Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 31.1 bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ /
LiPur, 1, 17, 27.1 ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ /
LiPur, 1, 20, 70.2 bījī khalveṣa bījānāṃ jyotirekaḥ prakāśate //
LiPur, 1, 26, 35.2 jyotiḥ sūrya iti prātarjuhuyādudite yataḥ //
LiPur, 1, 26, 36.1 jyotiragnis tathā sāyaṃ samyak cānudite mṛṣā /
LiPur, 1, 36, 6.1 tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana /
LiPur, 1, 52, 5.1 sā jyotīṃṣyanuvartantī jyotirgaṇaniṣevitā /
LiPur, 1, 52, 5.1 sā jyotīṃṣyanuvartantī jyotirgaṇaniṣevitā /
LiPur, 1, 53, 54.2 jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca //
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 54, 1.2 jyotirgaṇapracāraṃ vai saṃkṣipyāṇḍe bravīmyaham /
LiPur, 1, 54, 5.2 jyotiṣāṃ cakramādāya satataṃ parigacchati //
LiPur, 1, 54, 29.1 gaṇo munijyotiṣāṃ tu manasā tasya sarpati /
LiPur, 1, 55, 7.2 prerako jyotiṣāṃ dhīmān dhruvo vai vātaraśmibhiḥ //
LiPur, 1, 57, 7.2 yasmādvahati jyotīṃṣi pravahastena sa smṛtaḥ //
LiPur, 1, 57, 26.1 jyotiṣāṃ gatiyogena sūryasya tamasā vṛtaḥ /
LiPur, 1, 59, 2.3 etadvistarato brūhi jyotiṣāṃ ca vinirṇayam //
LiPur, 1, 61, 12.2 gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātmanām //
LiPur, 1, 61, 58.1 ityeṣa jyotiṣāmevaṃ saṃniveśo 'rthaniścayaḥ /
LiPur, 1, 61, 59.2 sa āśrayo'bhimānī ca sarvasya jyotirātmakaḥ //
LiPur, 1, 61, 61.1 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā /
LiPur, 1, 61, 63.1 pañcaite hetavo jñeyā jyotirmānavinirṇaye //
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 65, 81.1 jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca /
LiPur, 1, 70, 33.1 jyotirutpadyate vāyos tadrūpaguṇam ucyate /
LiPur, 1, 70, 34.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
LiPur, 1, 85, 160.1 ete jyotīṃṣi proktāni vidvadbhir brāhmaṇais tathā /
LiPur, 1, 88, 77.1 eṣa āpaḥ paraṃ jyotireṣa seturanuttamaḥ /
LiPur, 1, 91, 30.2 ghoṣaṃ na śṛṇuyātkarṇe jyotir netre na paśyati //
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 98, 93.1 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ /
LiPur, 1, 98, 93.1 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ /
LiPur, 1, 98, 93.1 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ /
LiPur, 1, 98, 115.2 padmāsanaḥ paraṃ jyotiḥ parāvaraṃ paraṃ phalam //
LiPur, 1, 98, 133.1 jyotirmayo nirākāro jagannātho jaleśvaraḥ /
LiPur, 1, 99, 7.2 liṅgamūrtiḥ śivo jyotistamasaścopari sthitaḥ //
LiPur, 2, 15, 13.1 paramātmā paraṃ jyotirbhagavānparameśvaraḥ /
LiPur, 2, 16, 14.2 svayaṃjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ //
LiPur, 2, 17, 19.1 jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
LiPur, 2, 55, 16.2 nityoditaḥ svayaṃjyotiḥ sarvacittasamutthitaḥ //