Occurrences

Vaikhānasaśrautasūtra
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Uḍḍāmareśvaratantra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
Mahābhārata
MBh, 1, 90, 23.1 ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma /
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
Rāmāyaṇa
Rām, Yu, 57, 88.1 sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ /
Matsyapurāṇa
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
Kathāsaritsāgara
KSS, 6, 1, 74.1 tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
Rasaratnākara
RRĀ, V.kh., 19, 123.1 tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
Rasendracintāmaṇi
RCint, 6, 45.1 ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
Rasārṇava
RArṇ, 12, 205.1 kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /
Ānandakanda
ĀK, 1, 23, 411.2 kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati //
ĀK, 1, 26, 41.2 pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /