Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Rasakāmadhenu
Rasasaṃketakalikā
Yogaratnākara

Rasamañjarī
RMañj, 3, 59.1 turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /
RMañj, 4, 33.1 tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /
RMañj, 6, 29.1 varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca /
Rasaprakāśasudhākara
RPSudh, 1, 134.1 karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /
RPSudh, 5, 21.2 ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //
RPSudh, 5, 73.1 nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā /
RPSudh, 5, 89.1 ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā /
RPSudh, 11, 47.1 sūrakṣāraṃ sadaradaṃ ṭaṅkaṇena samanvitam /
RPSudh, 11, 48.2 sorakṣāraṃ sadaradaṃ ṭaṃkaṇena samanvitam //
Rasaratnasamuccaya
RRS, 2, 19.1 kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RRS, 2, 125.1 lakucadrāvagandhāśmaṭaṅkaṇena samanvitam /
RRS, 5, 31.1 nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /
RRS, 11, 105.2 surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //
RRS, 14, 33.1 carācarāsye sampūrya ṭaṅkaṇena nirudhya ca /
RRS, 16, 107.1 vimardya gandhopalaṭaṃkaṇena saṃbhāvya vārānatha saptajātyāḥ /
Rasaratnākara
RRĀ, R.kh., 7, 20.2 vetasenāmlavargeṇa ṭaṃkaṇena kaṭutrikaiḥ //
RRĀ, R.kh., 7, 52.2 tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam //
RRĀ, R.kh., 8, 27.1 tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /
RRĀ, R.kh., 8, 33.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /
RRĀ, R.kh., 10, 48.1 tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /
RRĀ, V.kh., 4, 10.1 tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /
RRĀ, V.kh., 18, 10.2 ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam //
RRĀ, V.kh., 20, 2.1 śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /
RRĀ, V.kh., 20, 41.2 ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /
RRĀ, V.kh., 20, 44.2 ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //
RRĀ, V.kh., 20, 116.1 bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /
Rasendracintāmaṇi
RCint, 3, 36.2 dviśigrubījamekatra ṭaṅkaṇena samanvitam //
RCint, 3, 180.1 khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle /
RCint, 6, 9.2 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
RCint, 7, 89.2 dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //
RCint, 7, 100.2 ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /
RCint, 8, 40.2 golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //
Rasendracūḍāmaṇi
RCūM, 10, 19.1 abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RCūM, 10, 76.1 lakucadravagandhāśmaṭaṅkaṇena samanvitam /
Rasārṇava
RArṇ, 7, 36.1 mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /
RArṇ, 15, 117.2 mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //
Ānandakanda
ĀK, 1, 14, 26.2 tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam //
ĀK, 1, 24, 110.1 mardayeddinamekaṃ vā ṭaṅkaṇena samanvitam /
ĀK, 2, 1, 94.2 vetasenāmlavargeṇa ṭaṅkaṇena kaṭutrikaiḥ //
ĀK, 2, 1, 107.1 ṭaṅkaṇenāmlavargeṇa kaṭukatritayena vā /
ĀK, 2, 2, 43.2 yavaciñcārajovṛkṣabhallātaiṣṭaṅkaṇena ca //
ĀK, 2, 3, 11.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
Rasakāmadhenu
RKDh, 1, 5, 50.1 khaṇḍākāraṃ tādṛśaṃ ṭaṃkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle /
Rasasaṃketakalikā
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
Yogaratnākara
YRā, Dh., 399.1 turyāṃśaṭaṅkaṇenaiva kṣudramatsyaiḥ samaṃ punaḥ /