Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyatattvakaumudī
Mṛgendraṭīkā
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 8, 4, 4.0 jyotiṣṭoma evāgniṣṭomaḥ syāt //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 5.0 teṣāṃ jyotiṣṭomo vaiśvānaraḥ prāyaṇīyo 'tirātras tāyate //
BaudhŚS, 16, 3, 9.0 teṣāṃ jyotiṣṭomo vaiśvānaraḥ prāyaṇīyo 'tirātraḥ saṃtiṣṭhate //
BaudhŚS, 16, 9, 15.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 16, 14, 5.0 teṣāṃ prasiddhaṃ jyotiṣṭomo vaiśvānaraḥ prāyaṇīyo 'tirātraḥ saṃtiṣṭhate //
BaudhŚS, 16, 23, 9.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 16, 24, 6.0 jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahar bhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 2.0 sarvaṃ jyotiṣṭomenaike //
DrāhŚS, 8, 1, 3.0 atirātracaturviṃśanavāhavratātirātrā vā yathāsthānaṃ syuḥ śeṣo jyotiṣṭomena //
DrāhŚS, 8, 1, 17.0 abhiplavaṃ svarasāmnaśca jyotiṣṭome tantre eke kalpayanti //
DrāhŚS, 8, 2, 16.0 jyotiṣṭomaṃ param //
DrāhŚS, 9, 3, 7.0 navamasya jyotiṣṭomaḥ paryāsaḥ sāptamika ityeke //
Gopathabrāhmaṇa
GB, 1, 5, 8, 26.0 tasmād etena jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
Jaiminīyabrāhmaṇa
JB, 1, 66, 15.0 tasmāj jyotiṣṭoma ity ākhyāyate //
JB, 1, 66, 16.0 atha yat stomaḥ stomaṃ savanam abhipraṇayati tasmāj jyotiṣṭoma ity ākhyāyate //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 25.0 tam ubhayata eke triṣṭomajyotiṣṭomau //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
Vaitānasūtra
VaitS, 4, 2, 15.1 evaṃ catuḥsaṃstho jyotiṣṭomo 'tyagniṣṭomavarjam //
VaitS, 6, 4, 21.1 atha jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 47.1 udavasānīyābhir iṣṭvā jyotiṣṭomaiḥ pṛṣṭhaśamanīyair atirātrair yajeran //
VārŚS, 3, 2, 2, 48.1 pṛṣṭhavyasane pṛthagavasānīyābhir iṣṭvā jyotiṣṭomena yajeran //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 3.0 anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇas tena śasyam ekāhānām //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 2, 6.2 jyotiṣṭoma evāgniṣṭome /
ŚBM, 10, 1, 2, 6.3 jyotiṣṭomenaivāgniṣṭomena yajeta //
ŚBM, 10, 1, 2, 7.1 tasya vā etasya jyotiṣṭomasyāgniṣṭomasya trivṛdbahiṣpavamānam /
ŚBM, 10, 1, 2, 9.10 tāni vā etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante /
ŚBM, 10, 1, 2, 9.11 tasmād u jyotiṣṭomenaivāgniṣṭomena yajeta //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
Mahābhārata
MBh, 3, 212, 29.2 bahudhā niḥsṛtaḥ kāyājjyotiṣṭomaḥ kratur yathā //
MBh, 13, 106, 9.2 jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ phalena tenāpi ca nāgato 'ham //
Rāmāyaṇa
Rām, Bā, 13, 35.1 jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau /
Kūrmapurāṇa
KūPur, 1, 11, 185.2 vibhrājamānā durjñeyā jyotiṣṭomaphalapradā //
KūPur, 2, 34, 18.2 pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet //
Liṅgapurāṇa
LiPur, 1, 77, 95.2 iṣṭvā yajñairyathānyāyaṃ jyotiṣṭomādibhiḥ kramāt //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 4.0 yathā jyotiṣṭomena yajeta svargakāmaḥ na kalañjaṃ bhakṣayet ityādi //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 164.0 eṣa vāva tarhi yajña āsīd yad eṣa jyotiṣṭomaḥ //
KaṭhĀ, 3, 4, 166.0 tasmāj jyotiṣṭome pravṛñjyād yajñasyordhvatvāya //
KaṭhĀ, 3, 4, 314.0 sapravargyaṃ jyotiṣṭomaṃ kuryāt //