Occurrences

Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Śatapathabrāhmaṇa
Brahmabindūpaniṣat
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 14.1 yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 5.2 taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patir eko 'dhivāsaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Buddhacarita
BCar, 1, 20.1 tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāśca viśuddhasattvāḥ /
BCar, 3, 26.1 puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ /
Mahābhārata
MBh, 3, 1, 21.2 śubhāśubhādhivāsena saṃsargaṃ kurute yathā //
MBh, 3, 1, 22.2 puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ //
MBh, 3, 44, 17.2 divyagandhādhivāsena vyajanena vidhūyatā //
MBh, 3, 173, 17.2 pradakṣiṇaṃ vaiśravaṇādhivāsaṃ cakāra dharmārthavid uttamaujaḥ //
MBh, 7, 37, 9.2 kulādhivāsanāmāni śrāvayanto 'rjunātmajam //
MBh, 7, 58, 10.2 āplutaḥ sādhivāsena jalena ca sugandhinā //
MBh, 12, 37, 14.1 jātiśreṇyadhivāsānāṃ kuladharmāṃśca sarvataḥ /
MBh, 12, 150, 17.2 tathā sārthādhivāsaiśca śobhase meruvad druma //
MBh, 12, 322, 1.3 jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam //
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 328, 36.2 sarvabhūtādhivāsaśca vāsudevastato hyaham //
MBh, 12, 343, 4.1 kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān /
MBh, 13, 109, 36.1 adhivāse so 'psarasāṃ nṛtyagītavinādite /
Rāmāyaṇa
Rām, Ay, 87, 17.2 etam āviśataḥ śailam adhivāsaṃ patatriṇām //
Rām, Ār, 34, 4.1 vasanti manniyogena adhivāsaṃ ca rākṣasaḥ /
Saundarānanda
SaundĀ, 10, 61.1 ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 11.2 karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 83.1 asty avantiṣu viprāṇām adhivāsaḥ kapiṣṭhalaḥ /
Harṣacarita
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Kūrmapurāṇa
KūPur, 1, 10, 1.2 gate maheśvare deve svādhivāsaṃ pitāmahaḥ /
KūPur, 1, 24, 62.1 tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ /
Matsyapurāṇa
MPur, 22, 52.1 rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ /
MPur, 69, 9.2 divyānubhāvasaṃyuktāmadhivāsāya śārṅgiṇaḥ /
MPur, 154, 35.2 adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 114.2 jātisaṃjñādhivāsānām āgamo lekhyataḥ smṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 13, 6.1 śītādhivāsā madhurā jalaukā vārisambhavā /
Tantrākhyāyikā
TAkhy, 1, 218.1 kutas tvam asminn ayogyādhivāsa āgataḥ //
Śatakatraya
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 34.1 ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 26.1 vakṣo 'dhivāsam ṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtim ādadhānam /
Garuḍapurāṇa
GarPur, 1, 70, 31.1 sapatnamadhye 'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam /
Kathāsaritsāgara
KSS, 4, 2, 46.1 tatrādhivāse siddhānāṃ candanacchannanirjhare /
Tantrasāra
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 19.0 dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ //
TantraS, 17, 5.0 tato 'sya adhivāsādi prāgvat //
Tantrāloka
TĀ, 16, 2.1 tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet /
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 21, 14.1 adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 6.1 anekavidyādharakinnarādyair adhyāsitaṃ puṇyatamādhivāsaiḥ /