Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 25.1 sindhūtthaṭaṅkaṇābhyāṃ ca mardayen madhusaṃyutaṃ dolāyantre tataḥ svedyaḥ kṣārāmlalavaṇaiḥ saha /
MuA zu RHT, 2, 17.2, 5.2 kalāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate //
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 2, 18.2, 4.0 bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 5, 7.2, 4.0 na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 9, 7.2, 1.0 punaḥ svarjī sarjikā ṭaṅkaṇaṃ saubhāgyaṃ yavakṣāraḥ pratītaḥ ete kṣārāḥ kṣārasaṃjñikāḥ rasakarmaṇi ityadhyāhāraḥ //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 11, 13.2, 6.0 punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām //
MuA zu RHT, 11, 13.2, 6.0 punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 14, 8.1, 21.0 kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //