Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Skandapurāṇa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 8, 10, 29.2 tasyās takṣako vaiśāleyo vatsa āsīd alābupātraṃ pātraṃ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
Kauśikasūtra
KauśS, 4, 4, 1.0 brāhmaṇo jajña iti takṣakāyāñjaliṃ kṛtvā japann ācamayatyabhyukṣati //
KauśS, 4, 5, 1.0 dadir hīti takṣakāyetyuktam //
KauśS, 4, 8, 20.0 indrasya prathama iti takṣakāyety uktam //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
Mahābhārata
MBh, 1, 3, 119.2 ete kuṇḍale takṣako nāgarājaḥ prārthayati /
MBh, 1, 3, 120.3 na māṃ śaktas takṣako nāgarājo dharṣayitum iti //
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 31, 5.2 airāvatastakṣakaśca karkoṭakadhanaṃjayau //
MBh, 1, 37, 13.1 taṃ pāpam atisaṃkruddhastakṣakaḥ pannagottamaḥ /
MBh, 1, 37, 14.3 no cet tatastakṣako 'pi yāsyate yamamandiram //
MBh, 1, 37, 19.1 saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ /
MBh, 1, 38, 19.2 takṣakaḥ saptarātreṇa mṛtyuste vai bhaviṣyati //
MBh, 1, 38, 32.2 takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam //
MBh, 1, 38, 34.1 taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi /
MBh, 1, 38, 36.3 takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati //
MBh, 1, 38, 38.1 takṣaka uvāca /
MBh, 1, 38, 38.2 ahaṃ sa takṣako brahmaṃstaṃ dhakṣyāmi mahīpatim /
MBh, 1, 39, 1.1 takṣaka uvāca /
MBh, 1, 39, 2.4 evam uktastakṣakeṇa kāśyapaḥ punar abravīt //
MBh, 1, 39, 11.2 uvāca takṣako brahmann etad atyadbhutaṃ tvayi //
MBh, 1, 39, 17.1 takṣaka uvāca /
MBh, 1, 39, 18.2 takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ /
MBh, 1, 39, 19.5 ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau /
MBh, 1, 39, 19.7 labdhvā vittaṃ munivarastakṣakād yāvad īpsitam //
MBh, 1, 39, 20.2 jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam //
MBh, 1, 39, 21.1 atha śuśrāva gacchan sa takṣako jagatīpatim /
MBh, 1, 39, 23.2 phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ //
MBh, 1, 39, 24.1 takṣaka uvāca /
MBh, 1, 39, 25.2 te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ /
MBh, 1, 39, 31.2 takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet //
MBh, 1, 39, 33.1 hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ /
MBh, 1, 39, 33.4 adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ //
MBh, 1, 40, 3.2 takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ //
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 46, 10.2 taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati /
MBh, 1, 46, 12.5 takṣakastvāṃ mahārāja tejasā sādayiṣyati //
MBh, 1, 46, 13.2 yatto 'bhavat paritrastastakṣakāt pannagottamāt //
MBh, 1, 46, 15.1 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā /
MBh, 1, 46, 16.3 takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai //
MBh, 1, 46, 18.1 takṣaka uvāca /
MBh, 1, 46, 18.3 ahaṃ sa takṣako brahman paśya me vīryam adbhutam /
MBh, 1, 46, 18.5 ityuktvā takṣakastatra so 'daśad vai vanaspatim /
MBh, 1, 46, 18.8 tatastaṃ lobhayāmāsa kāmaṃ brūhīti takṣakaḥ /
MBh, 1, 46, 18.9 sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ /
MBh, 1, 46, 21.2 labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam //
MBh, 1, 46, 22.1 tasmin pratigate vipre chadmanopetya takṣakaḥ /
MBh, 1, 46, 25.9 yad vṛkṣaṃ jīvayāmāsa kāśyapastakṣakeṇa vai /
MBh, 1, 46, 25.13 takṣakaḥ saṃhataviṣo loke yāsyati hāsyatām /
MBh, 1, 46, 31.2 yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca //
MBh, 1, 46, 36.1 anantaram ahaṃ manye takṣakāya durātmane /
MBh, 1, 46, 40.1 mahān atikramo hyeṣa takṣakasya durātmanaḥ /
MBh, 1, 47, 3.1 yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān /
MBh, 1, 47, 4.2 takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam //
MBh, 1, 47, 8.2 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam /
MBh, 1, 48, 14.1 takṣakastu sa nāgendraḥ puraṃdaraniveśanam /
MBh, 1, 48, 16.1 tam indraḥ prāha suprīto na tavāstīha takṣaka /
MBh, 1, 51, 2.5 sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram //
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 51, 4.2 yathā cedaṃ karma samāpyate me yathā ca nastakṣaka eti śīghram /
MBh, 1, 51, 5.3 indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ /
MBh, 1, 51, 8.2 indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ vibhāvasor na tu mucyeta nāgaḥ /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 51, 11.1 indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ /
MBh, 1, 51, 11.3 na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā /
MBh, 1, 51, 11.5 janamejayena rājñā tu coditastakṣakaṃ prati /
MBh, 1, 51, 11.6 hotā juhāva tatrasthaṃ takṣakaṃ pannagaṃ tathā /
MBh, 1, 51, 11.7 hūyamāne tathā caiva takṣakaḥ sapuraṃdaraḥ /
MBh, 1, 51, 11.10 hitvā tu takṣakaṃ trastaḥ svam eva bhavanaṃ yayau /
MBh, 1, 51, 11.11 indre gate tu nāgendrastakṣako bhayamohitaḥ /
MBh, 1, 51, 12.2 ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa /
MBh, 1, 51, 16.2 patiṣyamāṇe nāgendre takṣake jātavedasi /
MBh, 1, 52, 7.1 takṣakasya kule jātān pravakṣyāmi nibodha tān /
MBh, 1, 52, 9.2 ete takṣakajā nāgāḥ praviṣṭā havyavāhanam //
MBh, 1, 53, 3.2 na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ //
MBh, 1, 53, 4.3 na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ //
MBh, 1, 59, 40.1 śeṣo 'nanto vāsukiśca takṣakaśca bhujaṃgamaḥ /
MBh, 1, 90, 23.1 ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma /
MBh, 1, 114, 60.2 kacchapaścāpakuṇḍaśca takṣakaśca mahoragaḥ //
MBh, 1, 214, 17.13 ālayaṃ pannagendrasya takṣakasya mahātmanaḥ /
MBh, 1, 215, 7.1 vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā /
MBh, 1, 218, 4.1 takṣakastu na tatrāsīt sarparājo mahābalaḥ /
MBh, 1, 218, 5.1 aśvasenastu tatrāsīt takṣakasya suto balī /
MBh, 1, 219, 13.1 na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ /
MBh, 1, 219, 35.1 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt /
MBh, 2, 9, 8.1 vāsukistakṣakaścaiva nāgaścairāvatastathā /
MBh, 4, 2, 20.18 roṣāmarṣasamāyukto bhujaṃgānāṃ ca takṣakaḥ /
MBh, 5, 101, 9.1 vāsukistakṣakaścaiva karkoṭakadhanaṃjayau /
MBh, 5, 107, 19.2 takṣakeṇa ca nāgena tathaivairāvatena ca //
MBh, 6, 103, 15.1 yathā ghoro mahānāgastakṣako vai viṣolbaṇaḥ /
MBh, 7, 149, 26.1 pāvakāmbunidhī bhūtvā punar garuḍatakṣakau /
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 63, 36.1 vāsukiś citrasenaś ca takṣakaś copatakṣakaḥ /
MBh, 8, 65, 39.2 dhanaṃjayas te nyapatan pṛthivyāṃ mahāhayas takṣakaputrapakṣāḥ //
MBh, 15, 43, 14.1 kathaṃcit takṣako muktaḥ satyatvāt tava pārthiva /
MBh, 16, 5, 14.1 karkoṭako vāsukistakṣakaśca pṛthuśravā varuṇaḥ kuñjaraśca /
Rāmāyaṇa
Rām, Ār, 30, 13.2 takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ //
Rām, Yu, 7, 8.2 vāsukistakṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ //
Agnipurāṇa
AgniPur, 19, 16.2 kādraveyāḥ sahasraṃ tu śeṣavāsukitakṣakāḥ //
AgniPur, 19, 26.2 sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 73.2 api takṣakadaṣṭānāṃ pānam etat sukhapradam //
Harivaṃśa
HV, 3, 87.1 teṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ /
HV, 4, 7.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam //
HV, 6, 22.1 nāgaiś ca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam /
Kirātārjunīya
Kir, 17, 24.2 bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya //
Kūrmapurāṇa
KūPur, 1, 40, 10.1 vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṅgavaḥ /
KūPur, 1, 42, 20.1 virocanahiraṇyākṣatakṣakādyaiśca sevitam /
Liṅgapurāṇa
LiPur, 1, 50, 15.2 takṣake caiva śailendre catvāryāyatanāni ca //
LiPur, 1, 52, 45.2 sarve nāgāś ca niṣadhe śeṣavāsukitakṣakāḥ //
LiPur, 1, 55, 28.1 takṣakaś ca tathā nāga elāpatras tathā dvijāḥ /
LiPur, 1, 55, 49.2 ṛṣiratrirvasiṣṭhaś ca takṣako nāga eva ca //
LiPur, 1, 58, 11.2 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamugravīryam //
LiPur, 1, 63, 35.2 dhanañjayamahānīlapadmāśvataratakṣakāḥ //
LiPur, 1, 82, 54.1 anantaḥ kulikaścaiva vāsukistakṣakastathā /
Matsyapurāṇa
MPur, 6, 39.2 dhanaṃjayamahānīlapadmāśvataratakṣakāḥ //
MPur, 8, 7.1 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa /
MPur, 10, 19.2 alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat //
MPur, 47, 130.2 kavaye rājavṛkṣāya takṣakakrīḍanāya ca //
MPur, 49, 6.2 auceyorjvalanā nāma bhāryā vai takṣakātmajā //
MPur, 114, 83.1 sarve nāgā niṣevante śeṣavāsukitakṣakāḥ /
MPur, 133, 33.1 padmadvayaṃ takṣakaśca karkoṭakadhanaṃjayau /
MPur, 154, 444.2 karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam //
MPur, 163, 56.1 vāsukistakṣakaścaiva karkoṭakadhanaṃjayau /
Nāṭyaśāstra
NāṭŚ, 1, 94.1 pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ /
Suśrutasaṃhitā
Su, Ka., 4, 5.2 asaṃkhyā vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ //
Su, Ka., 5, 68.1 eṣo 'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya /
Su, Ka., 6, 7.2 eṣa takṣakamukhyānām api darpāṅkuśo 'gadaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Varāhapurāṇa
VarPur, 27, 14.1 rudro'pi vāsukiṃ dhyātvā takṣakaṃ ca dhanaṃjayam /
Viṣṇupurāṇa
ViPur, 1, 17, 38.2 ityuktās tena te sarpāḥ kuhakās takṣakādayaḥ /
ViPur, 1, 21, 21.1 teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ /
ViPur, 2, 10, 7.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
Viṣṇusmṛti
ViSmṛ, 51, 8.1 takṣakānnaṃ carmakartuś ca //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 28.1 takṣakādātmano mṛtyuṃ dvijaputropasarjitāt /
BhāgPur, 1, 18, 2.1 brahmakopotthitādyastu takṣakāt prāṇaviplavāt /
BhāgPur, 1, 18, 37.1 iti laṅghitamaryādaṃ takṣakaḥ saptame 'hani /
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 1, 19, 4.2 sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam //
BhāgPur, 1, 19, 15.2 dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṃ gāyata viṣṇugāthāḥ //
BhāgPur, 4, 18, 22.1 tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam /
Bhāratamañjarī
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 61.3 bhikṣurūpo jahārāśu kuṇḍale kila takṣakaḥ //
BhāMañj, 1, 62.1 sa praviśyātha pātālaṃ takṣakānveṣaṇodyataḥ /
BhāMañj, 1, 66.1 bhītastatastakṣako 'smai dadau te ratnakuṇḍale /
BhāMañj, 1, 71.2 yayau takṣakavaireṇa rājānaṃ janamejayam //
BhāMañj, 1, 73.1 sa te parīkṣijjanakastakṣakeṇa durātmanā /
BhāMañj, 1, 171.1 sphūrjadviṣastakṣakāgniḥ saptāhenaiva dhakṣyate /
BhāMañj, 1, 174.1 saptame 'hani samāpte takṣako vidhicoditaḥ /
BhāMañj, 1, 176.2 ahaṃ sa takṣako nāma mā jetuṃ kaḥ pragalbhate //
BhāMañj, 1, 179.1 tatpratyadhāddhanaṃ tasmai nivartasveti takṣakaḥ /
BhāMañj, 1, 180.2 takṣakastāpasākārānsarpānrājñe vyasarjayat //
BhāMañj, 1, 183.1 kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam /
BhāMañj, 1, 183.2 iti bruvāṇaṃ sacivāstakṣakastamaveṣṭayat //
BhāMañj, 1, 190.2 sureśaṃ śaraṇaṃ yāte mantrakṛṣṭe ca takṣake //
BhāMañj, 1, 191.1 sendraṃ takṣakamākṛṣya nipātayataḥ pāvake /
BhāMañj, 1, 194.1 tato mantrabalāt traste takṣake vajriṇā saha /
BhāMañj, 1, 1329.1 takṣako nivasatyatra śakrasya dayitaḥ sakhā /
BhāMañj, 1, 1367.1 prāgeva ca kurukṣetraprayāte takṣake bhayāt /
BhāMañj, 1, 1376.2 takṣakaste suhṛnnātra sthito yuddhena kiṃ vṛthā //
BhāMañj, 1, 1381.1 bhavanāttakṣakasyātha mayaṃ daityendramutthitam /
BhāMañj, 19, 30.2 dhṛtarāṣṭraṃ ca dogdhāraṃ kṛtvā vatsaṃ ca takṣakam //
Garuḍapurāṇa
GarPur, 1, 6, 60.2 teṣāṃ prādhānā bhūteśaśeṣavāsukitakṣakāḥ //
GarPur, 1, 19, 6.2 śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ //
GarPur, 1, 58, 10.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
GarPur, 1, 129, 28.1 vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ /
GarPur, 1, 129, 30.2 kālīyaṃ takṣakaṃ caiva piṅgalaṃ māsi māsi ca //
GarPur, 1, 137, 18.1 durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ /
Hitopadeśa
Hitop, 2, 16.5 takṣakeṇāpi daṣṭasya āyur marmāṇi rakṣati //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 65.1 ananto vāsukiḥ padmo mahāpadmo'pi takṣakaḥ /
Skandapurāṇa
SkPur, 21, 35.1 mṛtyupāśograhastāya takṣakabrahmasūtriṇe /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 45.2 takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 161, 2.1 vāsukistakṣako ghoraḥ sārpa airāvatastathā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 58.2 yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt //