Occurrences

Vaikhānasaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Paramānandīyanāmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
Arthaśāstra
ArthaŚ, 1, 21, 6.1 agner jvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca //
Carakasaṃhitā
Ca, Indr., 4, 20.1 saṃvṛtyāṅgulibhiḥ karṇau jvālāśabdaṃ ya āturaḥ /
Ca, Cik., 3, 24.1 jvālāmālākulo raudro hrasvajaṅghodaraḥ kramāt /
Mahābhārata
MBh, 1, 26, 43.1 savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ /
MBh, 1, 28, 23.1 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram /
MBh, 1, 28, 23.3 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram //
MBh, 1, 90, 23.1 ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma /
MBh, 1, 105, 13.1 taṃ śaraughamahājvālam astrārciṣam ariṃdamam /
MBh, 1, 155, 38.1 jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam /
MBh, 1, 165, 40.12 astrāṇi sarvato jvālā visṛjantaḥ prapedire /
MBh, 2, 71, 40.1 jvālāvarṇo devadatto dhanuṣmān kavacī śarī /
MBh, 3, 105, 25.2 tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam //
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 5, 101, 3.2 sahasraṃ dhārayanmūrdhnāṃ jvālājihvo mahābalaḥ //
MBh, 5, 149, 19.2 divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ //
MBh, 5, 161, 10.2 jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat //
MBh, 6, 91, 57.3 saviṣphuliṅgajvālābhiḥ samantāt pariveṣṭitam //
MBh, 6, 91, 58.1 tam āpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe /
MBh, 6, 97, 16.2 vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ //
MBh, 6, 112, 65.2 śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat //
MBh, 6, 114, 6.1 citracāpamahājvālo vīrakṣayamahendhanaḥ /
MBh, 7, 3, 16.1 samiddho 'gnir yathā vīra mahājvālo drumān dahet /
MBh, 7, 14, 17.2 sāgnijvālā mahāraudrā gadācūrṇam aśīryata //
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 92, 37.2 vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam //
MBh, 7, 152, 28.1 tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ /
MBh, 7, 155, 20.2 tathādya bhāti karṇo me śāntajvāla ivānalaḥ //
MBh, 7, 164, 114.2 droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam //
MBh, 7, 171, 3.2 agnāvagnir iva nyasto jvālāmālī sudurdṛśaḥ //
MBh, 8, 24, 87.2 ādityāyutasaṃkāśas tejojvālāvṛto jvalan //
MBh, 8, 33, 26.1 tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ /
MBh, 8, 39, 27.1 tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ /
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 9, 11, 10.2 agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā //
MBh, 9, 13, 12.1 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān /
MBh, 10, 6, 5.2 baddhāṅgadamahāsarpaṃ jvālāmālākulānanam //
MBh, 10, 7, 14.2 dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan //
MBh, 10, 7, 22.1 pradīptanetrajihvāśca jvālāvaktrāstathaiva ca /
MBh, 10, 14, 8.2 prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam //
MBh, 10, 14, 10.1 saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam /
MBh, 12, 145, 10.1 sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ /
MBh, 12, 160, 46.2 ūrdhvadṛṣṭir mahāliṅgo mukhājjvālāḥ samutsṛjan /
MBh, 12, 193, 19.2 jyotirjvālā sumahatī jagāma tridivaṃ tadā //
MBh, 12, 270, 26.1 jvālāmālāparikṣipto vaihāyasacarastathā /
MBh, 12, 314, 20.2 daśayojanavistāram agnijvālāsamāvṛtam //
MBh, 12, 331, 33.2 ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā //
MBh, 12, 335, 58.2 śayane nāgabhogāḍhye jvālāmālāsamāvṛte //
MBh, 13, 85, 16.2 saha jvālābhir utpanno bhṛgustasmād bhṛguḥ smṛtaḥ //
MBh, 13, 110, 25.1 agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam /
MBh, 13, 126, 19.1 sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ /
MBh, 13, 127, 29.2 jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā //
MBh, 13, 127, 34.1 tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ /
Rāmāyaṇa
Rām, Ār, 22, 10.2 nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ //
Rām, Ār, 36, 25.1 śarajālaparikṣiptām agnijvālāsamāvṛtām /
Rām, Yu, 45, 34.1 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire //
Rām, Yu, 57, 88.1 sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ /
Rām, Yu, 62, 19.1 harmyāgrair dahyamānaiśca jvālāprajvalitair api /
Rām, Yu, 63, 48.2 vajraniṣpeṣasaṃjātajvālā merau yathā girau //
Rām, Yu, 64, 17.2 muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā //
Rām, Utt, 21, 27.1 jvālāmālī sa tu śaraḥ kravyādānugato raṇe /
Rām, Utt, 22, 19.2 jvālāmālo viniśvāso vadanāt krodhapāvakaḥ //
Rām, Utt, 22, 30.1 sa jvālāparivārastu pibann iva niśācaram /
Amarakośa
AKośa, 1, 67.2 ulkā syāt nirgatajvālā bhātirbhasitabhasmanī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 11.2 asatyajvalanajvālātārakādīpadarśanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 54.1 atha kṛpāmbuśamitakrodhajvālākadambakaḥ /
BKŚS, 20, 15.1 ity uktvā niścarantībhir jvālāmālābhir ānanāt /
BKŚS, 20, 227.1 athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām /
BKŚS, 20, 360.1 yac ca gharmāntavādāgnijvālājanitavedanam /
BKŚS, 20, 384.2 jvālāvyatikaroṣṇābhir utsvinnāṃ dhūmavartibhiḥ //
Daśakumāracarita
DKCar, 1, 1, 78.1 tato viṣamaviṣajvālāvalīḍhāvayavā sā dharaṇītale nyapatat /
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 16, 40.2 niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ //
Kir, 16, 50.1 ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 67.2 jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam //
KūPur, 1, 11, 122.1 jvālāmālāsahasrāḍhyā devadevī manonmanī /
KūPur, 1, 25, 75.1 kālānalasamaprakhyaṃ jvālāmālāsamākulam /
KūPur, 1, 25, 82.1 jvālāmālāvṛtāṅgāya jvalanastambharūpiṇe /
KūPur, 1, 31, 7.2 adṛśyata mahājvālā vyomni sūryasamaprabhā //
KūPur, 1, 42, 8.2 na me varṇayituṃ śakyaṃ jvālāmālāsamākulam //
KūPur, 1, 42, 28.2 viṣajvālāmayo 'nte 'sau jagat saṃharati svayam //
KūPur, 2, 31, 69.2 daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām //
KūPur, 2, 34, 53.2 daṃṣṭrākarālavadano jvālāmālī bhayaṅkaraḥ //
KūPur, 2, 35, 21.2 jvālāmālāsaṃvṛtaṃ vyāpya viśvaṃ prādurbhūtaṃ saṃsthitaṃ saṃdadarśa //
KūPur, 2, 37, 154.1 koṭisūryapratīkāśā jvālāmālāsamāvṛtā /
KūPur, 2, 37, 155.1 tāmanvapaśyan girijāmameyāṃ jvālāsahasrāntarasaṃniviṣṭām /
KūPur, 2, 43, 21.2 ekatvamupayātānāmekajvālaṃ bhavatyuta //
Laṅkāvatārasūtra
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
LAS, 1, 44.67 na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 34.1 jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam /
LiPur, 1, 17, 35.2 tasya jvālāsahasreṇa mohito bhagavān hariḥ //
LiPur, 1, 76, 60.1 liṅgamūrtiṃ mahājvālāmālāsaṃvṛtam avyayam /
LiPur, 1, 96, 7.2 kalpāntajvalanajvālo vilasallocanatrayaḥ //
LiPur, 1, 98, 23.1 snāpya sampūjya gandhādyairjvālākāraṃ manoramam /
LiPur, 1, 98, 164.2 jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram //
LiPur, 1, 103, 15.1 jvālākeśo dvādaśabhiḥ koṭibhir gaṇapuṅgavaḥ /
LiPur, 2, 6, 24.1 jvālāmālākarālaṃ ca sahasrādityasannibham /
LiPur, 2, 19, 10.1 daṃṣṭrākarālamatyugraṃ jvālāmālāsamāvṛtam /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 86.1 darbhadvayaṃ gṛhītvāgnijvālayā ghṛtaṃ nirīkṣayet //
LiPur, 2, 26, 7.3 ghoraghoratarebhyaḥ jvālāmālinī śikhāyai vaṣaṭ /
Matsyapurāṇa
MPur, 60, 4.2 liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā /
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
MPur, 133, 66.1 pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ /
MPur, 148, 82.2 kalpakāloddhatajvālāpūritāmbaralocanaḥ //
MPur, 150, 16.1 daṇḍaṃ mumoca kopena jvālāmālāsamākulam /
MPur, 150, 98.1 tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ /
MPur, 150, 149.2 tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt //
MPur, 150, 150.1 tena jvālāsamūhena himāṃśuragamacchamam /
MPur, 153, 17.2 śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ //
MPur, 153, 24.2 jugopāparamagnistu jvālāpūritadiṅmukhaḥ //
MPur, 154, 250.1 vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ /
MPur, 154, 254.2 vilokya harahuṅkārajvālābhasmakṛtaṃ smaram //
MPur, 154, 421.2 jitārkajvalanajvālā tapastejomayī hyumā //
MPur, 154, 531.2 anekaprāṇirūpāśca jvālāsyāḥ kṛṣṇapiṅgalāḥ //
MPur, 163, 55.1 viṣajvālākulairvaktrairvimuñcanto hutāśanam /
MPur, 175, 49.1 tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 42, 1.0 pradīpādāv advipravṛttatvaṃ dṛṣṭam dvir vidyunniḥsṛteti saṃkhyābhāvaḥ sampratipattirjvālādau //
Varāhapurāṇa
VarPur, 27, 28.1 tasya krodhena mahatā mukhājjvālā viniryayau /
Viṣṇupurāṇa
ViPur, 1, 7, 9.1 tasya krodhasamudbhūtaṃ jvālāmālāvidīpitam /
ViPur, 1, 12, 24.2 abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ //
ViPur, 1, 17, 37.3 viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam //
ViPur, 1, 18, 30.3 kṛtyām utpādayāmāsur jvālāmālojjvalānanām //
ViPur, 1, 19, 19.2 ājagāma samājñaptaṃ jvālāmāli sudarśanam //
ViPur, 5, 7, 13.1 te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ /
ViPur, 5, 7, 13.2 jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ //
ViPur, 5, 7, 15.1 ātāmranayanaḥ kopādviṣajvālākulaiḥ phaṇaiḥ /
ViPur, 5, 7, 17.2 dadaṃśuścāpi te kṛṣṇaṃ viṣajvālāvilairmukhaiḥ //
ViPur, 5, 34, 33.1 tato jvālākarālāsyā jvalatkeśakalāpikā /
ViPur, 5, 34, 36.1 jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām /
ViPur, 5, 34, 37.1 tadagnimālājaṭilajvālodgārātibhīṣaṇām /
ViPur, 5, 34, 43.1 jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām /
ViPur, 6, 3, 26.2 jvālāmālāmahāvartas tatraiva parivartate //
ViPur, 6, 3, 27.2 jvālāvartaparīvāram upakṣīṇacarācaram //
Śatakatraya
ŚTr, 2, 61.1 veśyāsau madanajvālā rūpendhanavivardhitā /
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
ŚTr, 3, 67.2 ko vā vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 3.1 kartavyaduḥkhamārtaṇḍajvālād agdhāntarātmanaḥ /
Bhāratamañjarī
BhāMañj, 1, 184.1 tataḥ sphūrjadviṣajvālā valayena samandiram /
BhāMañj, 1, 188.1 tasminvyālolavisphūrjajjvālālīḍhanabhastale /
BhāMañj, 1, 749.1 tatra pravṛddhasaptārcirjvālāvalayite gṛhe /
BhāMañj, 1, 781.1 ityuktvā dahanajvālākarālaśmaśrumūrdhajaḥ /
BhāMañj, 1, 900.1 tatprabhābhirnabhobhāge jāte jvālājaṭājuṣi /
BhāMañj, 1, 1350.1 jvālāvilolajihvābhirjagadvitrāsayanniva /
BhāMañj, 1, 1351.2 tiraścīnābhirabhito jvālābhiḥ kakubho babhuḥ //
BhāMañj, 1, 1361.2 siṃhānāṃ kesarasaṭā jvālāvalayitā babhuḥ //
BhāMañj, 1, 1365.2 taḍidghanākulaṃ vyoma jvālādhūmavṛtaṃ vanam //
BhāMañj, 1, 1374.2 cakāra tilaśaḥ pārtho jātajvālāśilaṃ śaraiḥ //
BhāMañj, 1, 1380.2 jvālābhirnirvikārābhirharṣamāvedayanniva //
BhāMañj, 1, 1381.2 vitrāsavidrutaṃ vahnirjvālāyatabhujo javāt //
BhāMañj, 5, 465.1 tataḥ kopānalajvālā jaṭābhiriva pūrayan /
BhāMañj, 5, 628.1 tatastadastravalayajvālāvalayitāmbare /
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 6, 419.1 bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ /
BhāMañj, 7, 287.2 rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ //
BhāMañj, 7, 332.2 nigharṣaniḥsṛtajvālākarālamabhavannabhaḥ //
BhāMañj, 7, 463.2 abhyadhāvatpṛthuśarajvālājaṭilakārmukam //
BhāMañj, 7, 499.1 atrāntare śarajvālālīḍhakṣitipakānanam /
BhāMañj, 7, 565.1 śirastrakaṅkaṭāpātiśastrajvālājaṭā babhuḥ /
BhāMañj, 7, 603.1 śarajvālākarālaṃ taṃ karṇapāvakamutkaṭam /
BhāMañj, 7, 620.2 viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ //
BhāMañj, 7, 633.2 taṃ dṛṣṭvā vikaṭājvālaṃ pāṭitānāṃ vyathāravaḥ //
BhāMañj, 7, 656.1 virathaḥ kopahutabhugjvālāvalayitekṣaṇaḥ /
BhāMañj, 7, 673.2 jvālājālajaṭālānām abhūccaṭacaṭāravaḥ //
BhāMañj, 7, 681.2 yasyā jvālāvalīdhāmnā sīmantitamivābhavat //
BhāMañj, 7, 766.1 tasmin āyudhasaṃgharṣajātajvālāśatākule /
BhāMañj, 7, 777.2 astrajvālāvalīcakramekībhūtaṃ samāpatat //
BhāMañj, 7, 786.1 prāduścakre tato ghoraṃ jvālāvalayitāmbaram /
BhāMañj, 8, 202.1 tato raudraṃ sphurajjvālājaṭālaṃ saṃdadhe 'rjunaḥ /
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
BhāMañj, 11, 24.1 hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam /
BhāMañj, 11, 31.2 jvālākulā hemavedī purastātpratyadṛśyata //
BhāMañj, 13, 1731.2 pluṣyatsālalatājālajvālāvalayitāmbaraḥ //
BhāMañj, 18, 11.1 kṣurakaṇṭakakīlograjvālāstambhavibhīṣaṇe /
BhāMañj, 19, 15.2 nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ //
Garuḍapurāṇa
GarPur, 1, 23, 45.2 jvālākṛte trikoṇaṃ ca catuḥkoṭiśatāni ca //
GarPur, 1, 33, 9.1 jvālāmālāpradīptāya sahasrārāya cakṣuṣe /
GarPur, 1, 40, 12.6 oṃ hāṃ jvālāyai namaḥ /
GarPur, 1, 92, 5.1 sahasrādityatulyena jvālāmālograrūpiṇā /
Gītagovinda
GītGov, 4, 18.1 āvāsaḥ vipināyate priyasakhīmālā api jālāyate tāpaḥ api śvasitena dāvadahanajvālākalāpāyate /
Kathāsaritsāgara
KSS, 1, 1, 28.1 tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ /
KSS, 3, 4, 154.2 niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ //
KSS, 5, 2, 100.1 jvalantīm analajvālādhūmavyākulamūrdhajām /
KSS, 5, 2, 106.2 asthilagnānalajvālālolayā nijajihvayā //
KSS, 6, 1, 74.1 tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
Mātṛkābhedatantra
MBhT, 12, 48.1 sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 16.1 kroḍīkṛto hi pāśena viṣajvālāvalīmucā huṃkṛtya /
MṛgT, Vidyāpāda, 1, 28.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 12.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
Narmamālā
KṣNarm, 3, 100.2 palāladahanajvālācapalā diviraśriyaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.1 jvālā hetiḥ śikhā vṛddhā jhalakkā parikīrtitā /
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.2 sphuliṅgolkālātavahnikaṇā jvālolmuke api //
Rasaprakāśasudhākara
RPSudh, 5, 127.1 pradhmāte kharpare jvālā sitā nīlā bhavedyadā /
Rasaratnasamuccaya
RRS, 2, 152.1 kharpare prahṛte jvālā bhavennīlā sitā yadi /
RRS, 3, 19.1 vāsukiṃ karṣatastasya tanmukhajvālayā drutā /
RRS, 8, 59.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
Rasaratnākara
RRĀ, V.kh., 19, 123.1 tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 6, 45.1 ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
RCint, 7, 99.2 bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani //
RCint, 8, 64.1 jvālā ca tasya roddhavyā triphalāyā rasena ca /
RCint, 8, 127.1 vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /
Rasendracūḍāmaṇi
RCūM, 4, 80.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
RCūM, 5, 41.2 pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //
RCūM, 10, 120.1 kharpare'pahṛte jvālā bhavennīlā sitā yadi /
RCūM, 11, 6.2 vāsukiṃ karṣatastasya tanmukhajvālayā drutā //
Rasendrasārasaṃgraha
RSS, 1, 184.2 aruṇābhamadhaḥ pātraṃ tāvajjvālā pradīyate //
Rasārṇava
RArṇ, 4, 50.1 vaṅge jvālā kapotābhā nāge malinadhūmakā /
RArṇ, 4, 51.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
RArṇ, 12, 205.1 kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /
RArṇ, 12, 206.2 sā jvālākartarī caiva śaktirghorasya kartarī //
Skandapurāṇa
SkPur, 8, 31.2 jvālāmālāparikṣiptam arcibhirupaśobhitam //
SkPur, 9, 7.1 jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ /
SkPur, 15, 5.1 tato 'sya netrajo vahnirjvālāmālāsahasravān /
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 3, 285.1 sadoditamahābodhajvālājaṭilatātmani /
TĀ, 4, 264.1 jvālādiliṅgaṃ cānyasya kapālādi tu me nijam /
TĀ, 6, 140.2 brahmāho 'nte kālavahnerjvālā yojanalakṣiṇī //
TĀ, 8, 24.2 daśa koṭyo vibhorjvālā tadardhaṃ śūnyamūrdhvataḥ //
TĀ, 16, 37.1 tasmādāgneyacāreṇa jvālāmālāmucāviśet /
Ānandakanda
ĀK, 1, 14, 6.2 viṣajvālā samutpannā tīvrā lokabhayaṃkarī //
ĀK, 1, 23, 411.2 kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati //
ĀK, 1, 25, 79.2 drāvyadravyanibhā jvālā dṛśyate dhamane yadā //
ĀK, 1, 26, 41.2 pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ //
Āryāsaptaśatī
Āsapt, 2, 529.1 vidyujjvālāvalayitajaladharapiṭharodarād viniryānti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
Gheraṇḍasaṃhitā
GherS, 6, 18.2 dhyāyej jvālāvalīyuktaṃ tejodhyānaṃ tad eva hi //
GherS, 7, 18.2 jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 57.1 jvālāmālī vivṛddhaś ca dṛṣṭvā brahmā vibhāvasum /
Gorakṣaśataka
GorŚ, 1, 98.1 prajvalajjvalanajvālāpuñjam ādityamaṇḍalam /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 5.2 yadā dīpto bhavedvahniḥ śuddhajvālo mahābalaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 75.2 analajvālayā śuddhir gorasasya vidhīyate //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 2, 15.1 vaṃge jvālā kapotābhā nāge malinadhūmakā /
RKDh, 1, 2, 16.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 10, 38.2, 9.0 antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
Rasataraṅgiṇī
RTar, 2, 41.1 yadā tu jvalano jvālākulaḥ śuklasamutthitiḥ /
Rasārṇavakalpa
RAK, 1, 460.1 jvālā gardabhalūtāśca kīṭā duṣṭavraṇā api /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 34.2 vidyujjvālākulā raudrā vidyudagninibhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 17, 11.1 jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 16.2 jvālāmālākulaṃ sarvamabhūdetaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 17, 18.1 viśālatejasā dīptā mahājvālāsamākulāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 25.1 jvālāmālākulaṃ kṛtvā jagatsarvaṃ cidāmakam /
SkPur (Rkh), Revākhaṇḍa, 22, 27.2 jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 22, 28.1 dahyamānāstato daityā agnijvālāsamāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 52.2 agnijvālāhatā gāḍhaṃ kaṃṭhamāliṅgate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 70.1 jvālākalāpabahulaḥ prajvalatyeva pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 106.2 jvālāmālākulaṃ cānyatpatitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 107.1 ardhena prasthitādūrdhvaṃ tasya jvālā divaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 110.2 rudro devaḥ sthitastatra jvālāmālānivārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 129.2 tatra jvālā nadī pārtha prasrutā śivanirmitā //
SkPur (Rkh), Revākhaṇḍa, 39, 7.1 agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī /
SkPur (Rkh), Revākhaṇḍa, 42, 39.1 tāvajjhaṭiti sā kanyā jvālāmālāvibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 48, 56.2 tadā jvālākarālāśca khaḍganārācatomarāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 69.1 cakraṃ vibhīṣaṇaṃ martye jvālāmālāsamanvitam /
SkPur (Rkh), Revākhaṇḍa, 186, 17.1 yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam /
SkPur (Rkh), Revākhaṇḍa, 187, 6.1 tatra tīrthe nṛpaśreṣṭha kuṇḍaṃ jvālāsamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 187, 6.2 yatra sā patitā jvālā śivasya dahataḥ puram //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 24.2 tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /