Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //
Aitareyabrāhmaṇa
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti vā ācakṣate //
AB, 2, 1, 9.0 jyotiḥ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 4, 10, 3.0 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahīti //
AB, 4, 10, 4.0 asau vāva jyotis tena sūryaṃ nātiśaṃsati //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 15, 4.0 ayaṃ vai loko jyotir asau loko jyotis te ete jyotiṣī ubhayataḥ saṃlokete //
AB, 4, 15, 4.0 ayaṃ vai loko jyotir asau loko jyotis te ete jyotiṣī ubhayataḥ saṃlokete //
AB, 4, 15, 4.0 ayaṃ vai loko jyotir asau loko jyotis te ete jyotiṣī ubhayataḥ saṃlokete //
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 1, 2, 7.0 agnir jyotir jyotir agnir iti sāyam //
AVPr, 1, 2, 7.0 agnir jyotir jyotir agnir iti sāyam //
AVPr, 1, 2, 8.0 sūryo jyotiḥ jyotiḥ sūrya iti prātaḥ //
AVPr, 1, 2, 8.0 sūryo jyotiḥ jyotiḥ sūrya iti prātaḥ //
AVPr, 1, 5, 9.0 so 'pahatapāpmā jyotir bhūtvā devān apyetīti //
AVPr, 2, 7, 16.0 tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 9, 5.5 digbhyas te jyoti spṛṇomi svāhā /
AVPr, 3, 4, 20.0 agnir jyotir antarikṣaṃ vai yajuṣām āyatanam //
AVPr, 3, 4, 21.0 vāyur jyotir dyaur vai sāmnām āyatanam //
AVPr, 3, 4, 22.0 ādityajyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca //
AVPr, 3, 4, 22.0 ādityajyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca //
AVPr, 5, 3, 8.0 tṛtīyaṃ tṛtīyena jyotiṣeti //
Atharvaveda (Paippalāda)
AVP, 1, 19, 1.2 imam ādityā uta viśve ca devā uttame devā jyotiṣi dhārayantu //
AVP, 1, 19, 2.1 asmai devāḥ pradiśā jyotir astu sūryo agnir uta vā hiraṇyam /
AVP, 1, 19, 4.2 sapatnā asmad adhare bhavantūttame devā jyotiṣi dhattanemam //
AVP, 1, 57, 5.0 śukro 'si bhrājo 'si jyotir asi svar asi //
AVP, 1, 70, 1.2 ayajñiyaḥ prathamo yo viveśa kṛcchrād ij jyotir abhy aśnavātai //
AVP, 1, 83, 3.1 apāṃ reto jyotir ojo balaṃ ca vanaspatīnām uta vīryāṇi /
AVP, 1, 86, 1.2 jyotiṣkārāḥ kavayaḥ somapā ye kaṇvā ajantu nir ito vadhena //
AVP, 4, 24, 8.2 śaṃ no agnir jyotiranīko astu śaṃ dyāvāpṛthivī anehasā //
AVP, 4, 25, 1.1 vātāj jāto antarikṣād vidyuto jyotiṣas pari /
AVP, 5, 2, 6.2 ahar yac chukraṃ jyotiṣo janiṣṭādhā dyumanto vi vasantv ariprāḥ //
AVP, 5, 6, 8.1 mahi jyotir nihitaṃ martyeṣu yena devāso atarann arātīn /
AVP, 5, 6, 8.2 tenemaṃ setum ati geṣma sarve vaiśvānaraṃ jyotir amīva devāḥ //
AVP, 5, 6, 9.1 ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram /
AVP, 5, 6, 9.2 devaṃ devatrā sūryam aganma jyotir uttamam //
AVP, 5, 25, 3.1 agre 'sy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVP, 5, 27, 8.1 yad asya pāre tamasaḥ śukraṃ jyotir ajāyata /
AVP, 5, 29, 1.1 sūrye varca iti yac chuśravāhaṃ yena prajā jyotiragrāś caranti /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 12, 16, 4.1 śaṃ no agnir jyotiranīko astu śaṃ mitrāvaruṇāv aśvinā śam /
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 1.2 imam ādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu //
AVŚ, 1, 9, 2.1 asya devāḥ pradiśi jyotir astu sūryo agnir uta vā hiraṇyam /
AVŚ, 1, 35, 3.1 apāṃ tejo jyotir ojo balaṃ ca vanaspatīnām uta vīryāṇi /
AVŚ, 2, 11, 5.1 śukro 'si bhrājo 'si svar asi jyotir asi /
AVŚ, 4, 1, 5.2 ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ //
AVŚ, 4, 10, 1.1 vātājjāto antarikṣād vidyuto jyotiṣas pari /
AVŚ, 4, 14, 3.2 divo nākasya pṛṣṭhāt svar jyotir agām aham //
AVŚ, 4, 18, 1.1 samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī /
AVŚ, 4, 19, 3.1 agram eṣy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVŚ, 5, 12, 7.2 pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā //
AVŚ, 5, 13, 3.2 ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ //
AVŚ, 6, 36, 1.1 ṛtāvānaṃ vaiśvānaram ṛtasya jyotiṣas patim /
AVŚ, 6, 61, 1.1 mahyam āpo madhumad erayantāṃ mahyaṃ sūro abharaj jyotiṣe kam /
AVŚ, 6, 92, 3.2 ahruto maho dharuṇāya devo divīva jyotiḥ svam ā mimīyāt //
AVŚ, 7, 22, 1.1 ayaṃ sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi //
AVŚ, 7, 53, 7.2 devaṃ devatrā sūryam aganma jyotir uttamam //
AVŚ, 8, 1, 8.2 ā roha tamaso jyotir ehy ā te hastau rabhāmahe //
AVŚ, 8, 1, 21.1 vy avāt te jyotir abhūd apa tvat tamo akramīt /
AVŚ, 8, 2, 2.1 jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya /
AVŚ, 8, 3, 21.2 atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ nyoṣa //
AVŚ, 8, 3, 24.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
AVŚ, 8, 5, 17.2 indrāsapatnaṃ naḥ paścāj jyotiḥ śūra puras kṛdhi //
AVŚ, 8, 6, 14.2 āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi //
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 5, 8.1 pañcaudanaḥ pañcadhā vi kramatām ākraṃsyamānas trīṇi jyotīṃṣi /
AVŚ, 9, 5, 11.1 etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 22.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 24.2 iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 25.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 26.1 pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti /
AVŚ, 9, 5, 26.2 svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti //
AVŚ, 9, 5, 28.2 yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 10, 1, 16.1 parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva /
AVŚ, 10, 2, 31.2 tasyāṃ hiraṇyayaḥ kośaḥ svargo jyotiṣāvṛtaḥ //
AVŚ, 10, 7, 40.2 sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau //
AVŚ, 10, 9, 6.2 hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 10, 15.2 vaśā samudram aty akhyad bhadrā jyotīṃṣi bibhratī //
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 12, 1, 15.2 taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti //
AVŚ, 12, 3, 50.2 yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva //
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 13, 2, 9.1 ut ketunā bṛhatā deva āgann apāvṛk tamo 'bhi jyotir aśrait /
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 13, 2, 45.1 pary asya mahimā pṛthivīṃ samudraṃ jyotiṣā vibhrājan pari dyām antarikṣam /
AVŚ, 13, 3, 11.2 jyotir vasāne sadam apramādam /
AVŚ, 13, 3, 17.2 yad ekaṃ jyotir bahudhā vibhāti /
AVŚ, 14, 2, 31.2 indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
AVŚ, 16, 9, 3.0 aganma svaḥ svar aganma saṃ sūryasya jyotiṣāganma //
AVŚ, 17, 1, 27.1 prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca /
AVŚ, 17, 1, 28.1 parivṛto brahmaṇā varmaṇāham kaśyapasya jyotiṣā varcasā ca /
AVŚ, 18, 1, 35.2 sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā //
AVŚ, 18, 3, 7.1 idaṃ ta ekam pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 3, 67.2 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 31.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 2, 17, 35.1 yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti //
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 40.4 ātmā brahmātmā jyotiḥ //
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 8, 18.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 25.1 amedhyalohitaśavapātradarśane jyotiṣāṃ saṃdarśanam //
BaudhGS, 3, 4, 26.1 amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ iti //
BaudhGS, 3, 7, 16.1 brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam /
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 20.0 athāhavanīyam īkṣate suvar abhivikhyeṣaṃ vaiśvānaraṃ jyotir iti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 14, 4.0 athainaṃ vidarśayati sūryajyotir vibhāhi mahata indriyāyeti //
BaudhŚS, 1, 15, 18.0 juhvā dhruvāṃ samanakti makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām iti triḥ //
BaudhŚS, 1, 15, 18.0 juhvā dhruvāṃ samanakti makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām iti triḥ //
BaudhŚS, 16, 14, 8.0 jyotir agniṣṭomo gaur ukthya āyur ukthyo gaur ukthya āyur ukthyo jyotir agniṣṭomaḥ //
BaudhŚS, 16, 14, 8.0 jyotir agniṣṭomo gaur ukthya āyur ukthyo gaur ukthya āyur ukthyo jyotir agniṣṭomaḥ //
BaudhŚS, 16, 15, 1.0 jyotir agniṣṭoma āyur ukthyo gaur ukthya āyur ukthyo gaur ukthyo jyotir evāgniṣṭomaḥ //
BaudhŚS, 16, 15, 1.0 jyotir agniṣṭoma āyur ukthyo gaur ukthya āyur ukthyo gaur ukthyo jyotir evāgniṣṭomaḥ //
BaudhŚS, 16, 31, 10.0 tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti //
BaudhŚS, 16, 32, 3.0 tasyāhāni jyotiratirātraḥ //
BaudhŚS, 16, 32, 23.0 tasyāhāni jyotiratirātraḥ //
BaudhŚS, 16, 32, 24.0 jyotiragniṣṭomaḥ //
BaudhŚS, 16, 32, 25.0 aṣṭau jyotīṃṣy ukthyāḥ //
BaudhŚS, 16, 32, 26.0 jyotir evāgniṣṭomaḥ //
BaudhŚS, 16, 32, 27.0 jyotir evātirātraḥ //
BaudhŚS, 16, 33, 8.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 14.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 22.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 35.0 jyotir gaur āyur iti trayas tryahāḥ //
BaudhŚS, 16, 34, 2.0 atirātro jyotir gaur āyur iti catvāras tryahā daśarātro 'thātirātraḥ //
BaudhŚS, 16, 34, 6.0 jyotiratirātraḥ //
BaudhŚS, 16, 35, 3.0 jyotiragniṣṭomam upayanti //
BaudhŚS, 16, 35, 6.0 jyotiratirātraḥ //
BaudhŚS, 16, 35, 24.0 jyotir gaur āyur iti nava tryahāḥ //
BaudhŚS, 16, 36, 2.0 jyotiratirātraḥ //
BaudhŚS, 16, 36, 42.0 atirātro jyotir gaur āyur iti tryahaś caturdaśābhiplavāḥ ṣaḍahā daśarātro mahāvrataṃ cātirātraś ca //
BaudhŚS, 18, 1, 18.2 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
BaudhŚS, 18, 9, 36.2 agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti //
BaudhŚS, 18, 14, 6.0 sa sūra ājanayañjyotir indram uta tyad āśvaśviyam iti śukrāmanthinoḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 7.0 aparaṃ caturgṛhītaṃ gṛhītvā manasvatyā juhoti mano jyotir juṣatām ityetayā //
BhārGS, 3, 19, 15.0 etā evāntarite mano jyotir juṣatām iti pañcamīm //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
BhārGS, 3, 20, 10.0 mano jyotir ity ā saptarātrāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ vā //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 20, 3.1 vihāram abhivīkṣate suvar abhi vi khyeṣaṃ vaiśvānaraṃ jyotir iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.7 tamaso mā jyotir gamayeti /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 5, 11.2 jyotīrūpam ayam agniḥ /
BĀU, 1, 5, 12.2 jyotīrūpam asāv ādityaḥ /
BĀU, 1, 5, 13.2 jyotīrūpam asau candraḥ /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 4, 3, 2.2 ādityajyotiḥ samrāḍ iti hovāca /
BĀU, 4, 3, 2.3 ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 3.2 candramā evāsya jyotir bhavatīti /
BĀU, 4, 3, 3.3 candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 4.2 agnir evāsya jyotir bhavatīti /
BĀU, 4, 3, 4.3 agninaiva jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 5.2 vāg evāsya jyotir bhavatīti /
BĀU, 4, 3, 5.3 vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti /
BĀU, 4, 3, 6.2 ātmaivāsya jyotir bhavatīti /
BĀU, 4, 3, 6.3 ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti //
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
BĀU, 4, 3, 9.6 atrāyaṃ puruṣaḥ svayaṃjyotir bhavati //
BĀU, 4, 3, 14.6 atrāyaṃ puruṣaḥ svayaṃjyotir bhavati /
BĀU, 4, 4, 16.2 tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam //
BĀU, 4, 4, 16.2 tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam //
BĀU, 6, 3, 4.16 jyotir asi /
Chāndogyopaniṣad
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 17, 7.3 jyotiḥ paśyanta uttaram /
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
ChU, 3, 18, 3.2 so 'gninā jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 4.2 sa vāyunā jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 5.2 sa ādityena jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 6.2 sa digbhir jyotiṣā bhāti ca tapati ca /
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 12, 2.3 tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante //
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 1.0 jyotiṣām ayanavikalpāḥ //
DrāhŚS, 8, 4, 5.0 ṣaṣṭhād yasyābhiplavasya sthāne jyotir gauśca jyotir evāvṛtte sa navono nākṣatra eva trayodaśī //
DrāhŚS, 8, 4, 5.0 ṣaṣṭhād yasyābhiplavasya sthāne jyotir gauśca jyotir evāvṛtte sa navono nākṣatra eva trayodaśī //
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 11.1 tiṣṭhet pūrvām āsītottarāṃ sa jyotiṣy ā jyotiṣo darśanād vāgyataḥ //
GautDhS, 1, 2, 11.1 tiṣṭhet pūrvām āsītottarāṃ sa jyotiṣy ā jyotiṣo darśanād vāgyataḥ //
GautDhS, 2, 7, 16.1 jyotiṣoś ca //
GautDhS, 2, 7, 31.1 ahaś cet sajyotiḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 41.0 svar abhivyakhyaṃ jyotir abhivyakhyam iti //
GobhGS, 3, 3, 18.0 ulkāpātabhūmicalajyotiṣor upasargeṣu //
Gopathabrāhmaṇa
GB, 1, 1, 16, 8.0 tasya dvitīyena varṇena tejo jyotīṃṣy anvabhavat //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 29, 3.0 tad eva jyotiḥ //
GB, 1, 1, 29, 8.0 tad eva jyotiḥ //
GB, 1, 1, 29, 13.0 tad eva jyotiḥ //
GB, 1, 1, 29, 18.0 tad eva jyotiḥ //
GB, 1, 1, 37, 4.0 vāyunā jyotir abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 5.0 jyotiṣāpo 'bhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 38, 9.0 āpo jyotiṣi pratiṣṭhitāḥ //
GB, 1, 1, 38, 10.0 jyotir vāyau pratiṣṭhitam //
GB, 1, 2, 9, 43.0 tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati //
GB, 1, 2, 21, 23.0 tāsāṃ dve brahmaṇe prāyacchad vācaṃ ca jyotiś ca //
GB, 1, 2, 21, 24.0 vāg vai dhenur jyotir hiraṇyam //
GB, 1, 3, 14, 28.0 prāṇā jyotīṃṣi //
GB, 1, 4, 20, 1.0 tad āhuḥ katham ubhayatojyotiṣo 'bhiplavā anyataratojyotiḥ pṛṣṭhya iti //
GB, 1, 4, 20, 1.0 tad āhuḥ katham ubhayatojyotiṣo 'bhiplavā anyataratojyotiḥ pṛṣṭhya iti //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti //
GB, 1, 4, 20, 3.0 eṣa ha vā eteṣāṃ jyotir ya enaṃ pramṛdīva tapati //
GB, 1, 5, 1, 2.0 ṣaḍḍhyahāni bhavanti jyotir gaur āyur gaur āyur jyotiḥ //
GB, 1, 5, 1, 2.0 ṣaḍḍhyahāni bhavanti jyotir gaur āyur gaur āyur jyotiḥ //
GB, 1, 5, 1, 9.0 tryāvṛttir jyotir gaur āyuḥ //
GB, 2, 1, 8, 1.0 ye vā iha yajñair ārdhnuvaṃs teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 3, 19, 20.0 atho jyotir upariṣṭāddhārayati svargasya lokasya samaṣṭyai //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.9 ud vayaṃ tamasas pari svaḥ paśyanto jyotir uttaram /
JaimGS, 1, 4, 9.10 devaṃ devatrā sūryam aganma jyotir uttamaṃ svāhā /
JaimGS, 1, 17, 21.0 jyotir abhivīkṣa ityagnim //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 5.2 bahur bhūyas sarvaṃ sarvasmād uttaraṃ jyotiḥ /
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 3, 3, 9.1 taddha sa upaniṣasāda jyotir etad uktham iti //
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
Jaiminīyabrāhmaṇa
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 39, 4.0 athāvadyotayati saṃ jyotiṣā jyotir iti //
JB, 1, 39, 4.0 athāvadyotayati saṃ jyotiṣā jyotir iti //
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 45, 6.0 tasya dyauḥ samid vidyuj jyotir abhrāṇi dhūmo hlādunayo viṣphuliṅgā aśanir aṅgārāḥ //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 45, 18.0 tasyopasthaṃ samid yonir jyotir iṣyā dhūmo 'bhinando viṣphuliṅgāḥ saṃsparśo 'ṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 66, 1.0 prajananaṃ jyotiḥ //
JB, 1, 66, 2.0 agnir devatānāṃ jyotiḥ //
JB, 1, 66, 3.0 virāṭ chandasāṃ jyotiḥ //
JB, 1, 66, 6.0 tasmād eṣa jyotir ucyate //
JB, 1, 66, 10.0 hiṃkāreṇa vai jyotiṣā devās trivṛte brahmavarcasāya jyotir adadhuḥ //
JB, 1, 66, 10.0 hiṃkāreṇa vai jyotiṣā devās trivṛte brahmavarcasāya jyotir adadhuḥ //
JB, 1, 66, 11.0 trivṛtā brahmavarcasena pañcadaśāyaujase vīryāya jyotir adadhuḥ //
JB, 1, 66, 12.0 pañcadaśenaujasā vīryeṇa saptadaśāya prajāyai paśubhyaḥ prajananāya jyotir adadhuḥ //
JB, 1, 66, 13.0 saptadaśena prajayā paśubhiḥ prajanenaikaviṃśāya pratiṣṭhāyai jyotir adadhuḥ //
JB, 1, 66, 14.0 stomo vā etat stome jyotir dadhad eti //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 8.0 jyotis tad yad ṛk //
JB, 1, 76, 9.0 jyotis tad yat sāma //
JB, 1, 76, 10.0 jyotis tad yad devatā //
JB, 1, 76, 11.0 etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 80, 19.0 te 'bruvan yo nas tamasā viddhebhyo jyotir avidaj jyotir asya bhāgadheyam astv iti //
JB, 1, 80, 19.0 te 'bruvan yo nas tamasā viddhebhyo jyotir avidaj jyotir asya bhāgadheyam astv iti //
JB, 1, 80, 23.0 tad etaddha vāva sarveṣu lokeṣu jyotir yaddhiraṇyam //
JB, 1, 80, 24.0 sarveṣu lokeṣu jyotir dhatte ya evaṃ vidvān atrihiraṇyaṃ dadāti //
JB, 1, 102, 14.0 jyotir iti nidhanaṃ karoti //
JB, 1, 102, 15.0 cakṣur vai jyotiḥ //
JB, 1, 104, 7.0 jyotir iti nidhanaṃ karoti //
JB, 1, 180, 2.0 ahaṃ vāṃ jyotir dhārayiṣyāmīty agnir abravīt //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 206, 5.0 vācā jyotiṣānvabhyavāyan //
JB, 1, 206, 7.0 virājā jyotiṣānvabhyavāyan //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 29.0 etāny asya pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante ya evaṃ veda //
JB, 1, 340, 28.0 tāṃ yad āvir gāyati yathā tamasi jyotir dadhyāt tādṛk tat //
Jaiminīyaśrautasūtra
JaimŚS, 4, 1.0 atha yady agniṃ cinvīta pañca svarṇajyotirnidhanāni sāmāni gāyet //
JaimŚS, 13, 17.0 amṛtadhāmāsi svarjyotir ity audumbarīm //
JaimŚS, 16, 12.0 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
Kauśikasūtra
KauśS, 2, 2, 12.0 trir jyotiḥ kurute //
KauśS, 2, 7, 31.0 tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti //
KauśS, 5, 2, 16.0 asaṃtāpe jyotirāyatanasyaikato 'nyaṃ śayāno bhaumaṃ japati //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 8, 3, 22.1 idaṃ me jyotiḥ sam agnaya iti hiraṇyam adhidadhāti //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 13, 5, 8.6 paraḥ sedhāmaiṣāṃ yat tamaḥ prāṇaṃ jyotiś ca dadhmahe /
KauśS, 14, 5, 22.1 jyotiṣopasarjana ṛtāv apy ākālam //
Kauṣītakibrāhmaṇa
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 2.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 2.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 12.0 atha prātar juhoti sūryo jyotir jyotiḥ sūrya iti //
KauṣB, 2, 6, 12.0 atha prātar juhoti sūryo jyotir jyotiḥ sūrya iti //
KauṣB, 2, 6, 13.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 13.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 3, 3, 25.0 sā vā asau yad ado 'muṣyādityasyopariṣṭād divīva bhāti jyotir iva //
KauṣB, 3, 8, 4.0 etaj jyotir vā amāvāsyā //
KauṣB, 6, 4, 8.0 sa etāni trīṇi jyotīṃṣyabhyatapyata //
Kaṭhopaniṣad
KaṭhUp, 4, 13.1 aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ /
Khādiragṛhyasūtra
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 3, 2, 30.0 ulkāpāte bhūmicale jyotiṣoścopasarga eteṣvākālikaṃ vidyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 26.0 dhruvāyāḥ purastāt pṛṣadājyam ājyaṃ dadhimiśraṃ pañcagṛhītaṃ jyotir asīti samidantena //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 20, 8, 13.0 sarvastomo jyotir gaur āyur abhijid viśvajin mahāvratam aptoryāmo vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
Kāṭhakasaṃhitā
KS, 6, 1, 18.0 agnau jyotir jyotir agnā iti //
KS, 6, 1, 18.0 agnau jyotir jyotir agnā iti //
KS, 6, 1, 19.0 jyotir eva jyotiṣy ajuhot //
KS, 6, 1, 19.0 jyotir eva jyotiṣy ajuhot //
KS, 6, 5, 30.0 agnau jyotiḥ //
KS, 6, 5, 31.0 jyotir agnā iti //
KS, 6, 5, 35.0 sūryo jyotiḥ //
KS, 6, 5, 36.0 jyotis sūrya iti //
KS, 6, 7, 15.0 bhūr bhuvas svar agnau jyotir jyotir agnā iti //
KS, 6, 7, 15.0 bhūr bhuvas svar agnau jyotir jyotir agnā iti //
KS, 6, 7, 64.0 yat suvarṇaṃ jyotis tad bārhaspatyam //
KS, 7, 6, 12.0 saṃ tvam agne sūryasya jyotiṣāgathā iti //
KS, 7, 9, 60.0 jyotiṣe tantava āśiṣam āśāsa iti //
KS, 8, 4, 76.0 yad dvitīyaṃ jyotis tad eva tat //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
KS, 19, 4, 2.0 dhūmam eva pūrveṇa vindati jyotir uttareṇa //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 5, 17.0 sujāto jyotiṣeti etarhi vā eṣa jāyate yarhi saṃbhriyate //
KS, 19, 5, 18.0 jāta evāsmiñ jyotir dadhāti //
KS, 19, 10, 18.0 yaj jyotiṣi pravṛṇakti bhūtaṃ tenāvarunddhe yad aṅgāreṣu bhaviṣyat tena //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 20, 6, 31.0 hiraṇyajyotir eva svargaṃ lokam eti //
KS, 20, 7, 34.0 eṣāṃ vā etal lokānāṃ jyotir avarunddhe //
KS, 20, 7, 35.0 jyotir madhyato dadhāti //
KS, 20, 7, 37.0 tasmān madhyato jyotir upāsate //
KS, 20, 11, 24.0 jyotir me yacchety uttamām //
KS, 20, 11, 25.0 jyotir evottamaṃ dadhāti //
KS, 20, 11, 26.0 tasmād vāk prāṇānāṃ jyotir uttamam //
KS, 20, 11, 29.0 virāṭ chandasāṃ jyotiḥ //
KS, 20, 11, 30.0 cakṣur jyotiḥ //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 6, 3.0 yaddhiraṇyaśalkaiḥ prokṣati jyotiṣaivāsmai saṃvatsaraṃ vivāsayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.16 jyotir vaiśvānaram urv antarikṣaṃ vīhy adityā va upasthe sādayāmi //
MS, 1, 1, 11, 1.9 jyotir asi /
MS, 1, 1, 13, 3.2 saṃ jyotiṣā jyotiḥ //
MS, 1, 1, 13, 3.2 saṃ jyotiṣā jyotiḥ //
MS, 1, 2, 12, 1.14 ṛtadhāmāsi svarjyotiḥ /
MS, 1, 2, 13, 6.8 nir varuṇasya pāśād amukṣi svar abhivyakśaṃ jyotir vaiśvānaram /
MS, 1, 2, 14, 13.4 divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 10, 1.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
MS, 1, 4, 2, 22.0 saṃ jyotiṣābhūma //
MS, 1, 4, 2, 36.0 jyotiṣe tantave tvā //
MS, 1, 4, 3, 14.2 āprīṇānau vijahatā arātiṃ divi jyotir uttamam ārabhethāṃ svāhā //
MS, 1, 4, 7, 22.0 saṃ jyotiṣābhūmeti jyotir hi svargo lokaḥ //
MS, 1, 4, 7, 22.0 saṃ jyotiṣābhūmeti jyotir hi svargo lokaḥ //
MS, 1, 5, 1, 16.2 tava jyotīṃṣy arcayaḥ //
MS, 1, 5, 2, 1.3 saṃ tvam agne sūryasya jyotiṣāgathāḥ //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 10, 21.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 6, 10, 21.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 6, 10, 22.0 iti tat sāyaṃ jyotiṣā reto madhyato dadhāti //
MS, 1, 6, 10, 23.0 sūryo jyotir jyotiḥ sūryaḥ svāhā //
MS, 1, 6, 10, 23.0 sūryo jyotir jyotiḥ sūryaḥ svāhā //
MS, 1, 6, 10, 25.0 tat sāyaṃ jyotiṣā reto madhyato hitam prātaḥ prajanayāmakaḥ //
MS, 1, 7, 1, 6.1 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 8, 1, 12.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 8, 1, 12.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 6, 22.0 yat sadhūmaṃ jyotis tad vaiśvadevam //
MS, 1, 8, 6, 40.0 yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyante //
MS, 1, 8, 6, 51.0 jyotiṣaiva tamas tarati //
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
MS, 2, 2, 3, 7.0 yad vai lelāyad vīva bhāti taj jyotiḥ //
MS, 2, 5, 9, 52.0 asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat //
MS, 2, 5, 9, 56.0 asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati //
MS, 2, 6, 6, 33.0 śukrajyotiś ca citrajyotiś ca //
MS, 2, 6, 6, 33.0 śukrajyotiś ca citrajyotiś ca //
MS, 2, 6, 6, 34.0 satyajyotiś ca jyotiṣmāṃś ca //
MS, 2, 7, 1, 1.2 agniṃ jyotir nicāyya pṛthivyā adhy ābharat //
MS, 2, 7, 1, 2.4 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
MS, 2, 7, 1, 5.14 agniṃ jyotir nicāyya pṛthivyā adhy ābharat /
MS, 2, 7, 4, 3.1 sujāto jyotiṣā śarma varūtham āsadat svaḥ /
MS, 2, 7, 5, 7.1 mitraḥ saṃsṛjyā pṛthivīṃ bhūmiṃ ca jyotiṣā svaḥ /
MS, 2, 7, 5, 8.1 rudrāḥ saṃsṛjyā pṛthivīṃ bṛhaj jyotiḥ samīdhire /
MS, 2, 7, 8, 6.2 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 12, 4.1 yad asya pāre rajaso mahaś citraṃ jyotir ajāyata /
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 7, 12, 18.2 jyotir āpāma //
MS, 2, 7, 15, 15.13 jyotir asi /
MS, 2, 7, 15, 15.14 jyotir me yaccha /
MS, 2, 7, 16, 3.1 virāḍ jyotir adhārayat /
MS, 2, 7, 16, 3.2 svarāḍ jyotir adhārayat /
MS, 2, 7, 16, 3.3 samrāḍ jyotir adhārayat /
MS, 2, 7, 16, 3.6 agnir jyotir jyotir agniḥ /
MS, 2, 7, 16, 3.6 agnir jyotir jyotir agniḥ /
MS, 2, 7, 16, 3.10 sūryo jyotir jyotiḥ sūryaḥ /
MS, 2, 7, 16, 3.10 sūryo jyotir jyotiḥ sūryaḥ /
MS, 2, 7, 16, 3.13 viśvaṃ jyotir yaccha /
MS, 2, 7, 16, 3.17 viśvaṃ jyotir yaccha /
MS, 2, 7, 16, 3.21 viśvaṃ jyotir yaccha /
MS, 2, 7, 17, 4.4 jyotiṣe tvā /
MS, 2, 7, 18, 4.0 apāṃ tvā jyotiṣi sādayāmi //
MS, 2, 8, 3, 2.15 jyotir me yaccha /
MS, 2, 8, 13, 25.0 dive tvā jyotiṣe //
MS, 2, 9, 10, 3.11 jyotir gaccha jyotir gaccha /
MS, 2, 9, 10, 3.11 jyotir gaccha jyotir gaccha /
MS, 2, 10, 5, 4.1 harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram /
MS, 2, 10, 6, 3.2 divo nākasya pṛṣṭhāt svar jyotir agām aham //
MS, 2, 10, 6, 5.6 jyotiṣā divam uttabhāna /
MS, 2, 11, 1, 1.0 śukrajyotiś ca citrajyotiś ca //
MS, 2, 11, 1, 1.0 śukrajyotiś ca citrajyotiś ca //
MS, 2, 11, 1, 2.0 satyajyotiś ca jyotiṣmāṃś ca //
MS, 2, 11, 2, 6.0 jyotiś ca me svaś ca me //
MS, 2, 12, 5, 10.1 ud vayaṃ tamasas pari jyotiḥ paśyantā uttaram /
MS, 2, 12, 5, 10.2 devaṃ devatrā sūryam aganma jyotir uttamam //
MS, 2, 13, 19, 3.0 jyotirvidaṃ tvā sādayāmi //
MS, 2, 13, 19, 4.0 ūrdhvajyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 5.0 bṛhajjyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 6.0 viśvajyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 20, 8.0 jyotiṣe tvā //
MS, 2, 13, 20, 70.0 jyotiṣe tvā //
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
MS, 3, 11, 1, 7.2 mūrdhan yajñasya madhunā dadhānā prācīnaṃ jyotir haviṣā vṛdhātaḥ //
MS, 3, 11, 2, 33.0 duhe dhenuḥ sarasvatī śukraṃ na jyotir indriyam //
MS, 3, 11, 5, 18.0 aśvinā bhiṣajāvataṃ śukraṃ na jyotiḥ stanayoḥ //
MS, 3, 11, 9, 14.2 indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā //
MS, 3, 11, 10, 22.2 vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya /
MS, 3, 16, 2, 7.2 apiprayaṃ codanā vāṃ mimānā hotārā jyotiḥ pradiśā diśantā //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 3.2 khaṃ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī //
MuṇḍU, 2, 2, 9.2 tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ //
MuṇḍU, 2, 2, 9.2 tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ //
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
Mānavagṛhyasūtra
MānGS, 2, 7, 5.1 udīrghaṃ jīvo asurna āgād apaḥ prāgāt tama ā jyotireti /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 9.0 ṛtadhāmāsi svarjyotiḥ //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 7, 4.0 jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate //
PB, 4, 7, 4.0 jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 3, 7.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 11.0 tasmād ātreyaṃ candreṇecchanty atrir hi tasya jyotiḥ //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
PB, 10, 2, 3.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
PārGS, 2, 15, 5.0 śukrajyotiriti pratimantram //
PārGS, 3, 3, 5.18 śukrarṣabhā nabhasā jyotiṣāgād viśvarūpā śabalī agniketuḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 4.3 tābhyo jyotir udagṛhṇāt /
TB, 1, 1, 5, 4.4 taṃ jyotiḥ paśyantīḥ prajā abhi samāvartanta /
TB, 1, 1, 5, 4.6 jyotir eva paśyantīḥ prajā yajamānam abhi samāvartante /
TB, 1, 1, 6, 6.8 diśām eva jyotiṣi juhoti /
TB, 1, 1, 7, 2.4 śukraṃ jyotir ajasram /
TB, 1, 2, 1, 24.7 śukraṃ jyotir ajasram /
TB, 1, 2, 2, 2.9 suvargo vai loko jyotiḥ /
TB, 2, 1, 2, 10.8 agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam /
TB, 2, 1, 2, 10.8 agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam /
TB, 2, 1, 2, 10.9 sūryo jyotir jyotir agniḥ svāheti prātaḥ /
TB, 2, 1, 2, 10.9 sūryo jyotir jyotir agniḥ svāheti prātaḥ /
TB, 2, 1, 2, 11.3 agnir jyotir ity āha /
TB, 2, 1, 2, 11.5 prajā jyotir ity āha /
TB, 2, 1, 2, 11.7 sūryo jyotir ity āha /
TB, 2, 1, 2, 11.9 jyotir agniḥ svāhety āha /
TB, 2, 1, 9, 2.6 agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti /
TB, 2, 1, 9, 2.6 agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti /
TB, 2, 1, 9, 2.8 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ /
TB, 2, 1, 9, 2.8 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ /
TB, 2, 2, 9, 2.1 tasmāt tepānāj jyotir ajāyata /
TB, 3, 8, 2, 2.8 diśām eva jyotiṣi juhoti /
TB, 3, 8, 2, 2.10 diśām eva jyotīṃṣy avarundhe //
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.6 suvar abhi vi khyeṣaṃ vaiśvānaraṃ jyotiḥ /
TS, 1, 1, 10, 3.6 śukram asi jyotir asi tejo 'si /
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 12, 1.15 makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām //
TS, 1, 1, 12, 1.15 makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām //
TS, 1, 3, 3, 1.13 ṛtadhāmāsi suvarjyotiḥ /
TS, 1, 3, 3, 1.14 brahmajyotir asi suvardhāmā /
TS, 1, 3, 4, 5.1 vi khyeṣaṃ vaiśvānaraṃ jyotiḥ /
TS, 1, 5, 3, 7.1 mano jyotir juṣatām ājyaṃ vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
TS, 1, 5, 5, 12.2 tava jyotīṃṣy arcayaḥ //
TS, 1, 5, 9, 40.1 jyotir vā agniḥ //
TS, 1, 5, 9, 43.1 jyotiṣaiva tamas tarati //
TS, 1, 7, 6, 22.1 saṃ jyotiṣābhūvam iti //
TS, 2, 1, 11, 6.1 yuṣmānīto abhayaṃ jyotir aśyām /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 3, 4, 3, 6.6 suvarga evāsmai loke jyotir dadhāti /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 4, 5.1 jyotir evaitena janayati //
TS, 5, 1, 5, 20.1 sujāto jyotiṣā saheti //
TS, 5, 1, 8, 69.1 aganma jyotir uttamam iti āha //
TS, 5, 1, 8, 70.1 asau vā ādityo jyotir uttamam //
TS, 5, 1, 8, 74.1 jyotir evāsmā upariṣṭād dadhāti //
TS, 5, 1, 11, 7.2 apiprayaṃ codanā vām mimānā hotārā jyotiḥ pradiśā diśantā //
TS, 5, 2, 1, 5.5 jyotiṣāgād ity āha /
TS, 5, 2, 1, 5.6 jyotir evāsmin dadhāti /
TS, 5, 2, 2, 22.1 jyotir evāsmin dadhāti //
TS, 5, 2, 2, 47.1 jyotir evāsmin dadhāti //
TS, 5, 2, 9, 1.1 eṣāṃ vā etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā //
TS, 5, 2, 9, 2.1 yad ukhām upadadhāti ebhya evā lokebhyo jyotir avarunddhe //
TS, 5, 2, 9, 4.1 madhyata evāsmai jyotir dadhāti //
TS, 5, 2, 9, 5.1 tasmān madhyato jyotir upāsmahe //
TS, 5, 3, 2, 27.1 tasmāt prāṇānāṃ vāg jyotir uttamāḥ //
TS, 5, 3, 2, 30.1 virāṭ chandasāṃ jyotiḥ //
TS, 5, 3, 2, 31.1 jyotir eva purastād dhatte //
TS, 5, 3, 2, 32.1 tasmāt purastāj jyotir upāsmahe //
TS, 5, 4, 1, 23.0 jyotir evāsmin dadhāti //
TS, 5, 4, 1, 26.0 ubhayor asmai lokayor jyotir bhavati //
TS, 5, 4, 1, 28.0 etāni vai divo jyotīṃṣi //
TS, 5, 4, 1, 30.0 sukṛtāṃ vā etāni jyotīṃṣi yan nakṣatrāṇi //
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 5, 3, 31.0 jyotir vai hiraṇyam //
TS, 5, 5, 3, 32.0 jyotir vāmam //
TS, 5, 5, 3, 33.0 jyotiṣaivāsya jyotir vāmaṃ vṛṅkte //
TS, 5, 5, 3, 33.0 jyotiṣaivāsya jyotir vāmaṃ vṛṅkte //
TS, 6, 1, 6, 26.0 gāyatry udapatac caturakṣarā saty ajayā jyotiṣā //
TS, 6, 1, 10, 34.0 asme jyotiḥ somavikrayiṇi tama ity āha //
TS, 6, 1, 10, 35.0 jyotir eva yajamāne dadhāti //
TS, 6, 4, 4, 22.0 yat te soma divi jyotir ity āha //
TS, 6, 5, 4, 2.0 jyotir indrāgnī //
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
TS, 6, 6, 1, 39.0 jyotir vai hiraṇyam //
TS, 6, 6, 1, 40.0 jyotir eva purastād dhatte suvargasya lokasyānukhyātyai //
TS, 6, 6, 8, 27.0 āgneyenāsmiṃ loke jyotir dhatta aindreṇāntarikṣe //
TS, 6, 6, 8, 29.0 sauryeṇāmuṣmiṃ loke jyotir dhatte //
Taittirīyopaniṣad
TU, 1, 5, 2.7 candramasā vāva sarvāṇi jyotīṃṣi mahīyante /
TU, 3, 8, 1.4 jyotirannādam /
TU, 3, 8, 1.5 apsu jyotiḥ pratiṣṭhitam /
TU, 3, 8, 1.6 jyotiṣy āpaḥ pratiṣṭhitāḥ /
TU, 3, 10, 3.2 jyotiriti nakṣatreṣu /
TU, 3, 10, 6.9 suvarna jyotiḥ /
Taittirīyāraṇyaka
TĀ, 2, 3, 7.2 yenendro viśvā ajahād arātīs tenāhaṃ jyotiṣā jyotir ānaśāna ākṣi //
TĀ, 2, 3, 7.2 yenendro viśvā ajahād arātīs tenāhaṃ jyotiṣā jyotir ānaśāna ākṣi //
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 10, 4.4 purastād vā etaj jyotir udeti /
TĀ, 5, 10, 4.8 apāṃ vā etan madhyāj jyotir ajāyata /
TĀ, 5, 10, 4.9 jyotiḥ pravargyaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 13, 3.0 tṛpyadhidvayena dvidhāgnau homyaṃ darśayitvāgnir jyotir dvayena samidulkena dvidhā dahati //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 2, 4, 4.0 oṃ bhūrbhuvaḥ suvas tatsavituriti sāvitrī oṃ bhūrbhuvaḥ suvas tat savitur āpo jyotī rasa iti prāṇāyāma oṃ bhūrbhuvaḥ suvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 7.0 oṃ bhūrbhuvastatsavitustejo jyotī rasa iti prāṇāyāmaḥ //
VaikhGS, 2, 4, 11.0 oṃ bhūstatsavituragnirjyotī rasa iti prāṇāyāmaḥ //
VaikhGS, 2, 18, 2.0 svayaṃjyotirātmā yajamānaḥ //
VaikhGS, 3, 5, 5.0 ā jyotiṣāṃ darśanād vācaṃyamāv anyatarānupetāv āsātām //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 10, 16.0 vratabhreṣe mano jyotir juṣatām ity āhutiṃ juhuyāt //
Vaitānasūtra
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 2, 2, 1.6 tasya pade prathamaṃ jyotir ādadhe sa mā vahāti sukṛtāṃ yatra lokaḥ /
VaitS, 4, 1, 12.2 prajāpatiḥ prajābhiḥ saṃvidānas trīṇi jyotīṃṣi dadhate sa ṣoḍaśīti /
VaitS, 5, 3, 16.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 9.4 saṃ jyotiṣā jyotiḥ //
VSM, 2, 9.4 saṃ jyotiṣā jyotiḥ //
VSM, 2, 25.7 saṃ jyotiṣābhūma //
VSM, 3, 9.1 agnir jyotir jyotir agniḥ svāhā /
VSM, 3, 9.1 agnir jyotir jyotir agniḥ svāhā /
VSM, 3, 9.2 sūryo jyotir jyotiḥ sūryaḥ svāhā /
VSM, 3, 9.2 sūryo jyotir jyotiḥ sūryaḥ svāhā /
VSM, 3, 9.3 agnir varco jyotir varcaḥ svāhā /
VSM, 3, 9.4 sūryo varco jyotir varcaḥ svāhā /
VSM, 3, 9.5 jyotiḥ sūryaḥ sūryo jyotiḥ svāhā //
VSM, 3, 9.5 jyotiḥ sūryaḥ sūryo jyotiḥ svāhā //
VSM, 3, 33.2 jyotir yacchanty ajasram //
VSM, 5, 32.9 ṛtadhāmāsi svarjyotiḥ //
VSM, 5, 35.1 jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samit /
VSM, 6, 21.13 divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīṃ bhasmanā pṛṇa svāhā //
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 7, 16.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
VSM, 8, 36.2 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśī //
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 11, 1.2 agner jyotir nicāyya pṛthivyā adhy ābharat //
VSM, 11, 3.2 bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān //
VSM, 11, 11.2 agner jyotir nicāyya pṛthivyā adhy ābhara /
VSM, 11, 40.1 sujāto jyotiṣā saha śarma varūtham āsadat svaḥ /
VSM, 11, 53.1 mitraḥ saṃsṛjya pṛthivīṃ bhūmiṃ ca jyotiṣā saha /
VSM, 11, 54.1 rudrāḥ saṃsṛjya pṛthivīṃ bṛhaj jyotiḥ samīdhire /
VSM, 12, 13.1 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
VSM, 13, 24.1 virāḍ jyotir adhārayat /
VSM, 13, 24.2 svarāḍ jyotir adhārayat /
VSM, 13, 24.4 viśvasmai prāṇāyāpānāya vyānāya viśvaṃ jyotir yaccha /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 40.1 agnir jyotiṣā jyotiṣmān rukmo varcasā varcasvān /
VSM, 13, 53.4 apāṃ tvā jyotiṣi sādayāmi /
VSM, 14, 14.2 viśvasmai prāṇāyāpānāya vyānāya viśvaṃ jyotir yaccha /
VSM, 14, 17.10 jyotir me yaccha //
Vārāhagṛhyasūtra
VārGS, 1, 31.3 mano jyotiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 6, 6.2 uruṃ no lokam anuneṣi vidvāṃt svarvij jyotir abhayaṃ svasti /
VārŚS, 1, 2, 4, 35.1 jyotir vaiśvānaram ity āhavanīyam //
VārŚS, 1, 3, 4, 13.3 sam antarikṣam arciṣā saṃ jyotiṣā jyotiḥ /
VārŚS, 1, 3, 4, 13.3 sam antarikṣam arciṣā saṃ jyotiṣā jyotiḥ /
VārŚS, 1, 3, 5, 11.2 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
VārŚS, 1, 3, 7, 20.21 mano jyotiḥ /
VārŚS, 1, 4, 4, 20.1 gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam //
VārŚS, 1, 5, 2, 18.1 udbhavaḥ sthod ahaṃ prajayā paśubhir bhūyāsam iti jyotiṣāvekṣate //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā //
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 4, 30.1 yena devā jyotiṣety āhavanīyaṃ yajamānaḥ saminddhe //
VārŚS, 2, 1, 6, 26.0 virāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti retaḥsicam //
VārŚS, 2, 1, 6, 27.0 svarāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti dvitīyām //
VārŚS, 2, 1, 6, 28.0 samrāḍ jyotir adhārayad iti tṛtīyām //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 2, 11.5 jyotiṣe tveti pañcabhir ghṛtapiṇḍān //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 2, 15.2 ayaṃ sahasramanave dṛśaḥ kavīnāṃ matir jyotir vidharma /
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 3, 2, 5.0 śukrajyotiś ceti paryāyaiḥ kapālāny upadadhāti //
VārŚS, 3, 4, 3, 1.1 jyotir yajñasya pavate madhu ghṛtaṃ pitā devānāṃ janitā vibhūvasuḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 2, 9.0 avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 8.2 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 8.2 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 10, 9.2 sūryo jyotir jyotir agniḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 9.2 sūryo jyotir jyotir agniḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 23, 10.4 agnir jyotir jyotir agniḥ /
ĀpŚS, 16, 23, 10.4 agnir jyotir jyotir agniḥ /
ĀpŚS, 16, 23, 10.9 sūryo jyotir jyotiḥ sūryaḥ /
ĀpŚS, 16, 23, 10.9 sūryo jyotir jyotiḥ sūryaḥ /
ĀpŚS, 16, 24, 3.1 virāḍ jyotir iti tisro retaḥsicaḥ //
ĀpŚS, 16, 27, 4.2 jyotiṣe tvety uttarasyām //
ĀpŚS, 16, 29, 1.3 ye jyotīṃṣi saṃdadhati svar ārohanto amṛtasya lokam /
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 19, 18, 17.1 vi jyotiṣeti yājyānuvākye bhavataḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 2, 2, 3, 6.2 jyotir agniḥ pāpmano dagdhā /
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 4, 6, 9, 12.2 aganma jyotir amṛtā abhūmeti /
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.8 svar jyotir iti trir nidhanam upāvayanti /
ŚBM, 4, 6, 9, 12.9 svar hy ete jyotir hy ete bhavanti /
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 10, 2, 6, 16.2 teṣām pañca vidhā annam pānaṃ śrīr jyotir amṛtam /
ŚBM, 10, 2, 6, 16.7 ahar jyotiḥ /
ŚBM, 10, 2, 6, 17.6 yajuṣmatyo jyotiḥ /
ŚBM, 10, 2, 6, 18.6 majjāno jyotiḥ /
ŚBM, 10, 2, 6, 19.1 annād vā aśanāyā nivartate pānāt pipāsā śriyai pāpmā jyotiṣas tamo 'mṛtān mṛtyuḥ /
ŚBM, 10, 4, 1, 6.4 jyotir vai hiraṇyam /
ŚBM, 10, 4, 1, 6.5 jyotir indrāgnī /
ŚBM, 10, 4, 2, 1.2 sa ha svayam evātmānam proce yajñavacase rājastambāyanāya yāvanti vāva me jyotīṃṣi tāvatyo ma iṣṭakā iti //
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 4, 2.1 tasya tapas tepānasya ebhyo lomagartebhya ūrdhvāni jyotīṃṣy āyan /
ŚBM, 10, 4, 4, 2.2 tad yāni tāni jyotīṃṣy etāni tāni nakṣatrāṇi /
ŚBM, 10, 5, 4, 15.6 etā hy eva devatā viśvaṃ jyotiḥ /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 5, 2, 13.0 athādhvaryur hotāram pṛcchati kiṃ svit sūryasamaṃ jyotiriti tam pratyāha brahma sūryasamaṃ jyotiriti //
ŚBM, 13, 5, 2, 13.0 athādhvaryur hotāram pṛcchati kiṃ svit sūryasamaṃ jyotiriti tam pratyāha brahma sūryasamaṃ jyotiriti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 8, 4, 7.2 tat tamasaḥ pitṛlokād ādityaṃ jyotir abhyāyanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 7, 1, 14.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ //
ŚāṅkhĀ, 7, 4, 11.0 yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi //
ŚāṅkhĀ, 7, 4, 11.0 yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi //
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
ŚāṅkhĀ, 7, 22, 3.0 pṛthivī vāyur ākāśam āpo jyotīṃṣi tāni mithaḥ saṃhitāni bhavanti //
ŚāṅkhĀ, 8, 5, 1.0 ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram //
ŚāṅkhĀ, 8, 5, 2.0 devaṃ devatrā sūryam aganma jyotir uttamam //
ŚāṅkhĀ, 9, 1, 10.0 sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīḥ //
Ṛgveda
ṚV, 1, 23, 5.1 ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī /
ṚV, 1, 33, 10.2 yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat //
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 48, 8.1 viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī /
ṚV, 1, 50, 10.1 ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram /
ṚV, 1, 50, 10.2 devaṃ devatrā sūryam aganma jyotir uttamam //
ṚV, 1, 55, 6.2 jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat //
ṚV, 1, 57, 3.2 yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase //
ṚV, 1, 59, 2.2 taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya //
ṚV, 1, 69, 1.1 śukraḥ śuśukvāṁ uṣo na jāraḥ paprā samīcī divo na jyotiḥ //
ṚV, 1, 86, 10.2 jyotiṣ kartā yad uśmasi //
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 92, 17.1 yāv itthā ślokam ā divo jyotir janāya cakrathuḥ /
ṚV, 1, 93, 4.2 avātiratam bṛsayasya śeṣo 'vindataṃ jyotir ekam bahubhyaḥ //
ṚV, 1, 100, 8.2 so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī //
ṚV, 1, 113, 1.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā /
ṚV, 1, 113, 1.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā /
ṚV, 1, 113, 16.1 ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti /
ṚV, 1, 117, 17.2 ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe //
ṚV, 1, 117, 21.2 abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya //
ṚV, 1, 124, 1.1 uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret /
ṚV, 1, 124, 3.1 eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt /
ṚV, 1, 182, 3.2 ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave //
ṚV, 2, 11, 18.2 apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra //
ṚV, 2, 17, 4.2 ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat //
ṚV, 2, 23, 2.2 usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi //
ṚV, 2, 27, 11.2 pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃ jyotir aśyām //
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ //
ṚV, 2, 28, 7.2 mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ //
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 10, 5.2 vipāṃ jyotīṃṣi bibhrate na vedhase //
ṚV, 3, 20, 1.2 sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ //
ṚV, 3, 26, 8.1 tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan /
ṚV, 3, 30, 14.1 mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ /
ṚV, 3, 31, 4.1 abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan /
ṚV, 3, 34, 4.2 prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya //
ṚV, 3, 39, 7.1 jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke /
ṚV, 3, 39, 8.1 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ /
ṚV, 4, 1, 14.2 paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ //
ṚV, 4, 10, 3.1 ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ /
ṚV, 4, 13, 1.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti //
ṚV, 4, 14, 2.1 ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan /
ṚV, 4, 14, 3.1 āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā /
ṚV, 4, 16, 4.1 svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ /
ṚV, 4, 25, 3.1 ko devānām avo adyā vṛṇīte ka ādityāṁ aditiṃ jyotir īṭṭe /
ṚV, 4, 38, 10.1 ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
ṚV, 4, 50, 4.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
ṚV, 4, 51, 1.1 idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt /
ṚV, 4, 52, 6.1 āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ /
ṚV, 5, 2, 9.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
ṚV, 5, 14, 4.1 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ /
ṚV, 5, 31, 3.2 prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ //
ṚV, 5, 63, 4.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham /
ṚV, 5, 80, 2.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām //
ṚV, 5, 80, 5.2 apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt //
ṚV, 5, 80, 6.2 vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ //
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 9, 1.2 vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi //
ṚV, 6, 9, 4.1 ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu /
ṚV, 6, 9, 5.1 dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ /
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 50, 2.1 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān /
ṚV, 6, 72, 2.1 indrāsomā vāsayatha uṣāsam ut sūryaṃ nayatho jyotiṣā saha /
ṚV, 7, 5, 6.2 tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya //
ṚV, 7, 32, 26.2 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //
ṚV, 7, 33, 7.1 trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ /
ṚV, 7, 33, 8.1 sūryasyeva vakṣatho jyotir eṣāṃ samudrasyeva mahimā gabhīraḥ /
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /
ṚV, 7, 35, 4.1 śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam /
ṚV, 7, 76, 1.1 ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret /
ṚV, 7, 76, 4.2 gūᄆhaṃ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam //
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 7, 78, 2.2 uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī //
ṚV, 7, 78, 3.1 etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ /
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 80, 2.1 eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi /
ṚV, 7, 81, 1.2 apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī //
ṚV, 7, 82, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 7, 83, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 7, 90, 4.1 ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ /
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ /
ṚV, 7, 101, 2.2 sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme //
ṚV, 8, 6, 30.1 ād it pratnasya retaso jyotiṣ paśyanti vāsaram /
ṚV, 8, 12, 30.1 yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ /
ṚV, 8, 15, 5.1 yena jyotīṃṣy āyave manave ca viveditha /
ṚV, 8, 16, 10.1 praṇetāraṃ vasyo acchā kartāraṃ jyotiḥ samatsu /
ṚV, 8, 24, 21.2 jyotir na viśvam abhy asti dakṣiṇā //
ṚV, 8, 25, 19.1 ud u ṣya śaraṇe divo jyotir ayaṃsta sūryaḥ /
ṚV, 8, 44, 17.2 tava jyotīṃṣy arcayaḥ //
ṚV, 8, 48, 3.1 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 8, 73, 16.1 aruṇapsur uṣā abhūd akar jyotir ṛtāvarī /
ṚV, 8, 89, 1.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi //
ṚV, 8, 98, 3.1 vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ /
ṚV, 8, 101, 12.2 mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam //
ṚV, 9, 4, 2.1 sanā jyotiḥ sanā svar viśvā ca soma saubhagā /
ṚV, 9, 29, 2.2 jyotir jajñānam ukthyam //
ṚV, 9, 35, 1.2 yayā jyotir vidāsi naḥ //
ṚV, 9, 36, 3.1 sa no jyotīṃṣi pūrvya pavamāna vi rocaya /
ṚV, 9, 61, 16.2 jyotir vaiśvānaram bṛhat //
ṚV, 9, 61, 18.2 jyotir viśvaṃ svar dṛśe //
ṚV, 9, 66, 24.1 pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat /
ṚV, 9, 86, 10.1 jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ /
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 91, 6.2 śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi //
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 9, 97, 39.1 sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṁ abhi no jyotiṣāvīt /
ṚV, 9, 97, 41.2 adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ //
ṚV, 9, 107, 26.2 janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 108, 12.1 vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ /
ṚV, 9, 113, 7.1 yatra jyotir ajasraṃ yasmiṃl loke svar hitam /
ṚV, 10, 1, 1.1 agre bṛhann uṣasām ūrdhvo asthān nir jaganvān tamaso jyotiṣāgāt /
ṚV, 10, 12, 7.2 sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā //
ṚV, 10, 35, 1.1 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu /
ṚV, 10, 35, 5.1 pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu /
ṚV, 10, 35, 6.1 anamīvā uṣasa ā carantu na ud agnayo jihatāṃ jyotiṣā bṛhat /
ṚV, 10, 36, 3.2 svarvaj jyotir avṛkaṃ naśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 3.2 prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya //
ṚV, 10, 37, 4.1 yena sūrya jyotiṣā bādhase tamo jagac ca viśvam ud iyarṣi bhānunā /
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 43, 4.2 praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam //
ṚV, 10, 43, 8.2 sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate //
ṚV, 10, 43, 9.1 uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat /
ṚV, 10, 54, 6.1 yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni /
ṚV, 10, 54, 6.1 yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni /
ṚV, 10, 55, 2.2 pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca //
ṚV, 10, 55, 3.2 catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena //
ṚV, 10, 56, 1.1 idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
ṚV, 10, 56, 2.2 ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ //
ṚV, 10, 66, 2.1 indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ /
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
ṚV, 10, 67, 10.2 bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā //
ṚV, 10, 68, 5.1 apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat /
ṚV, 10, 68, 11.2 rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ //
ṚV, 10, 87, 12.2 atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ ny oṣa //
ṚV, 10, 89, 15.2 andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṁ abhi ṣyuḥ //
ṚV, 10, 107, 1.2 mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi //
ṚV, 10, 110, 7.2 pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā //
ṚV, 10, 123, 1.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
ṚV, 10, 127, 2.2 jyotiṣā bādhate tamaḥ //
ṚV, 10, 136, 1.2 keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate //
ṚV, 10, 139, 1.1 sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṁ ajasram /
ṚV, 10, 156, 4.2 dadhaj jyotir janebhyaḥ //
ṚV, 10, 170, 2.2 amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā //
ṚV, 10, 170, 3.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat /
ṚV, 10, 170, 3.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat /
ṚV, 10, 170, 4.1 vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ /
ṚV, 10, 178, 3.1 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
ṚV, 10, 185, 3.2 jyotir yacchanty ajasram //
Ṛgvedakhilāni
ṚVKh, 3, 10, 26.1 pāvamānaṃ paraṃ brahma śukrajyotiḥ sanātanam /
ṚVKh, 4, 9, 1.2 agnir jyotir nicāyyaḥ pṛthivyām adhy ābhara /
ṚVKh, 4, 11, 3.1 yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu /
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 3.1 jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 8.1 taṃ ced brūyus tamo vai tvam agāsīr na jyotir iti //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 85.0 jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu //
Aṣṭādhyāyī, 8, 3, 83.0 jyotirāyuṣaḥ stomaḥ //
Buddhacarita
BCar, 12, 13.1 didṛkṣuriva hi jyotiryiyāsuriva daiśikam /
Carakasaṃhitā
Ca, Sū., 8, 9.1 pañcendriyadravyāṇi khaṃ vāyurjyotirāpo bhūriti //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 9, 24.1 śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ /
Ca, Śār., 1, 26.2 jihvāvāgindriyaṃ vāk ca satyā jyotis tamo'nṛtā //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Indr., 11, 3.1 aṇujyotiranekāgro duśchāyo durmanāḥ sadā /
Ca, Indr., 12, 38.1 annaṃ vyāpadyate 'tyarthaṃ jyotiścaivopaśāmyati /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 7, 1.20 candrasūryavimānāni nakṣatrajyotirgaṇāśca na vahanti sma /
Mahābhārata
MBh, 1, 1, 29.2 yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam //
MBh, 1, 1, 198.1 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam /
MBh, 1, 21, 11.2 tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ //
MBh, 1, 60, 22.1 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ /
MBh, 1, 94, 61.5 apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata /
MBh, 1, 97, 16.2 jyotistathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet //
MBh, 1, 99, 3.29 jyotiśca paramaṃ rūpaṃ vāyuḥ sparśaguṇaṃ tyajet /
MBh, 1, 114, 8.6 aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 192, 7.120 candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ /
MBh, 1, 192, 7.126 jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire /
MBh, 2, 5, 31.1 kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ /
MBh, 2, 17, 14.2 sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ //
MBh, 2, 33, 28.2 madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ //
MBh, 2, 64, 5.1 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt /
MBh, 2, 64, 7.1 tanno jyotir abhihataṃ dārāṇām abhimarśanāt /
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 111, 9.2 ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam /
MBh, 3, 134, 9.3 adhvaryavastriṣavaṇāni tanvate trayo lokās trīṇi jyotīṃṣi cāhuḥ //
MBh, 3, 160, 20.1 tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca /
MBh, 3, 160, 24.1 etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api /
MBh, 3, 187, 17.1 ahaṃ saṃvartako jyotir ahaṃ saṃvartako yamaḥ /
MBh, 3, 187, 47.1 ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca /
MBh, 3, 188, 74.2 jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā /
MBh, 3, 202, 3.2 bhūmir āpas tathā jyotir vāyur ākāśam eva ca /
MBh, 3, 203, 16.1 śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe /
MBh, 4, 47, 3.1 teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt /
MBh, 5, 23, 17.1 etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā /
MBh, 5, 45, 1.2 yat tacchukraṃ mahajjyotir dīpyamānaṃ mahad yaśaḥ /
MBh, 5, 45, 2.2 tacchukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam /
MBh, 5, 47, 92.2 sāṃvatsarā jyotiṣi cāpi yuktā nakṣatrayogeṣu ca niścayajñāḥ //
MBh, 5, 92, 32.2 jyotīṃṣyādityavad rājan kurūn pracchādayañ śriyā //
MBh, 5, 108, 15.1 atra jyotīṃṣi sarvāṇi viśantyādityamaṇḍalam /
MBh, 5, 109, 13.2 jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ //
MBh, 5, 136, 20.1 jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ /
MBh, 6, 7, 14.1 tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ /
MBh, 6, 9, 11.2 candramāśca sanakṣatro jyotir bhūta ivāvṛtaḥ //
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, BhaGī 8, 24.1 agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /
MBh, 6, BhaGī 8, 25.2 tatra cāndramasaṃ jyotiryogī prāpya nivartate //
MBh, 6, BhaGī 10, 21.1 ādityānāmahaṃ viṣṇur jyotiṣāṃ raviraṃśumān /
MBh, 6, BhaGī 13, 17.1 jyotiṣāmapi tajjyotis tamasaḥ paramucyate /
MBh, 6, 42, 22.2 viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt //
MBh, 7, 4, 2.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ /
MBh, 7, 9, 7.1 yat tad udyann ivādityo jyotiṣā praṇudaṃstamaḥ /
MBh, 7, 20, 47.2 sa hataḥ prāpatad bhūmau rathājjyotir ivāmbarāt //
MBh, 7, 42, 5.2 varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam //
MBh, 7, 57, 21.1 jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam /
MBh, 7, 57, 40.2 manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim //
MBh, 7, 82, 7.2 sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt //
MBh, 7, 90, 31.2 abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt //
MBh, 7, 114, 4.2 tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt //
MBh, 7, 157, 23.2 kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ //
MBh, 7, 159, 43.2 aruṇaṃ darśayāmāsa grasañ jyotiḥprabhaṃ prabhuḥ //
MBh, 7, 159, 46.1 tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat /
MBh, 7, 165, 39.1 tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ /
MBh, 7, 165, 40.2 ekāgram iva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ /
MBh, 7, 165, 41.1 nimeṣamātreṇa ca tajjyotir antaradhīyata /
MBh, 7, 170, 18.1 tathāpare dyotamānā jyotīṃṣīvāmbare 'male /
MBh, 7, 170, 47.2 yathaiva savitustulyaṃ jyotir anyanna vidyate //
MBh, 7, 171, 4.1 yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati /
MBh, 7, 172, 63.1 akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim /
MBh, 7, 172, 68.1 rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī /
MBh, 9, 22, 43.2 jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ //
MBh, 9, 36, 15.2 kālajñānagatiścaiva jyotiṣāṃ ca vyatikramaḥ //
MBh, 9, 44, 10.2 ṛtavaśca grahāścaiva jyotīṃṣi ca viśāṃ pate //
MBh, 9, 48, 17.2 jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata //
MBh, 12, 21, 3.2 tadātmajyotir ātmaiva svātmanaiva prasīdati //
MBh, 12, 28, 33.2 jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā //
MBh, 12, 29, 123.2 nakṣatrarājaṃ varṣānte vyabhre jyotirgaṇā iva //
MBh, 12, 47, 35.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
MBh, 12, 74, 26.1 puṇyasya loko madhumān ghṛtārcir hiraṇyajyotir amṛtasya nābhiḥ /
MBh, 12, 122, 46.1 jāgarti nirṛtir devī jyotīṃṣi nirṛter api /
MBh, 12, 122, 46.2 vedāḥ pratiṣṭhā jyotirbhyastato hayaśirāḥ prabhuḥ //
MBh, 12, 139, 63.2 tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ //
MBh, 12, 168, 40.2 tadātmajyotir ātmā ca ātmanyeva prasīdati //
MBh, 12, 172, 17.2 jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye //
MBh, 12, 177, 26.2 jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā //
MBh, 12, 177, 31.1 śabdaḥ sparśaśca rūpaṃ ca triguṇaṃ jyotir ucyate /
MBh, 12, 177, 31.2 jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam //
MBh, 12, 177, 32.3 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ //
MBh, 12, 180, 6.2 na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ //
MBh, 12, 180, 9.2 ākāśaṃ pavano 'bhyeti jyotistam anugacchati /
MBh, 12, 185, 4.2 anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ //
MBh, 12, 187, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 193, 10.1 sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca /
MBh, 12, 193, 19.2 jyotirjvālā sumahatī jagāma tridivaṃ tadā //
MBh, 12, 193, 20.2 tajjyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā //
MBh, 12, 195, 1.2 akṣarāt khaṃ tato vāyur vāyor jyotistato jalam /
MBh, 12, 200, 8.2 vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat //
MBh, 12, 209, 19.1 brahma tat paramaṃ vedyam amṛtaṃ jyotir akṣaram /
MBh, 12, 212, 7.1 dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ /
MBh, 12, 217, 17.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 221, 11.2 ākāśe dadṛśe jyotir udyatārciḥsamaprabham //
MBh, 12, 224, 37.1 vāyor api vikurvāṇājjyotir bhūtaṃ tamonudam /
MBh, 12, 224, 38.1 jyotiṣo 'pi vikurvāṇād bhavantyāpo rasātmikāḥ /
MBh, 12, 225, 5.1 apām api guṇāṃstāta jyotir ādadate yadā /
MBh, 12, 225, 5.2 āpastadā āttaguṇā jyotiṣyuparamanti ca //
MBh, 12, 225, 7.1 jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā /
MBh, 12, 225, 7.2 praśāmyati tadā jyotir vāyur dodhūyate mahān //
MBh, 12, 228, 14.2 jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ //
MBh, 12, 231, 7.1 bhūmer deho jalāt sāro jyotiṣaścakṣuṣī smṛte /
MBh, 12, 236, 21.3 anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ //
MBh, 12, 239, 3.1 bhūmir āpastathā jyotir vāyur ākāśam eva ca /
MBh, 12, 239, 10.1 rūpaṃ cakṣur vipākaśca tridhā jyotir vidhīyate /
MBh, 12, 239, 12.1 vāyoḥ sparśo raso 'dbhyaśca jyotiṣo rūpam ucyate /
MBh, 12, 244, 2.1 ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī /
MBh, 12, 244, 5.1 tataḥ pākaḥ prakāśaśca jyotiścakṣuśca tanmayam /
MBh, 12, 262, 22.2 ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ //
MBh, 12, 291, 15.3 aṇimā laghimā prāptir īśānaṃ jyotir avyayam //
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 298, 11.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 299, 9.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 300, 13.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 12, 313, 32.1 jyotir ātmani nānyatra rataṃ tatraiva caiva tat /
MBh, 12, 315, 38.1 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ /
MBh, 12, 326, 28.2 jyotiṣyāpaḥ pralīyante jyotir vāyau pralīyate //
MBh, 12, 326, 28.2 jyotiṣyāpaḥ pralīyante jyotir vāyau pralīyate //
MBh, 12, 326, 32.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 326, 53.1 dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram /
MBh, 12, 327, 27.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 329, 3.3 jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke /
MBh, 12, 329, 30.2 nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃbabhūva /
MBh, 12, 335, 12.2 jyotirbhūte jale cāpi līne jyotiṣi cānile //
MBh, 12, 335, 12.2 jyotirbhūte jale cāpi līne jyotiṣi cānile //
MBh, 12, 335, 78.2 jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam //
MBh, 12, 335, 80.2 nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat //
MBh, 12, 350, 11.1 hutāhutir iva jyotir vyāpya tejomarīcibhiḥ /
MBh, 13, 2, 72.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 6, 14.1 jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ /
MBh, 13, 15, 42.3 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 13, 16, 23.1 bhūr vāyur jyotir āpaśca vāg buddhistvaṃ matir manaḥ /
MBh, 13, 17, 55.2 jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca //
MBh, 13, 27, 73.1 divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ /
MBh, 13, 85, 21.2 ahorātrā muhūrtāstu pittaṃ jyotiśca vāruṇam //
MBh, 13, 101, 45.1 jyotistejaḥ prakāśaścāpyūrdhvagaṃ cāpi varṇyate /
MBh, 13, 101, 46.2 uttarāyaṇam etasmājjyotirdānaṃ praśasyate //
MBh, 13, 101, 53.2 jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā //
MBh, 13, 112, 20.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 112, 25.3 pṛthivī vāyur ākāśam āpo jyotir manastathā //
MBh, 13, 143, 29.1 jyotīṃṣi śuklāni ca sarvaloke trayo lokā lokapālāstrayaśca /
MBh, 13, 143, 35.1 jyotirbhūtaḥ paramo 'sau purastāt prakāśayan prabhayā viśvarūpaḥ /
MBh, 13, 143, 38.2 tataścakārāvanimārutau ca khaṃ jyotir āpaśca tathaiva pārtha //
MBh, 13, 145, 15.2 pranaṣṭā jyotiṣāṃ bhāśca saha sūryeṇa bhārata //
MBh, 13, 147, 7.3 jyotiḥ sarvasya lokasya vipulaṃ pratipadyate //
MBh, 14, 11, 11.2 viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 12.1 vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte /
MBh, 14, 20, 23.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 14, 27, 20.2 evam evānuvartante sapta jyotīṃṣi bhāskaram //
MBh, 14, 28, 19.3 jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajān guṇān //
MBh, 14, 32, 19.1 nāham ātmārtham icchāmi rūpaṃ jyotiśca cakṣuṣā /
MBh, 14, 32, 19.2 tasmānme nirjitaṃ jyotir vaśe tiṣṭhati nityadā //
MBh, 14, 35, 31.1 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ /
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 40, 5.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 14, 42, 1.3 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 14, 42, 29.1 tṛtīyaṃ jyotir ityāhuścakṣur adhyātmam ucyate /
MBh, 14, 42, 48.1 yathāgnir indhanair iddho mahājyotiḥ prakāśate /
MBh, 14, 43, 7.2 arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate //
MBh, 14, 43, 21.1 jyotiṣāṃ lakṣaṇaṃ rūpam āpaśca rasalakṣaṇāḥ /
MBh, 14, 43, 29.1 jyotiṣaśca guṇo rūpaṃ cakṣuṣā tacca gṛhyate /
MBh, 14, 44, 3.2 rūpāṇāṃ jyotir ādistu sparśādir vāyur ucyate /
MBh, 14, 44, 4.2 ādityo jyotiṣām ādir agnir bhūtādir iṣyate //
MBh, 14, 49, 15.2 kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati //
MBh, 14, 49, 38.2 triguṇaṃ jyotir ityāhur āpaścāpi caturguṇāḥ //
MBh, 14, 49, 45.1 śabdaḥ sparśastathā rūpaṃ triguṇaṃ jyotir ucyate /
MBh, 14, 49, 45.2 jyotiṣaśca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam //
Manusmṛti
ManuS, 1, 38.2 ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca //
ManuS, 1, 77.2 jyotir utpadyate bhāsvat tad rūpaguṇam ucyate //
ManuS, 1, 78.1 jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ /
ManuS, 4, 105.1 nirghāte bhūmicalane jyotiṣāṃ copasarjane /
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 142.2 na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā //
ManuS, 12, 49.1 yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 17.2 sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ //
Rāmāyaṇa
Rām, Bā, 33, 16.2 nakṣatratārāgahanaṃ jyotirbhir avabhāsate //
Rām, Bā, 59, 31.1 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan /
Rām, Ki, 36, 17.1 te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ /
Rām, Su, 3, 5.2 tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām //
Rām, Su, 13, 12.1 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam /
Rām, Su, 31, 6.2 rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā //
Rām, Yu, 15, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca rāghavaḥ /
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Utt, 13, 24.2 reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 33.2 apām asomam amṛtā abhūm āgan me jyotir avidāma devān /
ŚiraUpan, 1, 44.5 āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvaḥ svar oṃ nama iti //
Śvetāśvataropaniṣad
ŚvetU, 2, 1.2 agniṃ jyotir nicāyya pṛthivyā adhyābharat //
ŚvetU, 2, 3.2 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
ŚvetU, 3, 12.2 sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ //
Agnipurāṇa
AgniPur, 1, 11.1 kālāgnirūpiṇam viṣṇuṃ jyotirbrahma parātparam /
AgniPur, 1, 16.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṃ gatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 62.2 yo 'ṇujyotiranekāgro duśchāyo durmanāḥ sadā //
AHS, Śār., 5, 126.2 nivāte sendhanaṃ yasya jyotiścāpyupaśāmyati //
AHS, Nidānasthāna, 3, 25.2 pratataṃ kāsavegena jyotiṣām iva darśanam //
AHS, Nidānasthāna, 5, 13.1 jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahīruhām /
AHS, Cikitsitasthāna, 8, 34.1 kaliṅgamagadhājyotiḥsūraṇān vāṃśavardhitān /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 143.2 jātaṃ vikasitajyotiḥ kirīṭābharaṇaṃ śiraḥ //
BKŚS, 18, 562.2 jātarūpaśilājālajyotirujjvalitadrumam //
BKŚS, 18, 567.1 oṣadhīnām idaṃ jyotir dhvānte hāṭakasaprabham /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
Divyāvadāna
Divyāv, 19, 27.1 agrajyotiriti saṃjñā //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Harivaṃśa
HV, 13, 51.2 niratā devalokeṣu jyotirbhāsiṣu bhārgava /
HV, 30, 32.1 candrasūryadvayaṃ jyotir yogīśaḥ kṣaṇadātanuḥ /
HV, 30, 32.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ //
Kirātārjunīya
Kir, 3, 58.2 kavacaṃ ca saratnam udvahañjvalitajyotir ivāntaraṃ divaḥ //
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kir, 12, 11.2 jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ //
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Kir, 16, 34.2 muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 19.2 himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ //
KumSaṃ, 2, 58.1 sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam /
KumSaṃ, 3, 49.1 kapālanetrāntaralabdhamārgair jyotiḥprarohair uditaiḥ śirastaḥ /
KumSaṃ, 3, 58.2 yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma //
KumSaṃ, 6, 3.2 ṛṣīñ jyotirmayān sapta sasmāra smaraśāsanaḥ //
KumSaṃ, 6, 42.2 jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām //
KumSaṃ, 7, 21.1 sā sambhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā /
KumSaṃ, 8, 84.1 kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu /
Kātyāyanasmṛti
KātySmṛ, 1, 53.2 guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //
Kāvyādarśa
KāvĀ, 1, 4.2 yadi śabdāhvayaṃ jyotir āsaṃsāraṃ na dīpyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 111.1 haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam /
Kūrmapurāṇa
KūPur, 1, 1, 92.2 nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param //
KūPur, 1, 4, 26.2 jyotirutpadyate vāyostadrūpaguṇamucyate //
KūPur, 1, 4, 27.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
KūPur, 1, 9, 57.1 ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 1, 10, 55.1 tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
KūPur, 1, 10, 67.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
KūPur, 1, 11, 226.1 tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
KūPur, 1, 15, 61.1 ayaṃ dhātā vidhātā ca svayaṃjyotir nirañjanaḥ /
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 24, 76.2 kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ //
KūPur, 1, 25, 63.1 avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
KūPur, 1, 25, 84.1 mahādevāya mahate jyotiṣe 'nantatejase /
KūPur, 1, 30, 9.2 dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ //
KūPur, 1, 31, 44.2 namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam //
KūPur, 1, 32, 18.1 tatkṣaṇādeva vimalaṃ sambhūtaṃ jyotiruttamam /
KūPur, 1, 37, 16.1 bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam /
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
KūPur, 1, 46, 30.2 dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam //
KūPur, 1, 46, 48.2 samāsate paraṃ jyotirārūḍhāḥ sthānamuttamam //
KūPur, 1, 50, 22.2 etat parataraṃ brahma jyotirānandamuttamam //
KūPur, 2, 2, 17.1 nityoditaḥ svayaṃjyotiḥ sarvagaḥ puruṣaḥ paraḥ /
KūPur, 2, 5, 6.2 jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila //
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 6, 51.1 ahaṃ hi bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 9, 4.1 avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram /
KūPur, 2, 9, 10.2 tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam //
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 10, 1.3 svayaṃjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam //
KūPur, 2, 11, 58.1 cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
KūPur, 2, 11, 58.2 tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ //
KūPur, 2, 11, 63.1 avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam /
KūPur, 2, 11, 66.3 cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam //
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā /
KūPur, 2, 14, 64.1 nirghāte bhūmicalane jyotiṣāṃ copasarjane /
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 23, 33.1 prete rājani sajyotiryasya syād viṣaye sthitiḥ /
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 29, 12.1 sarvasyādhārabhūtānām ānandaṃ jyotiravyayam /
KūPur, 2, 29, 38.1 yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaram advayam /
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 31, 21.1 ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 33, 124.2 bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana //
KūPur, 2, 35, 7.2 jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam //
KūPur, 2, 44, 13.2 jyotiḥsvabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam //
KūPur, 2, 44, 109.1 bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam /
Liṅgapurāṇa
LiPur, 1, 2, 31.1 bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ /
LiPur, 1, 17, 27.1 ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ /
LiPur, 1, 20, 70.2 bījī khalveṣa bījānāṃ jyotirekaḥ prakāśate //
LiPur, 1, 26, 35.2 jyotiḥ sūrya iti prātarjuhuyādudite yataḥ //
LiPur, 1, 26, 36.1 jyotiragnis tathā sāyaṃ samyak cānudite mṛṣā /
LiPur, 1, 36, 6.1 tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana /
LiPur, 1, 52, 5.1 sā jyotīṃṣyanuvartantī jyotirgaṇaniṣevitā /
LiPur, 1, 52, 5.1 sā jyotīṃṣyanuvartantī jyotirgaṇaniṣevitā /
LiPur, 1, 53, 54.2 jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca //
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 54, 1.2 jyotirgaṇapracāraṃ vai saṃkṣipyāṇḍe bravīmyaham /
LiPur, 1, 54, 5.2 jyotiṣāṃ cakramādāya satataṃ parigacchati //
LiPur, 1, 54, 29.1 gaṇo munijyotiṣāṃ tu manasā tasya sarpati /
LiPur, 1, 55, 7.2 prerako jyotiṣāṃ dhīmān dhruvo vai vātaraśmibhiḥ //
LiPur, 1, 57, 7.2 yasmādvahati jyotīṃṣi pravahastena sa smṛtaḥ //
LiPur, 1, 57, 26.1 jyotiṣāṃ gatiyogena sūryasya tamasā vṛtaḥ /
LiPur, 1, 59, 2.3 etadvistarato brūhi jyotiṣāṃ ca vinirṇayam //
LiPur, 1, 61, 12.2 gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātmanām //
LiPur, 1, 61, 58.1 ityeṣa jyotiṣāmevaṃ saṃniveśo 'rthaniścayaḥ /
LiPur, 1, 61, 59.2 sa āśrayo'bhimānī ca sarvasya jyotirātmakaḥ //
LiPur, 1, 61, 61.1 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā /
LiPur, 1, 61, 63.1 pañcaite hetavo jñeyā jyotirmānavinirṇaye //
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 65, 81.1 jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca /
LiPur, 1, 70, 33.1 jyotirutpadyate vāyos tadrūpaguṇam ucyate /
LiPur, 1, 70, 34.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
LiPur, 1, 85, 160.1 ete jyotīṃṣi proktāni vidvadbhir brāhmaṇais tathā /
LiPur, 1, 88, 77.1 eṣa āpaḥ paraṃ jyotireṣa seturanuttamaḥ /
LiPur, 1, 91, 30.2 ghoṣaṃ na śṛṇuyātkarṇe jyotir netre na paśyati //
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 98, 93.1 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ /
LiPur, 1, 98, 93.1 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ /
LiPur, 1, 98, 93.1 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ /
LiPur, 1, 98, 115.2 padmāsanaḥ paraṃ jyotiḥ parāvaraṃ paraṃ phalam //
LiPur, 1, 98, 133.1 jyotirmayo nirākāro jagannātho jaleśvaraḥ /
LiPur, 1, 99, 7.2 liṅgamūrtiḥ śivo jyotistamasaścopari sthitaḥ //
LiPur, 2, 15, 13.1 paramātmā paraṃ jyotirbhagavānparameśvaraḥ /
LiPur, 2, 16, 14.2 svayaṃjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ //
LiPur, 2, 17, 19.1 jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
LiPur, 2, 55, 16.2 nityoditaḥ svayaṃjyotiḥ sarvacittasamutthitaḥ //
Matsyapurāṇa
MPur, 15, 13.1 jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param /
MPur, 51, 21.2 śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate //
MPur, 51, 22.1 brahmajyotir vasudhāmā brahmasthānīya ucyate /
MPur, 97, 12.2 agna āyāhi varada namaste jyotiṣāṃ pate //
MPur, 123, 50.1 agnerdaśaguṇo vāyurdhārayañjyotirāsthitaḥ /
MPur, 124, 27.1 jyotiṣāṃ cakramādāya satataṃ parigacchati /
MPur, 125, 2.2 bhramanti kathametāni jyotīṃṣi ravimaṇḍale /
MPur, 125, 7.1 dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ /
MPur, 127, 14.2 yāvattamanuparyeti dhruvaṃ ca jyotiṣāṃ gaṇaḥ //
MPur, 127, 17.2 tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ //
MPur, 127, 19.1 evaṃ dhruve niyukto'sau bhramate jyotiṣāṃ gaṇaḥ /
MPur, 127, 28.2 jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ /
MPur, 128, 1.3 kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya //
MPur, 128, 43.2 jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai //
MPur, 128, 79.2 ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ //
MPur, 128, 81.1 ityeṣo'rkavaśenaiva saṃniveśastu jyotiṣām /
MPur, 128, 83.2 ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ //
MPur, 128, 84.3 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā //
MPur, 135, 73.2 svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām //
MPur, 135, 73.2 svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām //
MPur, 138, 27.2 prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ //
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 150, 216.2 athāpaśyanta daiteyā viyati jyotirmaṇḍalam //
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 88.2 maṇidīpagaṇajyotirmahālokaprakāśite //
MPur, 154, 99.1 jyotiṣāmapi tejastvamabhavatsuratonnatā /
MPur, 166, 7.2 rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ //
MPur, 167, 57.1 ahaṃ jyotirahaṃ vāyurahaṃ bhūmirahaṃ nabhaḥ /
MPur, 171, 52.1 agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca /
MPur, 172, 47.2 śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām //
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
MPur, 176, 3.1 tvaṃ mattaḥ prativīryaśca jyotiṣāṃ ceśvareśvaraḥ /
MPur, 176, 6.1 tvam ādityapathād ūrdhvaṃ jyotiṣāṃ copari sthitaḥ /
MPur, 176, 7.1 śvetabhānur himatanur jyotiṣām adhipaḥ śaśī /
Meghadūta
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Megh, Pūrvameghaḥ, 48.1 jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti /
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 32.1 tathaiva līyate cānte harau jyotiḥsvarūpiṇi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 114.1 yathāgniredhaḥsaṃvṛddho mahājyotiḥ prakāśate /
PABh zu PāśupSūtra, 1, 9, 114.2 tathendriyanirodhena svātmajyotiḥ prakāśate //
Suśrutasaṃhitā
Su, Sū., 30, 15.2 divā jyotīṃṣi yaścāpi jvalitānīva paśyati //
Su, Nid., 2, 26.1 tato vyānena saṃgamya jyotirmṛdnāti dehinām //
Su, Śār., 4, 58.2 tasyāntareṇa nābhestu jyotiḥsthānaṃ dhruvaṃ smṛtam /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Utt., 7, 24.2 hīnādhikāṅgānyathavā jyotīṃṣyapi ca paśyati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 4.2 kiṃca aganma jyotiḥ /
SKBh zu SāṃKār, 1.2, 4.3 gatavanto labdhavanto jyotiḥ svargam iti /
Sūryasiddhānta
SūrSiddh, 1, 3.1 vedāṅgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam /
Sūryaśataka
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 2.0 bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau //
Viṣṇupurāṇa
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 40.2 jyotir utpadyate vāyos tad rūpaguṇam ucyate //
ViPur, 1, 2, 41.2 jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha //
ViPur, 1, 2, 57.1 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
ViPur, 1, 9, 111.2 jyotīṃṣi ca yathāmārgaṃ prayayur munisattama //
ViPur, 1, 14, 24.1 jyotir ādyam anaupamyam aṇv anantam apāravat /
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
ViPur, 2, 5, 26.1 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ /
ViPur, 2, 8, 10.2 maitreya bhagavān bhānurjyotiṣāṃ cakrasaṃyutaḥ //
ViPur, 2, 8, 53.2 sūryo jyotiḥ sahasrāṃśustayā dīpyati bhāskaraḥ //
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 8, 56.1 tena tatpreritaṃ jyotiroṃkāreṇātha dīptimat /
ViPur, 2, 8, 104.2 dhruve ca sarvajyotīṃṣi jyotiṣvambhomuco dvija //
ViPur, 2, 8, 104.2 dhruve ca sarvajyotīṃṣi jyotiṣvambhomuco dvija //
ViPur, 2, 9, 4.1 śiśumārākṛti proktaṃ yadrūpaṃ jyotiṣāṃ divi /
ViPur, 2, 12, 27.2 tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ //
ViPur, 2, 12, 28.2 yasmājjyotīṃṣi vahati pravahastena sa smṛtaḥ //
ViPur, 2, 12, 35.1 ityeṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā /
ViPur, 2, 12, 38.1 jyotīṃṣi viṣṇur bhuvanāni viṣṇurvanāni viṣṇur girayo diśaśca /
ViPur, 3, 1, 1.3 sūryādīnāṃ ca saṃsthānaṃ jyotiṣāmapi vistarāt //
ViPur, 3, 9, 33.2 anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
ViPur, 3, 12, 11.2 jyotīṃṣyamedhyaḥ śastāni nābhivīkṣeta ca prabho //
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
ViPur, 5, 7, 48.3 paraṃ jyotiracintyaṃ yattadaṃśaḥ parameśvaraḥ //
ViPur, 6, 4, 17.1 apām api guṇo yas tu jyotiṣā pīyate tu saḥ /
ViPur, 6, 4, 20.2 jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram //
ViPur, 6, 4, 22.1 praśāmyati tadā jyotir vāyur dodhūyate mahān /
ViPur, 6, 4, 32.1 udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat /
ViPur, 6, 4, 32.2 jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ //
Viṣṇusmṛti
ViSmṛ, 97, 20.1 jyotiṣām api tajjyotis tamasaḥ param ucyate /
ViSmṛ, 97, 20.1 jyotiṣām api tajjyotis tamasaḥ param ucyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
Yājñavalkyasmṛti
YāSmṛ, 1, 334.1 dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm /
YāSmṛ, 3, 70.1 sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm /
YāSmṛ, 3, 172.2 ākāśapavanajyotirjalabhūtimirais tathā //
Śatakatraya
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
Abhidhānacintāmaṇi
AbhCint, 2, 13.1 rocirusraruciśociraṃśugo jyotirarcirupadhṛtyabhīśavaḥ /
AbhCint, 2, 21.2 nakṣatraṃ tārakā tārājyotiṣī bhamuḍu grahaḥ //
AbhCint, 2, 164.2 śikṣā kalpo vyākaraṇaṃ chando jyotirniruktayaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 28.1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
BhāgPur, 2, 2, 28.2 jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam //
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 3, 5, 33.2 sasarja rūpatanmātraṃ jyotir lokasya locanam //
BhāgPur, 3, 5, 34.1 anilenānvitaṃ jyotir vikurvat paravīkṣitam /
BhāgPur, 3, 5, 35.1 jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahmavīkṣitam /
BhāgPur, 3, 12, 19.1 tapasaiva paraṃ jyotir bhagavantam adhokṣajam /
BhāgPur, 3, 13, 27.2 khurāhatābhraḥ sitadaṃṣṭra īkṣājyotir babhāse bhagavān mahīdhraḥ //
BhāgPur, 3, 14, 32.2 dhyāyañ jajāpa virajaṃ brahma jyotiḥ sanātanam //
BhāgPur, 3, 24, 39.1 mām ātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam /
BhāgPur, 3, 25, 17.2 nirantaraṃ svayaṃjyotir aṇimānam akhaṇḍitam //
BhāgPur, 3, 26, 3.2 pratyagdhāmā svayaṃjyotir viśvaṃ yena samanvitam //
BhāgPur, 3, 28, 43.1 svayoniṣu yathā jyotir ekaṃ nānā pratīyate /
BhāgPur, 4, 9, 20.2 yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam //
BhāgPur, 4, 12, 39.1 gambhīravego 'nimiṣaṃ jyotiṣāṃ cakramāhitam /
BhāgPur, 4, 20, 7.1 ekaḥ śuddhaḥ svayaṃjyotirnirguṇo 'sau guṇāśrayaḥ /
BhāgPur, 4, 24, 60.2 tattvaṃ brahma paraṃ jyotirākāśamiva vistṛtam //
BhāgPur, 8, 7, 29.2 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste //
BhāgPur, 8, 7, 31.2 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam //
BhāgPur, 10, 1, 43.1 jyotiryathaivodakapārthiveṣvadaḥ samīravegānugataṃ vibhāvyate /
BhāgPur, 10, 3, 24.2 rūpaṃ yattatprāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram /
BhāgPur, 11, 2, 41.1 khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn /
BhāgPur, 11, 3, 14.1 hṛtarūpaṃ tu tamasā vāyau jyotiḥ pralīyate /
BhāgPur, 11, 14, 45.2 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam //
BhāgPur, 11, 14, 45.2 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam //
BhāgPur, 11, 16, 37.1 pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān /
Bhāratamañjarī
BhāMañj, 6, 90.2 antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati //
BhāMañj, 7, 734.2 dattvā sarvābhayaṃ maunī dadarśa jyotirāntaram //
BhāMañj, 7, 735.2 brahmarandhraviniṣkrāntaṃ jyotirvyoma samāviśat //
BhāMañj, 13, 816.1 bhrūmadhyanihitajyotir udghāṭya brahmasaṃpuṭam /
BhāMañj, 13, 937.2 paśyannantaḥ paraṃ jyotiḥ sarvavyāpī samīravat //
BhāMañj, 13, 1200.3 nānāvarṇaṃ tato 'paśyajjyotīrūpaṃ sanātanam //
BhāMañj, 13, 1784.1 atha jyotistaḍitpiñjarāṃśuśatācitam /
BhāMañj, 16, 28.2 taṃ svajyotiṣi saṃsaktaṃ lubdhako mṛgaśaṅkayā //
Bījanighaṇṭu
BījaN, 1, 15.2 jyotir mantraḥ samākhyāto mahāpātakanāśanaḥ hrauṃ //
BījaN, 1, 74.0 śyāmāliṅgitadeho 'sau khadyoto jyotir īritaḥ hrauṃ //
Garuḍapurāṇa
GarPur, 1, 44, 13.2 ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu //
GarPur, 1, 48, 41.1 agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet /
GarPur, 1, 49, 39.2 jāgratsvapnasuṣuptyādiyuktajyotistadīyakam //
GarPur, 1, 50, 29.2 tvameva brahma paramamāpo jyotī raso 'mṛtam //
GarPur, 1, 50, 46.1 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam /
GarPur, 1, 59, 19.2 gaṇitaṃ jyotiṣārambhaṃ khanibilapraveśanam //
GarPur, 1, 114, 58.2 candro hanti tamāṃsyeko na ca jyotiḥsahasrakam //
GarPur, 1, 147, 3.2 indramado jaladeṣv apsu nīlikā jyotiroṣadhīṣu bhūmyāmūṣaro nāma //
GarPur, 1, 149, 8.1 pratataṃ kāsavege ca jyotiṣāmiva darśanam /
GarPur, 1, 152, 13.2 jyotirdivi davāgnīnāṃ jvalatāṃ ca mahīruhām //
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Hitop, 4, 53.2 kauśikena hatajyotirniśītha iva vāyasaḥ //
Kathāsaritsāgara
KSS, 5, 2, 135.2 kvacitkvaciccitājyotirdīpradīpaprakāśitam //
Mukundamālā
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
Mātṛkābhedatantra
MBhT, 8, 4.2 yathā jyotirmayaṃ liṅgaṃ kailāsaśikhare mama /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 28.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 12.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.2 yathā hy ayaṃ jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan /
Narmamālā
KṣNarm, 2, 81.2 āhūtaḥ pādapatanairjyotirgaṇaka āyayau //
Rasahṛdayatantra
RHT, 1, 16.1 ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RHT, 1, 21.2 keṣāṃcit puṇyakṛtām unmīlati cinmayaṃ jyotiḥ //
RHT, 1, 22.1 paramānandaikamayaṃ paramaṃ jyotiḥsvabhāvamavikalpam /
Rasamañjarī
RMañj, 10, 8.2 divājyotīṃṣi yaścāpi jvalitāni ca paśyati //
RMañj, 10, 32.1 yasya na sphurate jyotiḥ pīḍite nayanadvaye /
Rasaprakāśasudhākara
RPSudh, 9, 3.1 chattriṇī caiva gośṛṃgī jyotirnāmnī ca raktikā /
Rasaratnasamuccaya
RRS, 1, 45.1 ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RRS, 1, 49.2 keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ //
RRS, 1, 50.1 paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam /
RRS, 4, 50.2 mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //
RRS, 5, 206.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
Rasaratnākara
RRĀ, Ras.kh., 8, 36.1 jyotiḥsiddhavaṭe vṛkṣe ekapādena tiṣṭhati /
Rasendracūḍāmaṇi
RCūM, 12, 45.2 mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //
RCūM, 14, 175.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
Rasārṇava
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
Ratnadīpikā
Ratnadīpikā, 1, 21.1 śakracāpasamajyotir indukāntisamaprabhaḥ /
Rājanighaṇṭu
RājNigh, 13, 34.1 śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /
RājNigh, Sattvādivarga, 94.1 jyotīṃṣi tapanādīni jyotiścakrabhramīkramāt /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 46.3 keṣāṃścit puṇyadṛśām unmīlati cinmayaṃ jyotiḥ //
SDS, Rāseśvaradarśana, 47.1 paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 4.0 kiṃbhūtānītyāha yāni ekaṃ jyotirekaṃ tejaḥ pradhānamālokakāraṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 21.0 pūrvaṃ jyotistvenaikatvam //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 42.1 jyotir dhvaniś ca yasmāt sā māntrī vyāptir ucyate paramā /
Tantrāloka
TĀ, 1, 4.1 dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat /
TĀ, 1, 63.1 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 4, 132.1 taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
TĀ, 16, 47.1 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
TĀ, 16, 119.1 saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 15.1 bindumadhye paraṃ jyotirbudbudākāramaṇḍalam /
ToḍalT, Caturthaḥ paṭalaḥ, 18.1 udyadādityasaṃkāśaṃ jyotirmaṇḍalamuttamam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.1 nirākāraṃ paraṃ jyotirbinduṃ cāvyayasaṃjñakam /
Vetālapañcaviṃśatikā
VetPV, Intro, 6.2 sūryakoṭisamābhāso vidyujjyotiḥsamaprabhaḥ /
Ānandakanda
ĀK, 1, 2, 190.2 tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye //
ĀK, 1, 5, 50.1 pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai /
ĀK, 1, 7, 10.2 dehajyotiḥprajananā bhogakāntisukhapradāḥ //
ĀK, 1, 12, 46.1 jyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ /
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 20, 111.1 varṇatrayaṃ ca bhāsante yatra tajjyotiromiti /
ĀK, 2, 7, 14.2 śvetadīptaṃ mṛdujyoti śabdāḍhyaṃ snigdhanirmalam //
ĀK, 2, 7, 16.1 mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet /
ĀK, 2, 8, 43.1 hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam /
ĀK, 2, 9, 48.1 jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā /
ĀK, 2, 9, 102.1 jyotirnāmnī tridhā raktavallarī patravallarī /
Āryāsaptaśatī
Āsapt, 2, 536.2 udyadvidyujjyotiḥ pathikavadhāyaiva śātayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 26.2, 5.0 jyotiriva jyotiḥ dharmakartṛtvenobhayalokaprakāśakāritvāt etadviparyayeṇa tamaḥ anṛtā //
ĀVDīp zu Ca, Śār., 1, 26.2, 5.0 jyotiriva jyotiḥ dharmakartṛtvenobhayalokaprakāśakāritvāt etadviparyayeṇa tamaḥ anṛtā //
Śukasaptati
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Gheraṇḍasaṃhitā
GherS, 5, 81.2 dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ //
GherS, 5, 81.2 dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ //
GherS, 6, 1.2 sthūlaṃ jyotis tathā sūkṣmaṃ dhyānasya trividhaṃ viduḥ /
GherS, 6, 1.3 sthūlaṃ mūrtimayaṃ proktaṃ jyotis tejomayaṃ tathā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 22.1 namo vedaśirovedyajyotirānandamūrtaye /
Gorakṣaśataka
GorŚ, 1, 21.1 yat samādhau paraṃ jyotir anantaṃ viśvatomukham /
GorŚ, 1, 83.2 yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti //
GorŚ, 1, 84.2 trayo devāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 85.2 tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 86.2 tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 87.2 manasā tat smaren nityaṃ tat paraṃ jyotir om iti //
Haribhaktivilāsa
HBhVil, 1, 235.2 tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ /
HBhVil, 2, 136.1 svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ /
HBhVil, 3, 165.1 nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi vā /
HBhVil, 3, 168.1 nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 39.1 tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau /
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 31.0 jyotir asi vanaspatīnāṃ rasa iti madhunā prathamam pūrayati //
KaṭhĀ, 3, 1, 38.0 jyotir bhā asy apām oṣadhīnāṃ rasa iti ghṛtena dvitīyam //
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
KaṭhĀ, 3, 4, 266.0 e svar jyotī3r ity asau vā āditya etaj jyotiḥ //
KaṭhĀ, 3, 4, 266.0 e svar jyotī3r ity asau vā āditya etaj jyotiḥ //
KaṭhĀ, 3, 4, 272.0 etā vā etasyāniruktās stutayo yat svar jyotiḥ //
KaṭhĀ, 3, 4, 274.0 etāni vā etasyāniruktāni nāmadheyāni bhuvo nṛmṇo nidhis svar jyotiḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
Rasakāmadhenu
RKDh, 1, 1, 60.1 vāruṇī jyotir ityādi yantrāṇi syur anekadhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 120.1 paraṃ sadāśivaṃ śāntaṃ sūkṣmaṃ jyotiratīndriyam /
SkPur (Rkh), Revākhaṇḍa, 90, 12.3 himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 17.1 oṃ jyotiḥ svarūpam anādimadhyam anutpādyamānam anucāryamāṇākṣaram /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.1 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 1.0 agnir jyotir jyotir agniḥ svāheti sāyam //
ŚāṅkhŚS, 2, 9, 1.0 agnir jyotir jyotir agniḥ svāheti sāyam //
ŚāṅkhŚS, 2, 9, 2.0 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ŚāṅkhŚS, 2, 9, 2.0 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ŚāṅkhŚS, 4, 12, 8.0 saṃ jyotiṣābhūmety āhavanīyam //
ŚāṅkhŚS, 15, 17, 7.2 sakhā ca jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
ŚāṅkhŚS, 16, 5, 1.1 kiṃ svit sūryasamaṃ jyotiḥ kiṃ samudrasamaṃ saraḥ /
ŚāṅkhŚS, 16, 5, 2.1 brahma sūryasamaṃ jyotir dyauḥ samudrasamaṃ saraḥ /
ŚāṅkhŚS, 16, 9, 2.2 jyotiratirātras tenograsenam //
ŚāṅkhŚS, 16, 21, 2.1 trayo vā ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ /
ŚāṅkhŚS, 16, 22, 14.0 jyotir gaur āyur iti kusurubindutrirātraḥ //
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //