Occurrences

Atharvaveda (Śaunaka)
Vasiṣṭhadharmasūtra
Mahābhārata
Bodhicaryāvatāra
Divyāvadāna
Laṅkāvatārasūtra
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Spandakārikā
Tantrasāra
Śivasūtravārtika

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 4.1 vilohito adhiṣṭhānācchakno vindati gopatim /
AVŚ, 12, 4, 5.1 pador asyā adhiṣṭhānād viklindur nāma vindati /
Vasiṣṭhadharmasūtra
VasDhS, 19, 14.1 adhiṣṭhānān na nīhāraḥ svārthānām //
Mahābhārata
MBh, 9, 60, 14.1 amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca /
MBh, 12, 294, 36.2 adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam //
MBh, 12, 295, 14.2 adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam //
Bodhicaryāvatāra
BoCA, 6, 101.2 buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama //
Divyāvadāna
Divyāv, 18, 337.1 tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 420.1 paścād bāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṃ puṣpāṇi paryeṣamāṇaḥ paryaṭati na caikapuṣpamāsādayati //
Divyāv, 18, 611.1 tatastenādhiṣṭhānajanena tacchrutvā tadadhiṣṭhānānnirvāsitaḥ //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Laṅkāvatārasūtra
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 2, 126.5 adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate /
LAS, 2, 136.7 sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati /
Sāṃkhyakārikā
SāṃKār, 1, 17.1 saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 16.0 adhiṣṭhānāt //
SKBh zu SāṃKār, 17.2, 18.0 tathātmādhiṣṭhānāccharīram iti //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2 tathā svātmanyadhiṣṭhānāt sarvatraivaṃ bhaviṣyati //
Tantrasāra
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 15.0 adhiṣṭhānam adhiṣṭhātrī tadadhiṣṭhānato nṛṇām //