Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Bṛhatkathāślokasaṃgraha
Kāśikāvṛtti

Aitareyabrāhmaṇa
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 1, 2.2 jyok ca sūryaṃ dṛśe //
AVP, 1, 15, 1.2 mahāmūla iva parvato jyok pitṛṣv āsāsai //
AVP, 1, 15, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ samopyāt //
AVP, 1, 22, 4.2 viśvaṃ subhūtaṃ suvidatram astu no jyog eva dṛśema sūryam //
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 3.2 jyok ca sūryaṃ dṛśe //
AVŚ, 1, 14, 1.2 mahābudhna iva parvato jyok pitṛṣv āstām //
AVŚ, 1, 14, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ śamopyāt //
AVŚ, 1, 31, 4.2 viśvam subhūtam suvidatraṃ no astu jyog eva dṛśema sūryam //
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 6, 62, 3.2 iheḍayā sadhamādaṃ madanto jyok paśyema sūryam uccarantam //
AVŚ, 12, 2, 18.2 atraiva dīdihi dyavi jyok ca sūryaṃ dṛśe //
AVŚ, 12, 2, 49.2 anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi //
AVŚ, 18, 2, 29.2 tebhyaḥ śakema haviṣā nakṣamāṇā jyog jīvantaḥ śaradaḥ purūcīḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 11.2 jyok ca sūryaṃ dṛśe iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 31, 8.0 prajāsu vā kṣudyuktāsu jyogāmayāvī vā navarātrāya dīkṣate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
Chāndogyopaniṣad
ChU, 2, 11, 2.4 jyog jīvati /
ChU, 2, 12, 2.4 jyog jīvati /
ChU, 2, 15, 2.4 jyog jīvati /
ChU, 2, 16, 2.5 jyog jīvati /
ChU, 2, 17, 2.3 jyog jīvati /
ChU, 2, 18, 2.4 jyog jīvati /
ChU, 2, 19, 2.5 jyog jīvati /
ChU, 2, 20, 2.4 jyog jīvati /
ChU, 4, 11, 2.5 jyog jīvati /
ChU, 4, 12, 2.5 jyog jīvati /
ChU, 4, 13, 2.5 jyog jīvati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 8.7 jyok ca sūryaṃ dṛśeyamiti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 2, 6, 11.6 yathā jyoksumanā asat /
HirGS, 2, 6, 11.7 jyokca sūryaṃ dṛśa iti purastāt //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 15.1 yena bhūyaś carāty ayaṃ jyok ca paśyāti sūryam /
JaimGS, 1, 12, 6.2 yathemaṃ jarimā ṇa yāj jyok śrotre adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 7.2 yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 96, 9.0 āgnāvāruṇīm āmayāvino jyogāmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 96, 10.0 agninā vā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
JB, 1, 107, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 125, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 147, 2.0 nodhā vai kākṣīvato jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 214, 12.0 vītahavya āśrāyaso jyog aparuddhaś caran so 'kāmayatāva sva okasi gaccheyam iti //
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 11, 10, 1.4 jyok ca sūryaṃ dṛśe /
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 11.7 yena bhūyaś ca rātrī jyok paśyā ca sūryam /
KāṭhGS, 41, 7.4 yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya /
KāṭhGS, 41, 7.4 yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya /
KāṭhGS, 41, 7.6 yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya /
KāṭhGS, 41, 7.6 yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
Kāṭhakasaṃhitā
KS, 13, 2, 1.0 vāruṇaṃ kṛṣṇaṃ petvam ekaśitipādam ālabhetāmayāvī jyogāmayāvī //
KS, 13, 5, 8.0 dyāvāpṛthivyāṃ dhenuṃ paryāriṇīm ālabheta niruddho jyoṅniruddhaḥ //
KS, 13, 5, 9.0 dyāvāpṛthivyor vā eṣa nirbhakto yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 12.0 paryārī vā eṣa yo niruddho jyoṅniruddhaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 10, 3, 11.2 jyok ca sūryaṃ dṛśe //
MS, 2, 4, 1, 44.0 jyogāmayāvinaṃ yājayet //
MS, 2, 4, 1, 45.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya jyog āmayati //
MS, 2, 5, 6, 13.0 yo jyogāmayāvī syāt tam etena yājayet //
MS, 2, 5, 6, 15.0 athaitasya jyog āmayati //
MS, 3, 11, 10, 6.2 jyok ca sūryaṃ dṛśe //
Mānavagṛhyasūtra
MānGS, 1, 21, 6.5 yena bhūyaś caraty ayaṃ jyok ca paśyati sūryaḥ /
MānGS, 2, 7, 1.4 śveto ruṣatyo vidadhātyaśvo dadhadgarbhaṃ vṛṣaḥ sṛtvaryāṃ jyok /
MānGS, 2, 7, 8.2 jyogjīvema sarvavīrā vayaṃ tama /
MānGS, 2, 8, 4.5 ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 4.0 ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 5.0 tato bṛhad anuprājāyata bṛhan maryā idaṃ sa jyog antarabhūd iti tad bṛhato bṛhattvam //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 8, 1, 8.0 traiśokaṃ jyogāmayāvine brahmasāma kuryāt //
PB, 8, 1, 12.0 śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 9, 1, 9.0 vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
PārGS, 3, 2, 2.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyogjītā ahatāḥ syāma svāhā /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 14.3 jyog jīvanta uttarām uttarāṃ samām /
Taittirīyasaṃhitā
TS, 1, 8, 5, 17.2 jyok ca sūryaṃ dṛśe //
TS, 2, 1, 1, 3.5 vāyave niyutvata ālabheta jyogāmayāvī /
TS, 2, 1, 1, 3.7 prāṇāpānau khalu vā etasmād apakrāmato yasya jyog āmayati /
TS, 2, 1, 2, 7.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ jyogāmayāvī /
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 4, 7.4 dyāvāpṛthivyāṃ dhenum ālabheta jyogaparuddhaḥ /
TS, 2, 1, 4, 7.6 athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 7.10 paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ /
TS, 2, 1, 4, 8.4 athaiṣa jyog aparuddho vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 5.6 prājāpatyaṃ tūparam ālabheta yasyānājñātam eva jyog āmayet /
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
TS, 2, 1, 9, 3.2 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇaṃ jyogāmayāvī /
TS, 2, 2, 4, 2.5 agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 54.2 jyok ca sūryaṃ dṛśe //
Vārāhagṛhyasūtra
VārGS, 4, 16.4 yena bhūyaś caratyayaṃ jyok ca paśyasi sūryam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 5, 5, 7.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāhā /
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
VārŚS, 3, 3, 1, 33.0 yo jyogāmayāvī vadhyeta //
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 13.1 yena bhūyaś ca rātryām jyok ca paśyāti sūryaṃ tena ta āyuṣe vapāmi suślokyāya svastaya iti tṛtīyam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 4.4 jyog jīvātum evaibhya etad āśāste /
Ṛgveda
ṚV, 1, 23, 21.2 jyok ca sūryaṃ dṛśe //
ṚV, 1, 33, 15.2 jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ //
ṚV, 1, 136, 6.3 jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi //
ṚV, 2, 30, 10.2 jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni //
ṚV, 4, 25, 4.1 tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam /
ṚV, 6, 15, 1.2 vetīd divo januṣā kaccid ā śucir jyok cid atti garbho yad acyutam //
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 7, 22, 6.2 māre asman maghavañ jyok kaḥ //
ṚV, 9, 4, 6.1 tava kratvā tavotibhir jyok paśyema sūryam /
ṚV, 9, 91, 6.2 śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi //
ṚV, 10, 9, 7.2 jyok ca sūryaṃ dṛśe //
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 57, 4.2 jyok ca sūryaṃ dṛśe //
ṚV, 10, 59, 6.2 jyok paśyema sūryam uccarantam anumate mṛḍayā naḥ svasti //
ṚV, 10, 124, 1.2 aso havyavāḍ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /