Occurrences

Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Paramānandīyanāmamālā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gorakṣaśataka
Haṭhayogapradīpikā
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 11.1 taj jvalanāya vidmahe vaiśvānarāya dhīmahi /
Mānavagṛhyasūtra
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
Vasiṣṭhadharmasūtra
VasDhS, 27, 9.2 vipreṣu na bhaved doṣo jvalanārkasamo hi saḥ //
Buddhacarita
BCar, 5, 37.2 śaraṇājjvalanena dahyamānānna hi niścikramiṣuḥ kṣamaṃ grahītum //
BCar, 13, 58.1 apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam /
Carakasaṃhitā
Ca, Cik., 3, 28.2 jvalanātapavāyvambubhaktidveṣāvaniścitau //
Ca, Cik., 4, 62.2 jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ //
Mahābhārata
MBh, 1, 2, 94.4 mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam /
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 17, 23.1 dahat kvacij jvalana ivāvalelihat prasahya tān asuragaṇān nyakṛntata /
MBh, 1, 19, 6.1 pātālajvalanāvāsam asurāṇāṃ ca bandhanam /
MBh, 1, 19, 17.2 pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm /
MBh, 1, 19, 17.14 pātālajvalanāvāsam asurāṇāṃ tathālayam /
MBh, 1, 20, 14.3 jvalanasamānavarcasam /
MBh, 1, 26, 46.2 asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ //
MBh, 1, 29, 3.1 jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām /
MBh, 1, 43, 12.1 tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ /
MBh, 1, 137, 2.1 nirvāpayanto jvalanaṃ te janā dadṛśustataḥ /
MBh, 1, 176, 32.1 sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca /
MBh, 1, 183, 3.2 ajātaśatruṃ parivārya tāṃśca upopaviṣṭāñjvalanaprakāśān //
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 187, 25.2 ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam //
MBh, 1, 216, 32.1 sarvataḥ parivāryātha saptārcir jvalanastadā /
MBh, 1, 220, 29.1 agne tvam eva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ /
MBh, 1, 221, 6.2 kathaṃ pradīptājjvalanād vimucyeran sutā mama /
MBh, 1, 222, 18.1 te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā /
MBh, 1, 224, 8.2 tejasvino vīryavanto na teṣāṃ jvalanād bhayam //
MBh, 1, 224, 9.2 pratiśrutaṃ tathā ceti jvalanena mahātmanā //
MBh, 1, 224, 17.2 tasmād deśād atikrānte jvalane jaritā tataḥ /
MBh, 1, 225, 1.2 yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā /
MBh, 2, 4, 1.4 ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ /
MBh, 3, 20, 20.1 tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam /
MBh, 3, 43, 33.1 gandharvāṇāṃ sahasrāṇi sūryajvalanatejasām /
MBh, 3, 84, 10.1 nisṛṣṭa iva kālena yugāntajvalano yathā /
MBh, 3, 236, 8.1 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe /
MBh, 4, 2, 22.1 karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame /
MBh, 4, 5, 24.20 vasūṃśca marutaścaiva jvalanaṃ cātitejasam /
MBh, 5, 9, 4.2 taistribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ //
MBh, 5, 16, 32.1 tataḥ śakraṃ jvalano 'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye /
MBh, 5, 47, 18.1 tṛṇaprāyaṃ jvalaneneva dagdhaṃ grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya /
MBh, 5, 50, 61.1 yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ /
MBh, 6, 18, 8.1 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ /
MBh, 6, BhaGī 11, 29.1 yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddhavegāḥ /
MBh, 6, 91, 66.3 visṛjan vimalāṃstīkṣṇānnārācāñ jvalanaprabhān //
MBh, 6, 96, 4.1 yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān /
MBh, 7, 16, 22.1 tato jvalanam ādāya hutvā sarve pṛthak pṛthak /
MBh, 7, 25, 59.1 bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān /
MBh, 7, 56, 34.1 chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ /
MBh, 7, 66, 11.2 viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau //
MBh, 7, 74, 7.1 te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ /
MBh, 7, 76, 9.1 vimuktau jvalanasparśānmakarāsyājjhaṣāviva /
MBh, 7, 122, 44.2 āruroha śineḥ pautro jvalanādityasaṃnibham //
MBh, 7, 141, 29.2 jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ //
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 7, 154, 28.2 cakrāṇi cānekaśatakṣurāṇi prādurbabhūvur jvalanaprabhāṇi //
MBh, 7, 168, 33.1 kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam /
MBh, 7, 172, 52.2 ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ //
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 24, 84.1 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca /
MBh, 8, 46, 48.1 amarṣaṇaṃ nikṛtisamīraṇeritaṃ hṛdi śritaṃ jvalanam imaṃ sadā mama /
MBh, 8, 66, 13.1 divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam /
MBh, 8, 68, 50.2 papāta colkā jvalanaprakāśā niśācarāś cāpy abhavan prahṛṣṭāḥ //
MBh, 9, 12, 9.3 śarair āśīviṣākārair jvalajjvalanasaṃnibhaiḥ //
MBh, 9, 13, 36.2 jvalanāśīviṣanibhaiḥ śaraiścainam avākirat //
MBh, 9, 16, 35.1 sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam /
MBh, 9, 23, 61.2 bhūridrumaṃ śuṣkalatāvitānaṃ bhṛśaṃ samṛddho jvalanaḥ pratāpī //
MBh, 9, 43, 10.1 sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ /
MBh, 9, 43, 10.2 dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ //
MBh, 9, 44, 48.1 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave /
MBh, 9, 46, 17.2 anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ //
MBh, 9, 46, 18.2 dadṛśur jvalanaṃ tatra vasamānaṃ yathāvidhi //
MBh, 9, 46, 19.2 jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ /
MBh, 12, 36, 14.1 meruprapātaṃ prapatañ jvalanaṃ vā samāviśan /
MBh, 12, 40, 5.2 niṣedur jvalanākāreṣvāsaneṣu pṛthak pṛthak //
MBh, 12, 47, 25.1 mahatastamasaḥ pāre puruṣaṃ jvalanadyutim /
MBh, 12, 142, 29.2 yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau //
MBh, 12, 195, 12.1 yathā ca kaścit paraśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe /
MBh, 12, 195, 13.1 tānyeva kāṣṭhāni yathā vimathya dhūmaṃ ca paśyejjvalanaṃ ca yogāt /
MBh, 12, 274, 20.1 te vimānair mahātmāno jvalitair jvalanaprabhāḥ /
MBh, 12, 281, 6.1 apo hi prayataḥ śītāstāpitā jvalanena vā /
MBh, 12, 304, 25.2 mahatastamaso madhye sthitaṃ jvalanasaṃnibham //
MBh, 13, 10, 8.1 brāhmaṇaiśca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ /
MBh, 13, 56, 4.2 aurvo nāma mahātejā jvalanārkasamadyutiḥ //
MBh, 13, 84, 14.1 anviṣyatāṃ vai jvalanastathā cādya niyujyatām /
MBh, 13, 84, 32.2 parīyur jvalanasyārthe na cāvindan hutāśanam //
MBh, 13, 84, 34.1 śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ /
MBh, 13, 84, 40.1 dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ /
MBh, 13, 84, 55.1 āhite jvalanenātha garbhe tejaḥsamanvite /
MBh, 13, 86, 17.2 ājagmustatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam /
MBh, 13, 137, 11.1 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ /
MBh, 15, 30, 3.2 rathaiśca nagarākāraiḥ pradīptajvalanopamaiḥ //
MBh, 18, 2, 19.2 jvalanena pradīptena samantāt pariveṣṭitam //
Manusmṛti
ManuS, 10, 103.2 doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te //
Rāmāyaṇa
Rām, Bā, 36, 27.2 kārttikeyaṃ mahābhāgaṃ kākutstha jvalanopamam //
Rām, Ār, 3, 14.1 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam /
Rām, Ār, 4, 13.1 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ /
Rām, Su, 7, 14.1 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā /
Rām, Su, 11, 36.1 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā /
Rām, Yu, 47, 7.1 sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam /
Rām, Yu, 47, 37.1 sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam /
Rām, Yu, 47, 97.2 saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya //
Rām, Yu, 54, 23.2 dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā //
Rām, Yu, 55, 121.1 taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam /
Rām, Yu, 59, 101.1 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam /
Rām, Yu, 60, 34.1 tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ /
Rām, Yu, 62, 15.1 jvalanena parītāni toraṇāni cakāśire /
Rām, Yu, 62, 23.2 svano jvalanataptasya śuśruve daśayojanam //
Rām, Yu, 90, 17.1 te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ /
Rām, Yu, 94, 21.1 gṛdhrair anugatāścāsya vamantyo jvalanaṃ mukhaiḥ /
Rām, Yu, 104, 25.2 viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā //
Rām, Utt, 6, 47.1 gṛdhracakraṃ mahaccāpi jvalanodgāribhir mukhaiḥ /
Saundarānanda
SaundĀ, 3, 24.1 yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat /
SaundĀ, 9, 15.1 yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
SaundĀ, 9, 20.2 samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ //
SaundĀ, 16, 15.2 pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva //
SaundĀ, 16, 51.1 ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet /
SaundĀ, 16, 97.2 prasaktaṃ vyāmathnan jvalanamaraṇibhyāṃ janayati /
Amarakośa
AKośa, 1, 63.1 kṛpīṭayonirjvalano jātavedās tanūnapāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 60.1 buddhiprasādaṃ balam indriyāṇāṃ dhātusthiratvaṃ jvalanasya dīptim /
AHS, Nidānasthāna, 2, 4.2 srotāṃsi paktisthānācca nirasya jvalanaṃ bahiḥ //
AHS, Cikitsitasthāna, 8, 7.1 kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā /
AHS, Utt., 6, 11.2 asatyajvalanajvālātārakādīpadarśanam //
AHS, Utt., 32, 10.2 śastreṇa samyag anu ca kṣāreṇa jvalanena vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 85.1 pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ /
BKŚS, 18, 315.2 jvalano jvālyatāṃ rātrau tuṅge sāgararodhasi //
BKŚS, 18, 394.2 jvalati jvalane kṣipto nirghṛṇair draviḍair iti //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
Harivaṃśa
HV, 5, 21.1 pṛthus tasmāt samuttasthau karāj jvalanasaṃnibhaḥ /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 16, 49.2 anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ //
Kumārasaṃbhava
KumSaṃ, 4, 32.2 vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam //
KumSaṃ, 4, 36.1 tadanu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ /
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kūrmapurāṇa
KūPur, 1, 15, 189.1 daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam /
KūPur, 1, 25, 82.1 jvālāmālāvṛtāṅgāya jvalanastambharūpiṇe /
KūPur, 2, 32, 24.2 praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ //
KūPur, 2, 33, 130.2 viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām //
Liṅgapurāṇa
LiPur, 1, 70, 326.1 ardhanārīnaravapustejasā jvalanopamaḥ /
LiPur, 1, 96, 7.2 kalpāntajvalanajvālo vilasallocanatrayaḥ //
LiPur, 1, 103, 59.2 jvalanaś ca svayaṃ tatra kṛtāñjalirupasthitaḥ //
LiPur, 1, 103, 61.2 triś ca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
LiPur, 2, 50, 34.1 māyūrāstreṇa nābhyāṃ tu jvalanaṃ dīpayettataḥ /
Matsyapurāṇa
MPur, 23, 42.1 aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ /
MPur, 72, 12.2 anekavaktranayano jvalajjvalanabhīṣaṇaḥ //
MPur, 140, 71.1 gṛhaiḥ patadbhirjvalanāvalīḍhairāsītsamudre salilaṃ prataptam /
MPur, 153, 153.2 prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam //
MPur, 153, 202.1 jvalitaṃ jvalanābhāsamaṅkuśaṃ kuliśaṃ yathā /
MPur, 153, 206.2 kalpāntadahanālokāmajayyāṃ jvalanastataḥ //
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 154, 336.1 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt /
MPur, 154, 421.2 jitārkajvalanajvālā tapastejomayī hyumā //
MPur, 158, 17.1 viyati vāyupathe jvalanojjvale'vanitale tava devi ca yadvapuḥ /
MPur, 158, 31.2 jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam //
MPur, 163, 39.2 śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ //
Suśrutasaṃhitā
Su, Sū., 29, 20.1 svinnābhitaptā madhyāhne jvalanasya samīpataḥ /
Su, Nid., 9, 35.2 tataḥ sa vyādhinā tena jvalaneneva dahyate //
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 22, 28.1 śodhayitvā daheccāpi kṣāreṇa jvalanena vā /
Sūryasiddhānta
SūrSiddh, 2, 20.2 kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ //
SūrSiddh, 2, 21.2 yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ //
Viṣṇupurāṇa
ViPur, 6, 3, 25.1 pātālāni samastāni sa dagdhvā jvalano mahān /
Yājñavalkyasmṛti
YāSmṛ, 3, 41.2 na lipyetainasā vipro jvalanārkasamo hi saḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 2, 1.2 jvalanāsṛkpittarujāḥ kauje baudhe suhṛtprāptiḥ //
Bhāratamañjarī
BhāMañj, 14, 38.2 jvalanaḥ pratyuvācātha taṃ kopahaviṣā jvalan //
Bījanighaṇṭu
BījaN, 1, 12.0 dviṭhaḥ śiro vahnijāyā svāhā jvalanavallabhā svāhā //
Garuḍapurāṇa
GarPur, 1, 89, 36.1 pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
GarPur, 1, 145, 31.2 dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 5.1 jvalano jāgṛvirbarhiḥ kṛṣṇavartmānalau śuciḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 21.2 daśadhanvantaraṃ yāvaddṛśyante jvalanaprabhāḥ //
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
RCint, 3, 106.2 tataḥ kacchapayantreṇa jvalane jārayedrasam //
RCint, 8, 140.1 tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /
Rasārṇava
RArṇ, 12, 54.2 anale dhāmayettat tu sutaptajvalanaprabham //
Skandapurāṇa
SkPur, 4, 13.2 papāta jvalane tasmindviguṇaṃ tasya tejasā //
SkPur, 4, 16.1 tac ca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam /
SkPur, 13, 19.1 śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ /
SkPur, 13, 132.1 jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitam /
SkPur, 13, 133.2 triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
Tantrāloka
TĀ, 1, 188.1 ambhodhikāṣṭhājvalanasaṃkhyairbhedair yataḥ kramāt /
TĀ, 3, 79.1 aciradyutibhāsinyā śaktyā jvalanarūpayā /
TĀ, 3, 122.2 tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ //
TĀ, 3, 261.1 alaṃ grāsarasākhyena satataṃ jvalanātmanā /
Vetālapañcaviṃśatikā
VetPV, Intro, 49.2 jvalanāṅgāramalinaṃ dvitīyam iva bhairavam //
Ānandakanda
ĀK, 1, 12, 31.1 tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān /
ĀK, 1, 20, 123.2 jvalajjvalanasaṅkāśaṃ nābhisthaṃ cintayetsadā //
ĀK, 1, 20, 133.1 prajvalajjvalanākāro nābhimadhye sthito raviḥ /
Śukasaptati
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
Gorakṣaśataka
GorŚ, 1, 98.1 prajvalajjvalanajvālāpuñjam ādityamaṇḍalam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 67.2 tenātyantapradīptas tu jvalano dehajas tathā //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 149.1 kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /
Rasataraṅgiṇī
RTar, 2, 41.1 yadā tu jvalano jvālākulaḥ śuklasamutthitiḥ /
RTar, 2, 47.1 jvalanasthitameveha śītalatvamupaiti yat /
RTar, 4, 19.1 kṛtasandhivilepanam ambumṛdā khalu khādirakokilakairjvalanam /
Rasārṇavakalpa
RAK, 1, 117.1 anale dhmāpayed yattu sutaptajvalanaprabham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 3.1 vidyujjvalanapiṅgākṣaṃ bhairavaṃ lomaharṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 17, 11.2 anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo 'khilāśca //
SkPur (Rkh), Revākhaṇḍa, 20, 8.2 trailokyaṃ jvalanākāraṃ durnirīkṣaṃ durāsadam //
SkPur (Rkh), Revākhaṇḍa, 26, 44.1 jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 55.2 jvalajjvalanasaṅkāśair hemabhāṇḍaistrasaṃhita ca //
SkPur (Rkh), Revākhaṇḍa, 42, 45.1 yāvatpaśyati digbhāgaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 42, 55.1 tadante cāgamad bhūtaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 77, 5.2 tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā //
SkPur (Rkh), Revākhaṇḍa, 172, 2.1 śaṅkhadundubhinādena dīpikājvalanena ca /
SkPur (Rkh), Revākhaṇḍa, 184, 26.1 sa gacchati vimānena jvalanārkasamaprabhaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.2 jvalajjvalanasaṃkāśaḥ sarvabhītivināśakaḥ //