 7, 73, 16.1 tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ /
MBh, 7, 76, 27.1 jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ /
MBh, 7, 102, 64.1 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 102, 66.1 ārujan virujan pārtho jyāṃ vikarṣaṃśca pāṇinā /
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 104, 26.2 dhanurjyām achinat tūrṇam utsmayan pāṇḍunandanaḥ //
MBh, 7, 112, 1.2 bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam /
MBh, 7, 114, 44.1 tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ /
MBh, 7, 114, 52.1 sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ /
MBh, 7, 114, 53.2 śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram //
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 120, 86.2 yat piṅgalajyena kirīṭamālī kruddho ripūn ājagavena hanti //
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 144, 21.2 ardhacandreṇa cicheda sajyaṃ saviśikhaṃ tadā //
MBh, 7, 145, 2.1 saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 146, 42.2 cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha //
MBh, 7, 150, 16.1 vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan /
MBh, 7, 151, 16.2 tasyāpi sumahaccāpaṃ dṛḍhajyaṃ balavattaram //
MBh, 7, 154, 7.1 teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha /
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 164, 113.2 dṛḍhajyam ajaraṃ divyaṃ śarāṃścāśīviṣopamān //
MBh, 7, 164, 115.1 tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare /
MBh, 8, 5, 12.1 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca /
MBh, 8, 5, 83.1 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ /
MBh, 8, 12, 30.1 iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 15, 23.2 dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ //
MBh, 8, 16, 11.1 bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat /
MBh, 8, 16, 13.1 jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam /
MBh, 8, 17, 7.2 tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ //
MBh, 8, 22, 45.1 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī /
MBh, 8, 24, 83.2 tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā //
MBh, 8, 24, 85.2 tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te //
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 29, 9.2 kuntīputraṃ pratiyotsyāmi yuddhe jyākarṣiṇām uttamam adya loke //
MBh, 8, 31, 48.2 jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām //
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 8, 40, 118.1 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ /
MBh, 8, 52, 2.1 tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 8, 60, 12.1 visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca /
MBh, 8, 60, 18.1 tasyāsyatas tān abhinighnataś ca jyābāṇahastasya dhanuḥsvanena /
MBh, 8, 63, 6.1 rathajyātalanirhrādair bāṇaśaṅkharavair api /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 8, 65, 34.1 tato dhanurjyām avadhamya śīghraṃ śarān astān ādhirather vidhamya /
MBh, 8, 66, 49.1 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ /
MBh, 8, 66, 53.2 tasya karṇaḥ śaraiḥ kruddhaś cicheda jyāṃ sutejanaiḥ //
MBh, 8, 66, 54.1 tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ /
MBh, 8, 66, 55.1 tasya jyāchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge /
MBh, 8, 66, 55.1 tasya jyāchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 13, 38.2 udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 9, 22, 42.1 upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan /
MBh, 9, 23, 13.1 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate /
MBh, 9, 26, 25.2 soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham //
MBh, 9, 60, 5.1 dhanūṃṣyanye vyākṣipanta jyāścāpyanye tathākṣipan /
MBh, 10, 10, 15.2 cāpavyāttasya raudrasya jyātalasvananādinaḥ //
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 46, 12.1 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 12, 96, 13.1 bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ /
MBh, 12, 128, 23.1 tasya kośabalajyānyā sarvalokaparābhavaḥ /
MBh, 13, 14, 123.2 jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ //
MBh, 13, 97, 8.1 atha tena sa śabdena jyātalasya śarasya ca /
MBh, 13, 145, 13.1 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ /
MBh, 13, 145, 27.3 vedān kṛtvā dhanuḥ sarvāñjyāṃ ca sāvitrim uttamām //
MBh, 14, 73, 13.1 sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān /
Manusmṛti
ManuS, 2, 42.2 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
Rāmāyaṇa
Rām, Bā, 25, 6.2 jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan //
Rām, Ay, 106, 16.2 bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt //
Rām, Ay, 110, 46.2 jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān //
Rām, Ār, 3, 11.1 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha /
Rām, Ār, 23, 16.2 babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ār, 27, 5.1 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan /
Rām, Ār, 54, 7.1 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ki, 12, 2.2 sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ki, 29, 42.1 ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge /
Rām, Su, 12, 4.2 jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām //
Rām, Su, 46, 18.1 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca /
Rām, Su, 55, 9.2 jyāmukta iva nārāco mahāvego 'bhyupāgataḥ //
Rām, Yu, 22, 42.1 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam /
Rām, Yu, 42, 23.1 dhanurjyātantrimadhuraṃ hikkātālasamanvitam /
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 47, 120.1 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam /
Rām, Yu, 55, 91.1 sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram /
Rām, Yu, 59, 6.2 jyāśabdena ca bhīmena trāsayāmāsa vānarān //
Rām, Yu, 59, 19.2 kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ //
Rām, Yu, 59, 47.2 jyāśabdo lakṣmaṇasyograstrāsayan rajanīcarān //
Rām, Yu, 62, 29.2 jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa //
Rām, Yu, 66, 23.1 jīmūtayor ivākāśe śabdo jyātalayostadā /
Rām, Yu, 67, 25.1 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ /
Rām, Yu, 76, 2.1 tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ /
Rām, Yu, 81, 26.2 jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham //
Rām, Yu, 88, 58.1 tayor jyātalanirghoṣo rāmarāvaṇayor mahān /
Saundarānanda
SaundĀ, 17, 39.2 maitrīpṛṣatkairdhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtairjaghāna //
Agnipurāṇa
AgniPur, 248, 23.2 jyayā viśiṣṭaḥ kartavyo nātihīno na cādhikaḥ //
Amarakośa
AKośa, 2, 551.1 koṭirasyāṭanī godhātale jyāghātavāraṇe /
AKośa, 2, 551.2 lastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ //
Amaruśataka
AmaruŚ, 1, 1.1 jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 29.1 tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 4.2 ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho 'bhavat //
Daśakumāracarita
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
Kirātārjunīya
Kir, 3, 57.1 avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam /
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kir, 14, 29.1 jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ /
Kir, 17, 24.2 bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya //
Kumārasaṃbhava
KumSaṃ, 3, 64.2 umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa //
Liṅgapurāṇa
LiPur, 1, 72, 23.1 śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam /
LiPur, 1, 72, 113.2 atha saṃmṛjya dhanuṣo jyāṃ hasan tripurārdanaḥ //
Matsyapurāṇa
MPur, 43, 28.1 yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā /
MPur, 43, 37.1 evaṃ baddhvā dhanurjyāyāmutsiktaṃ pañcabhiḥ śaraiḥ /
MPur, 43, 39.2 tasya bāhusahasreṇa babhūva jyātalasvanaḥ //
MPur, 133, 38.2 ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā //
MPur, 133, 39.2 tasmādumā kālarātrirdhanuṣo jyājarābhavat //
MPur, 138, 56.1 atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ /
MPur, 149, 3.2 jyāghoṣeṇa ca śūrāṇāṃ tumulo'timahānabhūt //
MPur, 150, 57.2 cicheda jyāmathaikena tailadhautena dānavaḥ //
MPur, 150, 235.2 dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā //
Meghadūta
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Sūryasiddhānta
SūrSiddh, 1, 60.1 lambajyāghnas trijīvāptaḥ sphuṭo bhūparidhiḥ svakaḥ /
SūrSiddh, 2, 15.1 rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate /
SūrSiddh, 2, 16.2 khaṇḍakāḥ syuś caturviṃśajyārdhapiṇḍāḥ kramād amī //
SūrSiddh, 2, 22.2 projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāḥ //
SūrSiddh, 2, 27.2 gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ //
SūrSiddh, 2, 28.1 paramāpakramajyā tu saptarandhraguṇendavaḥ /
SūrSiddh, 2, 28.2 tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate //
SūrSiddh, 2, 29.2 śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca //
SūrSiddh, 2, 30.1 gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet /
SūrSiddh, 2, 31.1 liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām /
SūrSiddh, 2, 32.1 tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake /
SūrSiddh, 2, 33.1 jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam /
SūrSiddh, 2, 38.1 ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā /
SūrSiddh, 2, 39.2 tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam //
SūrSiddh, 2, 47.2 dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet //
SūrSiddh, 2, 48.2 dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ //
SūrSiddh, 2, 60.1 krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā /
SūrSiddh, 2, 61.1 krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā /
SūrSiddh, 2, 61.1 krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
Viṣṇusmṛti
ViSmṛ, 27, 18.1 teṣāṃ muñjajyābalbajamayyo mauñjyaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Bhāgavatapurāṇa
BhāgPur, 10, 4, 32.2 nityamudvignamanaso jyāghoṣairdhanuṣastava //
Bhāratamañjarī
BhāMañj, 8, 201.1 hatvā tamastraṃ rādheyo jyāṃ cicheda kirīṭinaḥ /
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
Kathāsaritsāgara
KSS, 6, 1, 157.2 āgācchithilitajyena cāpenojjayinīṃ punaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.3 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.2 viprasya mekhalā mauñjī jyā maurvī kṣatriyasya tu /
Āryāsaptaśatī
Āsapt, 2, 68.2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā //
Āsapt, 2, 69.2 jyām arpayituṃ namitā kusumāstradhanur lateva madhu //
Āsapt, 2, 185.2 chinnajyāmadhupān iva kajjalamalināśrujalabindūn //
Āsapt, 2, 356.2 jyām arpayituṃ namitā kusumāstradhanurlateva madhu //
Āsapt, 2, 447.1 madanākṛṣṭanurjyāghātair iva gṛhiṇi pathikataruṇānām /
Dhanurveda
DhanV, 1, 167.2 ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 150.0 tasyendro vamrirūpeṇa dhanurjyām achinat //