Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Paramānandīyanāmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Uḍḍāmareśvaratantra

Amarakośa
AKośa, 2, 145.1 kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā /
AKośa, 2, 623.1 jīrako jaraṇo 'jājī kaṇā kṛṣṇe tu jīrake /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 17, 32.1 dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā /
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 31.1 pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 91.1 reṇukuṇṭhigātrasya kaṇā yāvanti bhārata /
Madanapālanighaṇṭu
MPālNigh, 2, 9.1 pippalī capalā kṛṣṇā māgadhī magadhā kaṇā /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.2 sphuliṅgolkālātavahnikaṇā jvālolmuke api //
Rasamañjarī
RMañj, 6, 168.0 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //
RMañj, 6, 252.0 sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //
Rasaprakāśasudhākara
RPSudh, 12, 3.1 gokṣurekṣurabījāni lavaṃgaṃ maricaṃ kaṇā /
Rasaratnasamuccaya
RRS, 11, 57.2 kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā //
RRS, 11, 130.2 kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /
RRS, 12, 91.1 apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī /
RRS, 16, 7.1 hiṃgulaṃ vatsanābhaṃ ca maricaṃ ṭaṃkaṇaṃ kaṇā /
Rasaratnākara
RRĀ, Ras.kh., 4, 15.2 mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ //
RRĀ, V.kh., 11, 12.2 rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //
RRĀ, V.kh., 11, 32.2 kākajaṅghā śoṇapuṣpī pātālagaruḍī kaṇā //
RRĀ, V.kh., 13, 51.1 lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
Rasendracintāmaṇi
RCint, 8, 54.1 sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
Rājanighaṇṭu
RājNigh, Pipp., 11.1 pippalī kṛkarā śauṇḍī capalā māgadhī kaṇā /
RājNigh, Pipp., 58.2 kaṇāhvā kaṇajīrṇā ca kaṇā dīpyaḥ sitādikaḥ /
RājNigh, Pipp., 65.1 bṛhatpālī kṣudrapattro 'raṇyajīraḥ kaṇā tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 3.1 nāsānakṣatrayor nāḍī kolāyāṃ śuṇḍike kaṇā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 17.0 kaṇā kṛṣṇā //
Ānandakanda
ĀK, 1, 4, 62.1 kāsīsaṃ vijayā kanyā pātālagaruḍī kaṇā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 81.2 kolamajjā kaṇā barhipakṣabhasma saśarkaram //
ŚdhSaṃh, 2, 12, 244.1 tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 3.1 eke tutthakaṃ kaṇā gandham iti paṭhanti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 3.2 tatra kaṇā manaḥśilā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
Bhāvaprakāśa
BhPr, 6, 2, 54.1 pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā /
BhPr, 6, 2, 82.0 jīrako jaraṇo'jājī kaṇā syāddīrghajīrakaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Uḍḍāmareśvaratantra
UḍḍT, 9, 8.1 tagaraṃ pippalīmūlaṃ meṣaśṛṅgī kaṇā jaṭā /