Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Gūḍhārthadīpikā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā

Mahābhārata
MBh, 12, 220, 78.2 saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā //
MBh, 14, 8, 2.1 vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca /
Rāmāyaṇa
Rām, Ay, 74, 7.2 kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit //
Rām, Utt, 5, 21.3 śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi //
Daśakumāracarita
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
Kirātārjunīya
Kir, 9, 22.2 daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 45.1 śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
Liṅgapurāṇa
LiPur, 1, 42, 17.2 tryakṣaṃ caturbhujaṃ bālaṃ śūlaṭaṅkagadādharam //
LiPur, 1, 71, 58.1 śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān /
LiPur, 1, 76, 30.1 kākapakṣadharaṃ mūrdhnā nāgaṭaṅkadharaṃ haram /
LiPur, 1, 84, 62.2 ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca //
LiPur, 1, 98, 165.1 śūlaṭaṅkagadācakrakuntapāśadharaṃ haram /
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
Matsyapurāṇa
MPur, 135, 37.2 cūrṇyante'bhihatā daityāḥ kācāṣṭaṅkahatā iva //
Śatakatraya
ŚTr, 2, 66.1 kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 9.2 sṛgālolūkaṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ //
Rasamañjarī
RMañj, 6, 122.1 ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam /
Rasaprakāśasudhākara
RPSudh, 4, 77.2 vyoṣavellājyamadhunā ṭaṃkamānena miśritam //
RPSudh, 11, 64.1 ṭaṅkamānaṃ prakartavyaṃ tasyopari ca sūtakam /
RPSudh, 11, 64.2 sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam //
RPSudh, 11, 68.1 vallamātraṃ tato dadyātsārdhaṭaṅke sutāmrake /
RPSudh, 11, 105.1 pāradaṃ ṭaṃkamānaṃ tu lavaṇaṃ dviguṇaṃ tathā /
Rasaratnasamuccaya
RRS, 2, 32.2 tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //
RRS, 2, 94.1 saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /
RRS, 2, 128.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RRS, 5, 17.1 maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /
RRS, 12, 42.1 tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
RRS, 14, 51.1 adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam /
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
Rasaratnākara
RRĀ, R.kh., 6, 8.2 athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //
Rasendracintāmaṇi
RCint, 3, 226.2 kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //
RCint, 5, 1.1 ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /
RCint, 7, 87.2 ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /
Rasendracūḍāmaṇi
RCūM, 10, 42.2 tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //
RCūM, 10, 77.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RCūM, 10, 89.1 saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā /
Rasendrasārasaṃgraha
RSS, 1, 238.1 ṭaṅkaṇaṃ krāmaṇaṣṭaṅgaḥ samyakkṣāraśca pācanaḥ /
RSS, 1, 240.1 naramūtragataṃ ṭaṃgaṃ gavāṃ mūtragataṃ tathā /
RSS, 1, 241.3 evaṃ ṭaṅkaṃ samādāya sarvarogeṣu yojayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
Rasārṇava
RArṇ, 2, 74.2 ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi //
RArṇ, 7, 8.2 sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam //
RArṇ, 7, 121.1 maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /
RArṇ, 11, 191.1 ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /
RArṇ, 15, 51.2 strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //
RArṇ, 17, 92.2 ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 8.1 sarjikṣāraṃ yavakṣāraṃ ṭaṅkakṣārameva ca /
Tantrāloka
TĀ, 2, 38.1 samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ /
TĀ, 4, 80.2 kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate //
Ānandakanda
ĀK, 1, 23, 727.2 kadalīṭaṅkasauvīraṃ kaṇṭakārīrasaplutam //
ĀK, 1, 24, 42.1 strīstanyaṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 26, 71.1 ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 śuddhaḥ sūtaḥ pāradaḥ bhāgadvayamiti ṭaṅkadvayaṃ karṣadvayaṃ tathā gandhakasya śuddhasya dvau bhāgau tayoḥ pāradagandhakayoḥ kajjalikāṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 251.2 triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ /
RKDh, 1, 1, 251.2 triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 9.2 pāradaṣṭaṅka ekasyā dvipalaṃ pītakharparam /
Rasasaṃketakalikā
RSK, 4, 38.1 ṭaṅkārdhaṃ bhakṣayetsarvaśūlaghnaḥ śaṅkhabhāskaraḥ /
RSK, 4, 123.2 ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ //