Occurrences

Mahābhārata
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 12, 289, 43.2 kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe /
Amarakośa
AKośa, 2, 145.1 kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā /
AKośa, 2, 623.1 jīrako jaraṇo 'jājī kaṇā kṛṣṇe tu jīrake /
Amaruśataka
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
AmaruŚ, 1, 89.2 rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 35.2 kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena vā //
AHS, Sū., 18, 23.1 hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ /
AHS, Śār., 1, 89.2 śatapuṣpāvacākuṣṭhakaṇāsarṣapakalkitaḥ //
AHS, Cikitsitasthāna, 2, 31.2 candanośīrajaladalājamudgakaṇāyavaiḥ //
AHS, Cikitsitasthāna, 3, 36.1 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale /
AHS, Cikitsitasthāna, 3, 43.2 kāsamardakavārtākavyāghrīkṣārakaṇānvitaiḥ //
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 54.2 sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā //
AHS, Cikitsitasthāna, 3, 95.1 balābhārgīsvaguptarddhiśaṭhītāmalakīkaṇāḥ /
AHS, Cikitsitasthāna, 3, 115.1 khaṇḍācchataṃ kaṇāśuṇṭhyor dvipalaṃ jīrakād api /
AHS, Cikitsitasthāna, 4, 33.2 hidhmāśvāse madhukaṇāyuktaḥ pittakaphānuge //
AHS, Cikitsitasthāna, 4, 35.1 śvāvicchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ /
AHS, Cikitsitasthāna, 4, 40.1 śaṭhīpauṣkaradhātrīr vā pauṣkaraṃ vā kaṇānvitam /
AHS, Cikitsitasthāna, 4, 42.2 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā //
AHS, Cikitsitasthāna, 4, 51.1 kaṇāsauvarcalakṣāravayaḥsthāhiṅgucorakaiḥ /
AHS, Cikitsitasthāna, 5, 45.1 yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet /
AHS, Cikitsitasthāna, 6, 13.2 mudgośīrakaṇādhānyaiḥ saha vā saṃsthitaṃ niśām //
AHS, Cikitsitasthāna, 6, 16.2 kolamajjasitālājāmakṣikāviṭkaṇāñjanam //
AHS, Cikitsitasthāna, 6, 51.1 sailāyavānakakaṇāyavakṣārāt sukhāmbunā /
AHS, Cikitsitasthāna, 6, 52.1 puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt /
AHS, Cikitsitasthāna, 9, 108.2 kaṇāṃ madhuyutāṃ līḍhvā takraṃ pītvā sacitrakam //
AHS, Cikitsitasthāna, 9, 119.1 vacābilvakaṇākuṣṭhaśatāhvālavaṇānvitaḥ /
AHS, Cikitsitasthāna, 14, 94.2 kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale //
AHS, Cikitsitasthāna, 15, 44.2 utkārikāṃ vā snukkṣīrapītapathyākaṇākṛtām //
AHS, Cikitsitasthāna, 15, 87.1 amlasrutaṃ viḍakaṇācūrṇāḍhyaṃ naktamālajam /
AHS, Cikitsitasthāna, 15, 87.2 śaubhāñjanasya vā kvāthaṃ saindhavāgnikaṇānvitam //
AHS, Cikitsitasthāna, 15, 127.1 sakaṇālavaṇaṃ vāte pitte soṣaṇaśarkaram /
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 17, 18.2 kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ //
AHS, Cikitsitasthāna, 17, 32.1 dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā /
AHS, Cikitsitasthāna, 19, 8.2 triphalā padmakaṃ pāṭhā rajanyau śārive kaṇe //
AHS, Cikitsitasthāna, 19, 33.1 bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ /
AHS, Cikitsitasthāna, 19, 42.1 niśākaṇānāgaravellatauvaraṃ savahnitāpyaṃ kramaśo vivardhitam /
AHS, Cikitsitasthāna, 20, 20.2 taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam //
AHS, Cikitsitasthāna, 20, 22.1 trivṛtkalkaṃ phalakaṇākaṣāyāloḍitaṃ tataḥ /
AHS, Cikitsitasthāna, 21, 48.2 lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt //
AHS, Kalpasiddhisthāna, 2, 15.1 viḍaṅgataṇḍulavarāyāvaśūkakaṇāstrivṛt /
AHS, Kalpasiddhisthāna, 4, 8.2 vacāśatāhvāhapuṣāpriyaṅguyaṣṭīkaṇāvatsakabījamustam //
AHS, Kalpasiddhisthāna, 4, 46.2 tad vidārīkaṇāyaṣṭīśatāhvāphalakalkavat //
AHS, Utt., 1, 42.2 sakaṇaiḥ sādhitaṃ pītaṃ vāṅmedhāsmṛtikṛd ghṛtam //
AHS, Utt., 2, 10.2 sabhārgīdārusaralavṛścikālīkaṇoṣaṇam //
AHS, Utt., 2, 50.1 siṃhyaśvagandhāsurasākaṇāgarbhaṃ ca tadguṇam /
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 13, 29.2 paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ //
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 20, 21.2 lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ //
AHS, Utt., 20, 24.2 nikumbhakumbhasindhūtthamanohvālakaṇāgnikaiḥ //
AHS, Utt., 22, 15.1 tutthalodhrakaṇāśreṣṭhāpattaṅgapaṭugharṣaṇam /
AHS, Utt., 22, 53.2 kaṇāśuṇṭhīśṛtaṃ pānam amlair gaṇḍūṣadhāraṇam //
AHS, Utt., 22, 64.2 salodhrapaṭupattaṅgakaṇair gaṇḍūṣagharṣaṇe //
AHS, Utt., 28, 35.1 madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ /
AHS, Utt., 30, 1.4 bṛhatīcitrakavyāghrīkaṇāsiddhena sarpiṣā //
AHS, Utt., 35, 57.2 mūrvāmṛtānatakaṇāpaṭolīcavyacitrakān //
AHS, Utt., 36, 70.2 karavīrārkakusumamūlalāṅgalikākaṇāḥ //
AHS, Utt., 39, 38.1 pippalyā dvipalaṃ dadyāc caturjātaṃ kaṇārdhitam /
Daśakumāracarita
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
Kirātārjunīya
Kir, 3, 25.2 pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede //
Kir, 4, 35.1 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā /
Suśrutasaṃhitā
Su, Utt., 39, 227.2 dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ //
Su, Utt., 40, 77.2 dārvībilvakaṇādrākṣākaṭukendrayavair ghṛtam //
Su, Utt., 41, 40.1 māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śoṣāpahaṃ kṣaudrakaṇāsametam /
Su, Utt., 51, 28.1 bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ /
Su, Utt., 51, 33.2 śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ //
Su, Utt., 51, 41.2 haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm //
Su, Utt., 51, 42.2 gavāṃ purīṣasvarasaṃ madhusarpiḥ kaṇāyutam //
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 31.1 pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 1.3 striyāḥ praviṣṭa udaraṃ puṃso retaḥkaṇāśrayaḥ //
BhāgPur, 4, 20, 25.1 sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ /
Bhāratamañjarī
BhāMañj, 1, 696.1 citraṃ kaṇoddhṛtaṃ bhīmo bata kautukamarjunaḥ /
BhāMañj, 6, 424.1 śirastraśaranirgharṣajātā vahnikaṇā babhuḥ /
BhāMañj, 7, 24.1 tayoḥ parasparāghātakīrṇavahnikaṇākulam /
BhāMañj, 7, 214.2 gadābhyāṃ bhīṣaṇāghātajātavahnikaṇākulau //
BhāMañj, 8, 6.1 tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule /
BhāMañj, 10, 65.1 tatastayorgadāghātajātā vahnikaṇāvalī /
Kathāsaritsāgara
KSS, 3, 4, 17.1 anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
Kālikāpurāṇa
KālPur, 55, 94.1 kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 91.1 reṇukuṇṭhigātrasya kaṇā yāvanti bhārata /
Madanapālanighaṇṭu
MPālNigh, 2, 9.1 pippalī capalā kṛṣṇā māgadhī magadhā kaṇā /
MPālNigh, 2, 14.1 kaṇāmūlaṃ kaṭugranthi pippalīmūlamūṣaṇam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 36.1 bhāti patito likhantyāḥ tasyā bāṣpāmbuśīkarakaṇaughaḥ /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.2 sphuliṅgolkālātavahnikaṇā jvālolmuke api //
Rasamañjarī
RMañj, 6, 114.1 dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu /
RMañj, 6, 168.0 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //
RMañj, 6, 252.0 sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //
Rasaprakāśasudhākara
RPSudh, 3, 45.1 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /
RPSudh, 4, 49.2 cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //
RPSudh, 5, 67.2 kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //
RPSudh, 8, 4.1 sūtagaṃdhaviṣakāravīkaṇādantibījamiti vardhitaiḥ kramāt /
RPSudh, 12, 3.1 gokṣurekṣurabījāni lavaṃgaṃ maricaṃ kaṇā /
RPSudh, 13, 10.1 jātīphalārkakarahāṭalavaṅgaśuṇṭhīkaṅkolakeśarakaṇāharicandanāni /
Rasaratnasamuccaya
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 11, 57.2 kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā //
RRS, 11, 130.2 kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /
RRS, 12, 20.1 saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām /
RRS, 12, 91.1 apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī /
RRS, 12, 104.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
RRS, 13, 64.1 rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam /
RRS, 16, 7.1 hiṃgulaṃ vatsanābhaṃ ca maricaṃ ṭaṃkaṇaṃ kaṇā /
RRS, 16, 149.1 rasagaṃdhau sindhukaṇāṭaṅkaṇam abhayāgnihiyāvalīkatakaphalam /
RRS, 16, 158.1 mṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam /
Rasaratnākara
RRĀ, Ras.kh., 2, 37.1 rātrau śuṇṭhīṃ kaṇāṃ khāded varṣaikād amaro bhavet /
RRĀ, Ras.kh., 2, 74.2 cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ //
RRĀ, Ras.kh., 4, 15.2 mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ //
RRĀ, Ras.kh., 4, 27.2 kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca //
RRĀ, V.kh., 3, 123.1 kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam /
RRĀ, V.kh., 11, 12.2 rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //
RRĀ, V.kh., 11, 32.2 kākajaṅghā śoṇapuṣpī pātālagaruḍī kaṇā //
RRĀ, V.kh., 13, 51.1 lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
Rasendracintāmaṇi
RCint, 3, 206.1 sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /
RCint, 7, 6.1 jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam /
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
RCint, 8, 54.1 sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
Rasendracūḍāmaṇi
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
RCūM, 13, 16.1 līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /
RCūM, 14, 75.1 etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
Rasendrasārasaṃgraha
RSS, 1, 332.3 vājigandhākaṇāyuktair vājīkarmasu śasyate //
Rājanighaṇṭu
RājNigh, Pipp., 11.1 pippalī kṛkarā śauṇḍī capalā māgadhī kaṇā /
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Pipp., 58.2 kaṇāhvā kaṇajīrṇā ca kaṇā dīpyaḥ sitādikaḥ /
RājNigh, Pipp., 65.1 bṛhatpālī kṣudrapattro 'raṇyajīraḥ kaṇā tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 3.1 nāsānakṣatrayor nāḍī kolāyāṃ śuṇḍike kaṇā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 17.0 kaṇā kṛṣṇā //
SarvSund zu AHS, Utt., 39, 27.2, 1.0 abhayāmalakānāṃ sahasraṃ dṛḍhaṃ kaṇāsahasrānvitam ajīrṇapalāśakṣāradravīkṛtaṃ bhājane sthāpayet //
SarvSund zu AHS, Utt., 39, 41.3, 4.0 snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt //
SarvSund zu AHS, Utt., 39, 41.3, 4.0 snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt //
Ānandakanda
ĀK, 1, 4, 62.1 kāsīsaṃ vijayā kanyā pātālagaruḍī kaṇā /
ĀK, 1, 15, 224.1 citraviśvakaṇābilvapathyādhātrīviḍaṅgakam /
ĀK, 1, 24, 193.1 karpūraṃ vākucītailaṃ saindhavaṃ ṭaṅkaṇaṃ kaṇām /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 81.2 kolamajjā kaṇā barhipakṣabhasma saśarkaram //
ŚdhSaṃh, 2, 12, 117.3 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām //
ŚdhSaṃh, 2, 12, 131.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
ŚdhSaṃh, 2, 12, 244.1 tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā /
ŚdhSaṃh, 2, 12, 280.2 vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 3.1 eke tutthakaṃ kaṇā gandham iti paṭhanti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 3.2 tatra kaṇā manaḥśilā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
Abhinavacintāmaṇi
ACint, 1, 90.1 kaṇājīrakasindhūtthaṃ haridrāmaricaṃ pṛthak /
Bhāvaprakāśa
BhPr, 6, 2, 34.1 sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt /
BhPr, 6, 2, 54.1 pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā /
BhPr, 6, 2, 68.2 kaṇāmūlaguṇaṃ cavyaṃ viśeṣād gudajāpaham //
BhPr, 6, 2, 82.0 jīrako jaraṇo'jājī kaṇā syāddīrghajīrakaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Kokilasaṃdeśa
KokSam, 2, 46.2 ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 128.1, 1.0 candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 8.1 tagaraṃ pippalīmūlaṃ meṣaśṛṅgī kaṇā jaṭā /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
Yogaratnākara
YRā, Dh., 253.2 vallaṃ vā vallayugmaṃ vā kaṇayā madhunā saha //