Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Mṛgendraṭīkā

Atharvaveda (Śaunaka)
AVŚ, 10, 6, 3.1 yat tvā śikvaḥ parāvadhīt takṣā hastena vāsyā /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 6.0 hvayanti takṣāṇaṃ saparaśum //
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 5.10 saṃ takṣā hanti cakrī vo na sīsarīdata /
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 3.2 yat takṣaṇaśastraṃ tat takṣā //
BhārŚS, 7, 7, 11.1 uparasaṃmitaṃ khātvā yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
Gopathabrāhmaṇa
GB, 1, 2, 21, 21.0 tasya takṣāṇas tanūṃ jyeṣṭhāṃ dakṣiṇāṃ niramimata //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.19 saṃ takṣā hanti cakriṇo na sīsaridataḥ /
Kauśikasūtra
KauśS, 9, 6, 8.1 sraktiṣu vāsukaye citrasenāya citrarathāya takṣopatakṣābhyām iti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 5.0 ājyaśeṣam ādāya satakṣā gacchati //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 2.0 takṣopatakṣābhyām ity abhitaḥ //
Kāṭhakasaṃhitā
KS, 12, 10, 9.0 sa takṣāṇaṃ tiṣṭhantam abravīt //
KS, 12, 10, 11.0 tasya takṣopādrutya paraśunā śīrṣāṇy achinat //
KS, 12, 10, 12.0 tasmāt takṣṇaś śiro dhṛtam //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 9.0 sa takṣāṇaṃ tiṣṭhantam abravīt //
MS, 2, 4, 1, 11.0 tasya takṣopaskandya paraśunā śīrṣāṇy achinat //
MS, 2, 4, 1, 12.0 tasmāt takṣṇe śiro dhṛtam //
MS, 2, 6, 5, 21.0 vaiṣṇavas trikapālas takṣarathakārayor gṛhe //
MS, 2, 9, 5, 3.0 namas takṣabhyo rathakārebhyaś ca vo namaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 6.0 hutaśeṣam sruvaṃ cādāya takṣṇe śastraṃ pradāya gacchanti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 3.1 kadaryadīkṣitabaddhāturasomavikrayitakṣarajakaśauṇḍikasūcakavārdhuṣikacarmāvakṛntānām //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 1.1 yat te śociḥ parāvadhīt takṣā hastena vāsyā /
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 13.2 takṣā śastram //
ĀpŚS, 7, 9, 9.1 agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidhāya yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
ĀpŚS, 18, 10, 17.1 vaiṣṇavaṃ trikapālaṃ trayodaśaṃ takṣarathakārayor gṛhe //
ĀpŚS, 18, 10, 19.1 takṣṇo rathakārasya vety eke //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
Ṛgveda
ṚV, 9, 112, 1.2 takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 95.0 grāmakauṭābhyāṃ ca takṣṇaḥ //
Mahābhārata
MBh, 5, 9, 25.1 abhitastatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ /
MBh, 5, 9, 26.1 takṣovāca /
MBh, 5, 9, 28.1 takṣovāca /
MBh, 5, 9, 29.2 aham indro devarājastakṣan viditam astu te /
MBh, 5, 9, 29.3 kuruṣvaitad yathoktaṃ me takṣanmā tvaṃ vicāraya //
MBh, 5, 9, 30.1 takṣovāca /
MBh, 5, 9, 32.1 adyāpi cāham udvignastakṣann asmād bibhemi vai /
MBh, 5, 9, 33.2 eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam //
MBh, 5, 9, 34.2 etacchrutvā tu takṣā sa mahendravacanaṃ tadā /
MBh, 5, 9, 39.2 jagāma tridivaṃ hṛṣṭastakṣāpi svagṛhān yayau //
MBh, 12, 37, 22.1 takṣṇaś carmāvakartuśca puṃścalyā rajakasya ca /
MBh, 13, 48, 13.2 brāhmaṇair apratigrāhyastakṣā sa vanajīvanaḥ //
Manusmṛti
ManuS, 4, 210.1 stenagāyanayoś cānnaṃ takṣṇo vārddhuṣikasya ca /
ManuS, 10, 107.2 bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 196.1 rumaṇvatā tu takṣāṇaḥ saṃnipātya pracoditāḥ /
BKŚS, 5, 229.1 tava pukvasako nāma takṣāsti kuśalaḥ kila /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 4.14 ekānte ca takṣatakṣaṇasthānam anyāsāṃ ca krīḍānām /
Kūrmapurāṇa
KūPur, 2, 17, 4.1 rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ /
Matsyapurāṇa
MPur, 138, 44.2 takṣayāmāsa vai takṣā candanaṃ gandhado yathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 48.1 rathādyavayavā nānātakṣanirmāpitā api /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //