Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhāgavatapurāṇa
Rājanighaṇṭu
Tantrāloka

Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 4.1 śaśvaddha jhaṣa āsa /
Mahābhārata
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 12, 135, 17.2 sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ //
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
Rāmāyaṇa
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Amarakośa
AKośa, 1, 275.2 pṛthuromā jhaṣo matsyo mīno vaisāriṇo 'ṇḍajaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 7.1 taṃ niḥsarantaṃ salilād anudruto hiraṇyakeśo dviradaṃ yathā jhaṣaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 87.1 matsyo vaisāriṇo mīnaḥ pṛthuromā jhaṣo'ṇḍajaḥ /
Tantrāloka
TĀ, 6, 119.1 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /