Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 19, 3.3 timiṅgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā //
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 21, 15.2 mahodadhiḥ satimitimiṃgilastathā mahormimān bahumakaro jhaṣālayaḥ //
MBh, 1, 25, 23.1 taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam /
MBh, 1, 219, 28.3 tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ /
MBh, 3, 61, 108.2 kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām //
MBh, 3, 99, 17.2 praviśya caivodadhim aprameyaṃ jhaṣākulaṃ ratnasamākulaṃ ca //
MBh, 3, 170, 45.2 jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca //
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 5, 34, 63.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 127, 30.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 158, 38.1 śāradvatamahīmānaṃ viviṃśatijhaṣākulam /
MBh, 6, BhaGī 10, 31.2 jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī //
MBh, 7, 13, 13.1 uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām /
MBh, 7, 13, 16.1 cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām /
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 76, 9.1 vimuktau jvalanasparśānmakarāsyājjhaṣāviva /
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 8, 27, 41.1 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam /
MBh, 8, 47, 10.1 mahājhaṣasyeva mukhaṃ prapannāḥ prabhadrakāḥ karṇam abhidravanti /
MBh, 12, 69, 41.2 āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ //
MBh, 12, 83, 38.1 bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām /
MBh, 12, 135, 17.2 sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ //
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
MBh, 12, 289, 16.1 balahīnāśca kaunteya yathā jālagatā jhaṣāḥ /
MBh, 12, 329, 16.3 yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti /