Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 92.2 nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param //
KūPur, 1, 4, 26.2 jyotirutpadyate vāyostadrūpaguṇamucyate //
KūPur, 1, 4, 27.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
KūPur, 1, 9, 57.1 ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 1, 10, 55.1 tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
KūPur, 1, 10, 67.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
KūPur, 1, 11, 226.1 tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
KūPur, 1, 15, 61.1 ayaṃ dhātā vidhātā ca svayaṃjyotir nirañjanaḥ /
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 24, 76.2 kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ //
KūPur, 1, 25, 63.1 avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
KūPur, 1, 25, 84.1 mahādevāya mahate jyotiṣe 'nantatejase /
KūPur, 1, 30, 9.2 dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ //
KūPur, 1, 31, 44.2 namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam //
KūPur, 1, 32, 18.1 tatkṣaṇādeva vimalaṃ sambhūtaṃ jyotiruttamam /
KūPur, 1, 37, 16.1 bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam /
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
KūPur, 1, 46, 30.2 dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam //
KūPur, 1, 46, 48.2 samāsate paraṃ jyotirārūḍhāḥ sthānamuttamam //
KūPur, 1, 50, 22.2 etat parataraṃ brahma jyotirānandamuttamam //
KūPur, 2, 2, 17.1 nityoditaḥ svayaṃjyotiḥ sarvagaḥ puruṣaḥ paraḥ /
KūPur, 2, 5, 6.2 jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila //
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 6, 51.1 ahaṃ hi bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 9, 4.1 avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram /
KūPur, 2, 9, 10.2 tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam //
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 10, 1.3 svayaṃjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam //
KūPur, 2, 11, 58.1 cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
KūPur, 2, 11, 58.2 tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ //
KūPur, 2, 11, 63.1 avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam /
KūPur, 2, 11, 66.3 cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam //
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā /
KūPur, 2, 14, 64.1 nirghāte bhūmicalane jyotiṣāṃ copasarjane /
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 23, 33.1 prete rājani sajyotiryasya syād viṣaye sthitiḥ /
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 29, 12.1 sarvasyādhārabhūtānām ānandaṃ jyotiravyayam /
KūPur, 2, 29, 38.1 yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaram advayam /
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 31, 21.1 ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 33, 124.2 bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana //
KūPur, 2, 35, 7.2 jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam //
KūPur, 2, 44, 13.2 jyotiḥsvabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam //
KūPur, 2, 44, 109.1 bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam /