Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 8, 5, 17.2 jyok ca sūryaṃ dṛśe //
TS, 2, 1, 1, 3.5 vāyave niyutvata ālabheta jyogāmayāvī /
TS, 2, 1, 1, 3.7 prāṇāpānau khalu vā etasmād apakrāmato yasya jyog āmayati /
TS, 2, 1, 2, 7.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ jyogāmayāvī /
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 4, 7.4 dyāvāpṛthivyāṃ dhenum ālabheta jyogaparuddhaḥ /
TS, 2, 1, 4, 7.6 athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 7.10 paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ /
TS, 2, 1, 4, 8.4 athaiṣa jyog aparuddho vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 5.6 prājāpatyaṃ tūparam ālabheta yasyānājñātam eva jyog āmayet /
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
TS, 2, 1, 9, 3.2 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇaṃ jyogāmayāvī /
TS, 2, 2, 4, 2.5 agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //