Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 5, 49.2 ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva //
BCar, 12, 108.2 bhaktyāvanataśākhāgrair dattahastastaṭadrumaiḥ //
Mahābhārata
MBh, 1, 32, 3.2 gokarṇe puṣkarāraṇye tathā himavatastaṭe //
MBh, 1, 114, 11.22 putrasnehāt tataḥ pāṇḍur abhyadhāvad girestaṭam //
MBh, 1, 119, 21.3 kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 44, 32.1 mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ /
MBh, 3, 146, 66.2 skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam //
MBh, 3, 179, 14.1 ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām /
MBh, 9, 35, 24.2 tathā kūpo 'vidūre 'bhūt sarasvatyāstaṭe mahān //
MBh, 9, 36, 3.2 subhūmikaṃ tato 'gacchat sarasvatyāstaṭe vare //
MBh, 9, 36, 8.2 subhūmiketi vikhyātā sarasvatyāstaṭe vare //
MBh, 9, 36, 20.3 sarasvatyāstaṭe jātaṃ nagaṃ tāladhvajo balī //
MBh, 12, 274, 6.1 tatra devo giritaṭe hemadhātuvibhūṣite /
MBh, 12, 314, 23.2 vivikte parvatataṭe pārāśaryo mahātapāḥ /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 18, 25.3 sarasvatyāstaṭe tuṣṭo manoyajñena pāṇḍava //
MBh, 13, 127, 17.1 tatra devo giritaṭe divyadhātuvibhūṣite /
Rāmāyaṇa
Rām, Bā, 21, 9.1 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe /
Rām, Ay, 95, 32.1 tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt /
Rām, Ki, 2, 7.2 jagmur giritaṭāt tasmād anyac chikharam uttamam //
Rām, Ki, 6, 9.1 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam /
Rām, Ki, 12, 16.2 niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva //
Rām, Ki, 12, 36.1 tato giritaṭe jātām utpāṭya kusumāyutām /
Rām, Yu, 61, 36.1 sa parvatataṭāgrasthaḥ pīḍayan parvatottamam /
Rām, Utt, 13, 25.1 tato 'ham anyad vistīrṇaṃ gatvā tasya girestaṭam /
Saundarānanda
SaundĀ, 9, 6.1 idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam /
Agnipurāṇa
AgniPur, 6, 35.1 vāstupūjāṃ tataḥ kṛtvā sthitā mandākinītaṭe /
AgniPur, 6, 45.1 pitaraṃ tailadroṇisthaṃ saṃskṛtya sarayūtaṭe /
AgniPur, 7, 3.1 janasthāne pañcavaṭyāṃ sthito godāvarītaṭe /
Amarakośa
AKośa, 1, 266.1 kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu /
AKośa, 1, 267.1 dvīpo 'striyāmantarīpaṃ yadantarvāriṇastaṭam /
Amaruśataka
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
AmaruŚ, 1, 22.1 tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyate /
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
AmaruŚ, 1, 89.1 tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ /
Bhallaṭaśataka
BhallŚ, 1, 63.2 mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 14.2 taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam //
BKŚS, 3, 71.2 taṭaṃ śivataḍāgasya citravṛttāntam ānayat //
BKŚS, 5, 120.1 te māṃ taṭastham ālokya puñjībhūya sasaṃbhramāḥ /
BKŚS, 8, 16.1 lalāṭataṭavinyastamṛdutāmrāṅgulidvayam /
BKŚS, 8, 24.1 sukhaṃ vihitasaṃbhāre nadītaṭaniveśite /
BKŚS, 11, 83.1 tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe /
BKŚS, 18, 255.2 daivāt phalakam ālambya prāpaṃ toyanidhes taṭam //
BKŚS, 18, 288.1 śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ /
BKŚS, 18, 326.2 bahunāvikayā nāvā taṭād ānīyatām iha //
BKŚS, 18, 337.2 cetaye yāvad ātmānaṃ loṭantam udadhes taṭe //
BKŚS, 18, 363.2 pravartitāni sattrāṇi velātaṭapureṣu ca //
BKŚS, 18, 429.2 taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā //
BKŚS, 18, 442.1 vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe /
BKŚS, 18, 442.2 arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ //
BKŚS, 18, 484.1 taṃ ca deśaṃ parikramya prāpya viṣṇupadītaṭam /
BKŚS, 18, 508.1 tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ /
BKŚS, 18, 517.1 sarittaṭopakaṇṭhe ca kadalīkānanāvṛtam /
BKŚS, 18, 655.1 bhraṣṭena vahanabhraṃśād bhrāmyatā jaladhes taṭe /
BKŚS, 18, 666.2 ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam //
BKŚS, 18, 684.1 asty ahaṃ vahanād bhraṣṭā bhrāmyantī jaladhes taṭe /
BKŚS, 20, 79.2 prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe //
BKŚS, 20, 322.1 sa cāvaṭataṭastho mām ājñayānugṛhītavān /
BKŚS, 20, 381.2 dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram //
BKŚS, 21, 56.1 asti sindhutaṭe grāmo brahmasthalakanāmakaḥ /
BKŚS, 21, 94.2 gaṅgātaṭam upāgacchat tīrthopāsanakāmyayā //
BKŚS, 22, 8.2 prāptavantau parāvṛtya samudrataṭapattanam //
BKŚS, 22, 90.1 siprātaṭe niviṣṭaṃ ca janyāvāsakam āvasat /
BKŚS, 22, 262.1 evamādi tam uktvāsau gatvā siprāsarittaṭam /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 3, 13.5 so 'pi lalāṭataṭacumbadañjalipuṭaḥ savinayamalapat //
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 32.0 asyāścaritārthaṃ stanataṭaṃ gāḍhāliṅganaiḥ sadṛśatarasya sahacarasya ca iti //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 62.0 yāte ca dinatraye astagiriśikharagairikataṭasādhāraṇachāyatejasi //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
Divyāvadāna
Divyāv, 1, 91.0 so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 103.1 evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 229.1 yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ //
Harivaṃśa
HV, 21, 6.1 vane caitrarathe ramye tathā mandākinītaṭe /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 96.1 ekasmiṃśca śucau śilātalasanāthe taṭalatāmaṇḍape gṛhabuddhiṃ babandha //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 7.1 dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ /
Kir, 7, 36.1 ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu /
Kir, 8, 32.2 taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā //
Kir, 12, 49.2 paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ //
Kir, 16, 10.2 ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni //
Kir, 18, 4.1 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ /
Kumārasaṃbhava
KumSaṃ, 2, 50.2 abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ //
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
KumSaṃ, 7, 49.2 taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe //
KumSaṃ, 8, 53.2 ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva //
Kāvyādarśa
KāvĀ, 1, 84.1 payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā /
Kāvyālaṃkāra
KāvyAl, 4, 36.1 teṣāṃ kaṭataṭabhraṣṭairgajānāṃ madabindubhiḥ /
Kūrmapurāṇa
KūPur, 1, 30, 11.1 matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatamaṃ śubham /
KūPur, 1, 34, 39.1 strīsahasrākule ramye mandākinyāstaṭe śubhe /
KūPur, 1, 35, 18.1 kambalāśvatarau nāgau yamunādakṣiṇe taṭe /
KūPur, 1, 37, 4.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
KūPur, 2, 38, 22.1 paścime parvatataṭe sarvapāpavināśanaḥ /
KūPur, 2, 39, 24.1 narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
Laṅkāvatārasūtra
LAS, 1, 4.2 sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ //
Liṅgapurāṇa
LiPur, 1, 82, 31.1 merumandārakailāsataṭakūṭaprabhedanaḥ /
LiPur, 1, 96, 105.1 guñjāgirivarataṭāmitarūpāṇi sarvaśaḥ /
LiPur, 2, 46, 9.1 iti vyāsasya vipulā gāthā bhāgīrathītaṭe /
Matsyapurāṇa
MPur, 7, 3.1 syamantapañcake kṣetre sarasvatyāstaṭe śubhe /
MPur, 13, 37.1 śivakuṇḍe śivānandā nandinī devikātaṭe /
MPur, 13, 43.1 devamātā sarasvatyāṃ pārāvārataṭe matā /
MPur, 22, 65.1 vindhyayogaśca gaṅgāyāstathā nadītaṭaṃ śubham /
MPur, 70, 3.2 puṣpite pavanotphullakahlārasarasastaṭe //
MPur, 100, 33.2 gaṅgātaṭaṃ samāśritya vibhūtidvādaśīvratam /
MPur, 105, 10.1 strīsahasrāvṛte ramye mandākinyāstaṭe śubhe /
MPur, 106, 27.1 kambalāśvatarau nāgau vipule yamunātaṭe /
MPur, 107, 2.1 mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe /
MPur, 108, 27.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
MPur, 108, 28.2 evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe //
MPur, 117, 14.1 taṭāśca tāpasairyatra kuñjadeśairalaṃkṛtāḥ /
MPur, 154, 35.2 adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 31.1 veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ /
Megh, Pūrvameghaḥ, 63.1 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya /
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Megh, Uttarameghaḥ, 6.1 mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ /
Nāṭyaśāstra
NāṭŚ, 4, 90.2 kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau //
Suśrutasaṃhitā
Su, Sū., 6, 33.1 tatra varṣāsu nadyo 'mbhaśchannotkhātataṭadrumāḥ /
Su, Utt., 39, 277.2 sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ //
Tantrākhyāyikā
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 9.1 taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe /
ViPur, 1, 12, 2.2 madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam //
ViPur, 2, 13, 15.1 tataḥ sā sahasā trāsādāplutā nimnagātaṭam /
ViPur, 2, 15, 6.1 devikāyāstaṭe vīranagaraṃ nāma vai puram /
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
ViPur, 5, 1, 32.1 tadāgacchata gacchāmaḥ kṣīrābdhestaṭamuttaram /
ViPur, 5, 3, 19.1 kaṃsasya karamādāya tatraivābhyāgatāṃstaṭe /
ViPur, 5, 18, 33.1 gacchanto javanāśvena rathena yamunātaṭam /
ViPur, 5, 25, 10.1 gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ /
ViPur, 6, 2, 5.2 tasthus taṭe mahānadyās taruṣaṇḍam upāśritāḥ //
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
ŚTr, 3, 67.1 mohaṃ mārjaya tām upārjaya ratiṃ candrārdhacūḍāmaṇau cetaḥ svargataraṅgiṇītaṭabhuvām āsaṅgam aṅgīkuru /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.2 taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena //
ṚtuS, Dvitīyaḥ sargaḥ, 7.1 nipātayantyaḥ paritastaṭadrumānpravṛddhavegaiḥ salilair anirmalaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 18.1 śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 20.1 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ /
ṚtuS, Pañcamaḥ sargaḥ, 13.1 kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 27.1 nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau /
BhāgPur, 1, 7, 2.2 brahmanadyāṃ sarasvatyām āśramaḥ paścime taṭe /
BhāgPur, 2, 9, 44.1 nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa /
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
BhāgPur, 4, 8, 42.1 tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci /
BhāgPur, 4, 14, 36.2 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe //
BhāgPur, 4, 25, 18.2 calatpravālaviṭapanalinītaṭasampadi //
Bhāratamañjarī
BhāMañj, 1, 245.2 jātamātrāṃ ca tatyāja nirjane mālinītaṭe //
BhāMañj, 1, 319.2 lolakuṇḍalakoṇāgraspṛṣṭagaṇḍataṭaḥ kṣaṇam //
BhāMañj, 1, 400.2 pratipaṃ pṛthivīpālaṃ taṭānte cirajāpinam //
BhāMañj, 1, 404.2 prayayau kāntipūraughaiḥ pūrayantī taṭasthalīm //
BhāMañj, 1, 431.1 kadācidatha kālindītaṭopāntavanasthalīḥ /
BhāMañj, 1, 573.1 śroṇītaṭe dhṛtapado madanālavāle helāvalannayanapatrayuto 'tha tasyāḥ /
BhāMañj, 1, 884.2 yātā gaṅgātaṭe prāpustīrthaṃ somaśravāyanam //
BhāMañj, 1, 890.1 pāṇḍavāstattaṭaṃ prāpya dadṛśustaṃ tathā sthitam /
BhāMañj, 1, 1249.1 sa gatvā himavatpārśvaṃ dṛṣṭvāgastyataṭaṃ tathā /
BhāMañj, 1, 1394.2 avatīrya rathābhyāṃ ca kṛṣṇau nirjhariṇītaṭe //
BhāMañj, 5, 501.2 karṇaṃ japaparaṃ prāyātsthitaṃ bhāgīrathītaṭe //
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 7, 443.2 tena diktaṭasaṃghaṭṭapaṭṭaṭāṃkāraśālinā //
BhāMañj, 7, 577.2 taṭāyudhāni dalayanneko drauṇirayodhayat //
BhāMañj, 10, 71.1 atha vakṣastaṭe bhīmaḥ kauraveṇa samāhataḥ /
BhāMañj, 11, 76.2 pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
BhāMañj, 13, 2.1 kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe /
BhāMañj, 13, 436.2 vetasaṃ na tu paśyāmi kasmādatra taṭodbhavam //
BhāMañj, 13, 749.2 taṭasthaḥ sarvabhāveṣu nityatṛptaścarāmyaham //
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1092.2 na manye 'haṃ marutaṭe taptasyeva vitṛṣṇatā //
BhāMañj, 13, 1205.1 padmo nāma mahānnāgo naimiṣe gomatītaṭe /
BhāMañj, 13, 1382.1 sa kailāsataṭaṃ prāpya dadarśa dhanadālayam /
BhāMañj, 13, 1571.2 gaṅgāyāṃ nihitaḥ sāpi nidadhe taṃ girestaṭe //
BhāMañj, 13, 1606.2 bisāni tāni nāpaśyannyastāni nalinītaṭe //
BhāMañj, 14, 28.2 cakāra tadanujñātastapo himagirestaṭe //
BhāMañj, 16, 9.1 sūrye vighaṭṭitāśeṣadiktaṭe vāti mārute /
BhāMañj, 18, 10.1 karapattraśilāpākasaṃtaptasikatātaṭe /
Garuḍapurāṇa
GarPur, 1, 19, 11.1 nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi /
GarPur, 1, 19, 24.2 u ū e ai kaṭitaṭe o nābhau hṛdi au nyaset //
GarPur, 1, 70, 3.2 pūgadrumābaddhataṭadvayāyāṃ mumoca sūryaḥ sariduttamāyām //
GarPur, 1, 134, 2.2 oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhama dhama māraya māraya dhaka dhaka vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭa taṭa mada mada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
GarPur, 1, 134, 2.2 oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhama dhama māraya māraya dhaka dhaka vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭa taṭa mada mada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
Gītagovinda
GītGov, 3, 2.2 kṛtānutāpaḥ sa kalindanandinītaṭāntakuñje viṣasāda mādhavaḥ //
Hitopadeśa
Hitop, 4, 94.2 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ /
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 1, 3, 9.1 tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe /
KSS, 1, 3, 75.1 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
KSS, 1, 6, 72.1 kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe /
KSS, 1, 6, 76.2 astīha bharukacchākhyo viṣayo narmadātaṭe //
KSS, 2, 1, 56.2 dadarśānātham ātmānaṃ durgamādritaṭasthitam //
KSS, 2, 2, 1.2 dine tasmin sa kasmiṃścid araṇyasarasastaṭe //
KSS, 2, 2, 22.1 kadācidatha varṣāsu vihartuṃ jāhnavītaṭe /
KSS, 2, 2, 28.2 ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn //
KSS, 2, 2, 52.1 tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
KSS, 2, 2, 142.1 etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
KSS, 2, 3, 47.2 savismayo nyaṣīdacca tadantardīrghikātaṭe //
KSS, 2, 5, 155.2 kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam //
KSS, 2, 6, 19.2 vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ //
KSS, 3, 1, 30.1 asti mākandikā nāma nagarī jāhnavītaṭe /
KSS, 3, 4, 362.1 upāviśacca tatraiva sa punardīrghikātaṭe /
KSS, 3, 4, 365.1 dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe /
KSS, 3, 4, 385.1 gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ /
KSS, 3, 5, 91.1 tasya velātaṭānte ca jayastambhaṃ cakāra saḥ /
KSS, 4, 2, 165.1 mayā giritaṭāt tasmānnipatya prasabhaṃ tataḥ /
KSS, 4, 2, 248.2 kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt //
KSS, 4, 2, 255.2 malayācalād agacchan nijanilayaṃ tuhinaśailataṭam //
KSS, 5, 1, 107.2 sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau //
KSS, 5, 3, 26.2 vaṭavṛkṣe praviśataḥ śabdāpūritadiktaṭān //
KSS, 5, 3, 56.2 mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam //
KSS, 6, 1, 65.1 kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
KSS, 6, 2, 54.1 tasyāstasthau ca sadratnasopānāyāstaṭe sadā /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
Narmamālā
KṣNarm, 1, 75.1 tadgehinī śīrṇavastrakhaṇḍāvṛtakaṭītaṭā /
KṣNarm, 3, 33.2 merorarkahayollīḍhaśaṣpahemataṭabhramam //
Rasaprakāśasudhākara
RPSudh, 5, 80.2 taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //
Rasaratnākara
RRĀ, Ras.kh., 7, 39.1 paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
Rasārṇava
RArṇ, 12, 237.1 dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param /
RArṇ, 12, 282.2 tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 17.2 taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 1.0 tuvarasaṃjñā vṛkṣās tubarakāḥ paścimasamudrataṭodbhūtāḥ //
Skandapurāṇa
SkPur, 13, 123.2 abhavaṃstaṭasaṃghuṣṭakalahaṃsakadambakāḥ //
Ānandakanda
ĀK, 1, 2, 151.1 pīnastanataṭodbhāsihārakuṅkumamaṇḍitām /
ĀK, 1, 15, 142.1 gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam /
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 15, 588.2 vṛkṣāḥ paścimavārīśataṭe tiṣṭhanti saṃtatam //
ĀK, 1, 19, 34.2 pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ //
ĀK, 1, 23, 449.1 dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param /
ĀK, 1, 23, 484.2 tatrasthaṃ kṣaṇavedhi syānnadyāṃ bhagavatītaṭe //
ĀK, 2, 8, 49.2 peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ //
ĀK, 2, 8, 51.2 peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham //
ĀK, 2, 8, 168.2 himālaye siṃhale ca vindhye revātaṭe tathā //
Āryāsaptaśatī
Āsapt, 2, 29.1 anyonyam anusrotasam anyad athānyat taṭāt taṭaṃ bhajatoḥ /
Āsapt, 2, 29.1 anyonyam anusrotasam anyad athānyat taṭāt taṭaṃ bhajatoḥ /
Āsapt, 2, 64.1 ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam /
Āsapt, 2, 149.1 eraṇḍapattraśayanā janayantī svedam alaghujaghanataṭā /
Āsapt, 2, 300.2 rājanti tūlarāśisthūlapaṭair iva taṭaiḥ saritaḥ //
Āsapt, 2, 330.2 lobhayati tava tanūdari jaghanataṭād upari romālī //
Āsapt, 2, 519.2 vaṭam ekam anusarantī jāhnavi luṭhasi prayāgataṭe //
Āsapt, 2, 526.2 taṭatarum iva mama hṛdayaṃ samūlam api vegato harati //
Āsapt, 2, 604.2 nojhati rodhasvatyās taṭadvayaṃ tīrthakāka iva //
Śukasaptati
Śusa, 20, 2.1 asti sābhramatyā nadyāstaṭe śaṅkhapuraṃ nāma sthānam /
Bhāvaprakāśa
BhPr, 6, 8, 198.4 dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 29.1 tad adya dṛśyate rājañchataśṛṅgottare taṭe /
GokPurS, 3, 31.2 śataśṛṅgagires tasya taṭe dakṣiṇapaścime //
GokPurS, 4, 34.1 kadācit tāmragaṅgāyās taṭe kaścit kapīśvaraḥ /
GokPurS, 6, 12.1 caturthe vatsare kāśīṃ gatvā gaṅgātaṭe śubhe /
GokPurS, 7, 79.1 parasparaṃ samālocya koṭitīrthāgnidiktaṭe /
GokPurS, 8, 42.2 ekāṃśenāvasat tatra śataśṛṅgataṭe śubhe //
GokPurS, 8, 44.2 śataśṛṅgataṭe ramye tīrthaṃ kṛtvā sunirmalam //
GokPurS, 8, 72.1 yat tadaṃśo 'patad rājan śataśṛṅgataṭe śubhe /
GokPurS, 10, 84.2 svāyudhāni ca saṃkṣālya śataśṛṅgataṭe śubhe //
GokPurS, 11, 33.2 śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa //
GokPurS, 11, 49.1 taṭe tatrāsthāpya gaṅgāmūrtiṃ pūjaya nityaśaḥ /
GokPurS, 12, 10.1 śataśṛṅgataṭe ramye dhyāyañchivapadāmbujam /
Haribhaktivilāsa
HBhVil, 3, 259.2 mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ //
HBhVil, 5, 434.1 koṭiliṅgasahasrais tu pūjitair jāhnavītaṭe /
Haṃsadūta
Haṃsadūta, 1, 33.2 niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī //
Kokilasaṃdeśa
KokSam, 1, 1.2 citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma //
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 36.1 puṇyānasyāstaṭabhuvi purīkharvaṭagrāmaruddhān udyānadruprasavasurabhīn hosalān gāhamānaḥ /
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
KokSam, 1, 41.1 dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ tasmācchailāttaṭamavataran kiṃcidākuñcya pakṣau /
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 1, 75.1 śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī saṃcareta /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 39.1 kūpakhāṭe taṭābandhe nadībandhe prapāsu ca /
ParDhSmṛti, 9, 40.1 kūpakhāte taṭākhāte dīrghakhāte tathaiva ca /
ParDhSmṛti, 11, 13.2 gatvā nadītaṭe vipro bhuñjīyācchūdrabhojanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.1 ubhayataṭapuṇyatīrthā prakṣālitasakalalalokaduritaughā /
SkPur (Rkh), Revākhaṇḍa, 1, 5.1 taṭapulinaṃ śivadevā yasyā yatayo 'pi kāmayante vā /
SkPur (Rkh), Revākhaṇḍa, 10, 34.2 tato varṣaśataṃ pūrṇaṃ divyaṃ revātaṭe 'vasan //
SkPur (Rkh), Revākhaṇḍa, 10, 68.2 revātaṭaṃ dakṣiṇamuttaraṃ vā sevanti te rudracarānupūrvam //
SkPur (Rkh), Revākhaṇḍa, 11, 42.2 narmadātaṭamāśritya sa mucyetsarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 76.1 mayā saha mahābhāga narmadātaṭamāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 15.2 arcayanti pitṝndevānnarmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 14.2 yāni yānīha tīrthāni narmadāyāstaṭadvaye //
SkPur (Rkh), Revākhaṇḍa, 28, 1.2 etasminn antare rudro narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 142.1 etau sthitau duḥkhaharau revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 32, 10.2 narmadātaṭamāśritya dvādaśābdaṃ jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 3.2 avatāreṇa lokānām uddhartā narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 35, 20.1 narmadātaṭam āśritya snātukāmo mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 7.1 narmadātaṭamāśritya toṣayanvai maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 36, 10.2 narmadātaṭamāśritya karṣayannijavigraham //
SkPur (Rkh), Revākhaṇḍa, 37, 9.2 dānavānāṃ vighātārthaṃ narmadātaṭam āsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 65.2 tato 'gamat tadā devo narmadātaṭamuttamam //
SkPur (Rkh), Revākhaṇḍa, 38, 68.1 narmadāyās taṭe tena sthāpitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 23.1 tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā /
SkPur (Rkh), Revākhaṇḍa, 40, 11.1 narmadātaṭamāśritya cātighoram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 41, 11.2 tapaś cacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 62.2 pitṛmātṛsamudvigno narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 9.1 revātaṭaṃ samāsādya dānavastapasi sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 42.2 yathā nauśca tathā vidvānprāpayedaparaṃ taṭam //
SkPur (Rkh), Revākhaṇḍa, 54, 44.2 acireṇaiva kālena saṃgato narmadātaṭam //
SkPur (Rkh), Revākhaṇḍa, 55, 17.3 tathā revātaṭe puṇyaṃ śūlabhedaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 8.1 vasanti ye taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 29.2 avagāhya taṭe dve tu gaṅgāyāḥ sa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 63.2 uttīrṇastu taṭe yāvaddṛṣṭvā śrīvṛkṣamagrataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 68.1 devanadyāstaṭe ramye munisaṅghaiḥ samākule /
SkPur (Rkh), Revākhaṇḍa, 60, 45.2 dṛṣṭāstaiḥ puruṣāḥ pārtha narmadātaṭasaṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 64.1 hataṃ taiḥ pāvake sarvaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 60, 65.1 āścaryamatulaṃ dṛṣṭam ṛṣibhir narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 61, 1.2 tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 63, 4.1 tadāprabhṛti tattīrthaṃ saṃjātaṃnarmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 66, 1.3 saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 66, 2.1 mātarastatra rājendra saṃjātā narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 67, 4.1 gaṅgātaṭaṃ samāśritya cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 65.1 revāyāśca taṭe tiṣṭha deva tvamamaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 68, 11.1 ye prakurvanti bhūyiṣṭhāṃ revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 70, 2.1 svāṃśena bhāskarastatra tiṣṭhate cottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 72, 32.2 tapaścacāra vipulamuttare narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 72, 36.2 mātṛśāpabhayānnātha kliṣṭo 'haṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 73, 23.3 godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 75, 2.2 vainateyabhayātpārtha sukhadanarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 76, 1.3 parāśaro mahātmā vai narmadāyāstaṭe śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 3.1 toṣitā parayā bhaktyā narmadottarake taṭe /
SkPur (Rkh), Revākhaṇḍa, 76, 7.2 parāśarābhidhānena narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 76, 13.1 tatra gatvā śubhe sthāne narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 78, 26.1 tīrthe nāradanāmākhye revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 78, 32.2 pṛthivyāṃ sāgarāntāyāṃ revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 82, 2.2 narmadātaṭamāśritya pūto jāto hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 1.3 brahmahatyāharaṃ proktaṃ revātaṭasamāśrayam /
SkPur (Rkh), Revākhaṇḍa, 83, 55.1 revaurvyāsaṅgamantisthā revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 68.2 yadi preṣayase tāta kaṃcittvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 83, 70.1 dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 13.2 utpatya vegāddhanumāñchrīrevādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 84, 31.1 kariṣyanty atra ye śrāddhaṃ pitṝṇāṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 50.3 samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa //
SkPur (Rkh), Revākhaṇḍa, 85, 2.2 āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 15.1 tatra gaccha kṣapānātha yatra revāntaraṃ taṭam /
SkPur (Rkh), Revākhaṇḍa, 86, 1.3 saṅgamasya samīpasthaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 87, 2.1 ṛṇamocanamityākhyaṃ revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 90, 67.2 janārdano 'pi kaunteya narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 68.2 lakṣmyā samanvitaḥ kṛṣṇo nilīnaścottare taṭe //
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 92, 1.3 sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam //
SkPur (Rkh), Revākhaṇḍa, 93, 2.1 durlabhaṃ manujaiḥ pārtha revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 95, 3.1 naranārāyaṇau dvau tāvāgatau narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 96, 6.2 pitṝṇāṃ paramaṃ guhyaṃ revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 97, 30.1 tāni yānāni sarvāṇi gṛhītāni pare taṭe /
SkPur (Rkh), Revākhaṇḍa, 97, 45.2 dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 72.1 kaivartaputrikājāto jñānī jahnusutātaṭe /
SkPur (Rkh), Revākhaṇḍa, 97, 80.1 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 86.3 tvayi bhaktigṛhīto 'haṃ pratyakṣo narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 92.2 saśiṣyāśca mahābhāgā narmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 102.1 evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 130.3 sthātavyaṃ svāśrame sarvair revāyā uttare taṭe //
SkPur (Rkh), Revākhaṇḍa, 99, 1.2 tato gacchenmahīpāla narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 2.2 kasmācca kāraṇāttāta revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 13.3 yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 100, 1.3 mārkaṇḍeśamiti khyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 103, 84.1 trayo devāḥ sthitāḥ pātha revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 103, 109.1 putraprāptikaraṃ tīrthaṃ revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 111, 26.1 tataḥ paryāyayogena narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 1.3 rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 118, 1.3 indratīrthetivikhyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 125, 18.1 narmadātaṭamāśritya sthāpayitvātmanas tanum /
SkPur (Rkh), Revākhaṇḍa, 129, 2.2 caturṇāmapi varṇānāṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 1.2 tato gacchettu rājendra uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 133, 3.3 narmadātaṭamāśritya hyetanme vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 142, 40.1 narmadātaṭamāpede yatra siddhaḥ purā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 56.1 narmadātaṭamāśritya nivasanti jitendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 4.2 anaṅgena tathā prāptamaṅgitvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 150, 33.2 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 2.2 lokānugrahabuddhyā ca saṃsthito narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 153, 22.1 viṣādaṃ paramaṃ gatvā narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 19.1 śuklatīrthaṃ nā jānāti narmadātaṭasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 159, 50.1 uttāraṇāya jantūnāṃ narmadātaṭasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 164, 4.1 teṣāṃ nātho jagadyonirnarmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 32.1 taḍāgataṭa utsṛjya bhūṣaṇānyaṅgaveṣṭakān /
SkPur (Rkh), Revākhaṇḍa, 172, 1.3 māṇḍavyasyāśrame puṇye samīyurnarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 174, 1.2 gopeśvaraṃ tato gaccheduttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 175, 10.2 tapaścacāra sumahannarmadātaṭamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 23.2 plāvyobhayataṭaṃ devī prāpya māmuttarasthitam //
SkPur (Rkh), Revākhaṇḍa, 180, 6.2 kadācitparyaṭanpṛthivīṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 22.2 narmadāyāstaṭe ramye samīpe cāśrame bhṛguḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 10.1 brahmahatyāyutaścāsīd uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 188, 3.2 siddhikṣetraṃ bhṛgukṣetraṃ jñātvā revātaṭe svayam //
SkPur (Rkh), Revākhaṇḍa, 188, 5.2 śālagrāmeti tenaiva narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 13.1 darśayanpañcadhātmānamuttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 191, 9.1 narmadātaṭamāśritya tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 81.2 vedamātā sarasvatyāṃ pārā pārātaṭe mune //
SkPur (Rkh), Revākhaṇḍa, 199, 13.2 narmadātaṭamāśritya bhṛgukacche gatāvubhau /
SkPur (Rkh), Revākhaṇḍa, 209, 11.1 evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 209, 115.1 ūcuḥ śreṣṭhaṃ nṛpatheṣṭha revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 211, 1.3 tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām //
SkPur (Rkh), Revākhaṇḍa, 221, 1.2 tato gacchettu rājendra revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 222, 6.1 aṇivāpāntam āsādya dakṣiṇe narmadātaṭe /
Uḍḍāmareśvaratantra
UḍḍT, 8, 2.1 ekavṛkṣataṭe nārī snānaṃ kṛtvābhimantrayet /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
UḍḍT, 10, 3.2 caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 6.3 rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /