Occurrences

Kauśikasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
Arthaśāstra
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Carakasaṃhitā
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Indr., 2, 13.1 tadyathā candanaṃ kuṣṭhaṃ tagarāguruṇī madhu /
Mahābhārata
MBh, 13, 107, 80.1 priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca /
Rāmāyaṇa
Rām, Ay, 88, 24.1 kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 28.2 bhūnimbanimbakaṭukātagarāguruvatsakam //
AHS, Sū., 15, 43.1 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ /
AHS, Sū., 22, 21.1 kālīyakatilośīramāṃsītagarapadmakam /
AHS, Śār., 2, 49.1 śārivākuṣṭhatagarajīvakarṣabhasaindhavaiḥ /
AHS, Cikitsitasthāna, 1, 137.1 vīryoṣṇairuṣṇasaṃsparśais tagarāgurukuṅkumaiḥ /
AHS, Cikitsitasthāna, 21, 79.1 sthauṇeyatagaradhyāmavacāmadanakaplavaiḥ /
AHS, Utt., 2, 19.1 tadvat tagarapṛthvīkāsuradārukaliṅgakān /
AHS, Utt., 2, 53.2 vacāvayaḥsthātagarakāyasthācorakaiḥ śṛtam //
AHS, Utt., 3, 50.2 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ //
AHS, Utt., 5, 19.3 dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ /
AHS, Utt., 5, 33.2 śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ //
AHS, Utt., 16, 53.2 abhayārasapiṣṭaṃ vā tagaraṃ pillanāśanam //
AHS, Utt., 34, 63.2 mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ //
AHS, Utt., 35, 24.1 añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā /
AHS, Utt., 36, 68.1 sakṣaudravyoṣatagarā ghnanti rājīmatāṃ viṣam /
AHS, Utt., 37, 34.1 pārāvataśakṛt pathyā tagaraṃ viśvabheṣajam /
Divyāvadāna
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Kāmasūtra
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
KāSū, 7, 1, 1.4 tagarakuṣṭhatālīsapatrakānulepanaṃ subhagaṃkaraṇam /
KāSū, 7, 1, 1.9 tānyeva tagaratālīsatamālapatrayuktāny anulepanam /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati //
Suśrutasaṃhitā
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 3, 60.1 elāmaṃśumatīṃ patraṃ jīvakaṃ tagaraṃ tathā /
Su, Cik., 4, 24.2 kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 15, 32.2 māṃsīṃ śaileyakaṃ patraṃ tagaraṃ sārivāṃ vacām //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 1, 53.2 candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupattrikā //
Su, Ka., 2, 47.1 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ /
Su, Ka., 5, 66.2 kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ //
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 6, 9.2 priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam //
Su, Ka., 6, 14.1 candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam /
Su, Ka., 8, 49.1 kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam /
Su, Ka., 8, 52.1 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe /
Su, Utt., 62, 27.2 tagaratriphalāhiṅguvājigandhāmaradrumaiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 39.0 tagaraguḍūcīmadhuphāṇitakṣīrakṣāralavaṇāni ceti vamanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 24.0 madhukapadmakamañjiṣṭhāsārivāmustāpunnāganāgakeśarailavālukasuvarṇatva ktamālapattrapṛthvīkāhareṇulākṣāśatapuṣpāśallakīśarkarādamanakamarubakanyagrodhodumbarāśvatthaplakṣarodhratvakpadmotpalāni sarvagandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 78.1 śalyakaiḍaryavṛkṣaḥ syāc chardanas tagaraḥ phalam /
AṣṭNigh, 1, 179.1 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ /
AṣṭNigh, 1, 185.2 bahiṣṭhaṃ tagaraṃ vakraṃ nataṃ kālānusāri ca //
AṣṭNigh, 1, 307.2 trapusaṃ trapusaṃjñaṃ ca tagaraṃ rūpyaśatrukaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 51.1 tagaraṃ kuṭilaṃ vakraṃ dīnaṃ jihmaṃ nataṃ śaṭham /
DhanvNigh, Candanādivarga, 52.1 tagaraṃ syāt kaṣāyoṣṇaṃ snigdhaṃ doṣatrayapraṇut /
Garuḍapurāṇa
GarPur, 1, 120, 5.2 dadhiprāśo dantakāṣṭhaṃ tagaraṃ śrīmukhīṃ yajet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 143.2 tagaraḥ karahāṭaśca śalyako viṣapuṣpakaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 145.1 tagare kālānusāryaṃ cakrākhyo madhuro nṛpaḥ /
Rasamañjarī
RMañj, 9, 26.1 candanaṃ tagaraṃ kuṣṭhaṃ priyaṅguṃ nāgakeśaram /
RMañj, 9, 59.2 utpalaṃ tagaraṃ kuṣṭhaṃ yaṣṭīmadhu sacandanam //
Rasaratnasamuccaya
RRS, 10, 90.1 tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /
Rasaratnākara
RRĀ, R.kh., 3, 38.1 tagaraṃ śūraṇaṃ muṇḍī mayaṅkā potakokilam /
RRĀ, Ras.kh., 7, 56.1 pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā /
Rasendracintāmaṇi
RCint, 4, 22.0 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //
Rasendracūḍāmaṇi
RCūM, 9, 25.1 tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā /
Rasendrasārasaṃgraha
RSS, 1, 160.1 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāśca /
Rasārṇava
RArṇ, 15, 158.1 srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /
Rājanighaṇṭu
RājNigh, Kar., 6.2 tagaraṃ damanadvandvaṃ tulasī maruvo dvidhā //
RājNigh, Kar., 141.1 tagaraṃ kuṭilaṃ vakraṃ vinamraṃ kuñcitaṃ natam /
RājNigh, Kar., 143.1 tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam /
RājNigh, Ekārthādivarga, Ekārthavarga, 15.1 tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 45.2 puṣpāntare rājakanyā pārthive tagaraṃ tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 19.2 madane kuṭile caiva tagaraṃ cātha raktikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 20.2 tagare'tha yavāhvāyāṃ yavakṣāraṃ yavāsikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 40.2 mañjiṣṭhā tagare bhaṇḍī tūccaṭā guñjamustayoḥ //
RājNigh, Ekārthādivarga, Tryarthāḥ, 52.2 sa śamaṃ jāyate tīkṣṇaṃ tagare ca praśasyate //
Sarvāṅgasundarā
Ānandakanda
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 16, 45.1 hareṇustagaraṃ lākṣā nakhaṃ sthauṇeyakaṃ murā /
ĀK, 1, 24, 149.1 srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 244.1 tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 20.0 tagarādibhiśca tadvāramekaṃ bhāvayet //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 28.1 kālānusāryaṃ tagaraṃ kuṭilaṃ nahuṣaṃ natam /
BhPr, 6, Karpūrādivarga, 29.1 tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
Uḍḍāmareśvaratantra
UḍḍT, 1, 63.2 kuṅkumaṃ bhadramustaṃ ca tagaraṃ kṛṣṇam eva ca //
UḍḍT, 2, 12.1 uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
UḍḍT, 2, 50.3 candanaṃ tagaraṃ kuṣṭhaṃ priyaṅgunāgakesaram //
UḍḍT, 9, 8.1 tagaraṃ pippalīmūlaṃ meṣaśṛṅgī kaṇā jaṭā /
UḍḍT, 9, 16.3 tagarajaṃ caiṣāṃ cūrṇaṃ kṣiptaṃ vimohane //
UḍḍT, 11, 2.1 māṃsī candanamustā ca tagaraṃ nāgakesaram /