Occurrences

Kauśikasūtra
Vārāhaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Rasārṇava
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 4, 3, 29.0 hariṇasya iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 3, 33.0 araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 4, 2.0 kṛmukaśakalaṃ saṃkṣudya dūrśajaradajināvakarajvālena //
KauśS, 4, 5, 8.0 pañcamyā valīkapalalajvālena //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 8, 10.0 jyāstukājvālena //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
Arthaśāstra
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
Mahābhārata
MBh, 3, 193, 22.3 savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hyatidāruṇam //
MBh, 3, 209, 3.2 dīpto jvālair anekābhair agnir eko 'tha vīryavān //
MBh, 3, 274, 28.2 prajajvāla mahājvālenāgninābhipariṣkṛtaḥ //
MBh, 7, 129, 14.2 nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ //
Rāmāyaṇa
Rām, Su, 51, 30.1 dṛśyate ca mahājvālaḥ karoti ca na me rujam /
Rām, Su, 52, 14.1 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā /
Rām, Su, 52, 15.1 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām /
Rām, Yu, 53, 42.1 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ /
Rām, Yu, 55, 16.2 savisphuliṅgaṃ sajvālaṃ nipapāta mahītale //
Rām, Yu, 57, 22.2 savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ //
Rām, Yu, 58, 21.2 savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ //
Rām, Utt, 9, 23.1 jātamātre tatastasmin sajvālakavalāḥ śivāḥ /
Amarakośa
AKośa, 1, 66.2 vahner dvayor jvālakīlāv arcir hetiḥ śikhāḥ striyām //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 227.1 athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām /
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
Kūrmapurāṇa
KūPur, 2, 5, 11.2 sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
Matsyapurāṇa
MPur, 140, 66.2 cakrandustripure nāryaḥ pāvakajvālavepitāḥ //
MPur, 175, 52.1 tridivārohibhirjvālairjṛmbhamāṇo diśo daśa /
MPur, 175, 62.1 evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 26.1 śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ /
Bhāratamañjarī
BhāMañj, 1, 762.2 vipāṭayanniva jagaddaṃṣṭrājvālaghaṭāvaṭaiḥ //
BhāMañj, 6, 271.1 bhīṣme pṛthuśarajvāle kālānala ivodyate /
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
Rasārṇava
RArṇ, 4, 57.3 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Kokilasaṃdeśa
KokSam, 1, 40.1 tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 4.2 bhastrānalena tīvreṇa mahājvāle hutāśane /
Rasakāmadhenu
RKDh, 1, 1, 167.2 mātrayā jvālamārgeṇa jvālayecca hutāśanam //
RKDh, 1, 2, 13.2 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 43.2, 4.2 mātrayā jvālamārgeṇa jvālayecca hutāśanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 12.1 tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram /