Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 44.43 tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 126.5 adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate /
LAS, 2, 126.5 adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 136.7 sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati /
LAS, 2, 170.19 punaraparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayornipatya praśnān paripṛcchanti /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.21 tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
LAS, 2, 170.23 yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante /
LAS, 2, 170.25 sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
LAS, 2, 170.28 punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām /
LAS, 2, 170.29 yadi punarmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt /
LAS, 2, 170.30 tatkasya hetoḥ yaduta adhiṣṭhānānadhiṣṭhitatvāt /
LAS, 2, 170.31 tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante /
LAS, 2, 170.33 evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam //
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
LAS, 2, 171.2 etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānairadhitiṣṭhanti /
LAS, 2, 172.2 adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam /