Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 7, 1, 14.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ //
ŚāṅkhĀ, 7, 4, 11.0 yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi //
ŚāṅkhĀ, 7, 4, 11.0 yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi //
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
ŚāṅkhĀ, 7, 22, 3.0 pṛthivī vāyur ākāśam āpo jyotīṃṣi tāni mithaḥ saṃhitāni bhavanti //
ŚāṅkhĀ, 8, 5, 1.0 ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram //
ŚāṅkhĀ, 8, 5, 2.0 devaṃ devatrā sūryam aganma jyotir uttamam //
ŚāṅkhĀ, 9, 1, 10.0 sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīḥ //