Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Tantrāloka
Āyurvedadīpikā
Mugdhāvabodhinī

Atharvaprāyaścittāni
AVPr, 1, 3, 20.1 mantravanti ca kāryāṇi sarvāṇy adhyayanaṃ ca yat /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 41.1 abrāhmaṇād adhyayanam āpadi //
BaudhDhS, 1, 3, 42.1 śuśrūṣānuvrajyā ca yāvadadhyayanam //
Chāndogyopaniṣad
ChU, 2, 23, 1.2 yajño 'dhyayanaṃ dānam iti prathamaḥ /
Gautamadharmasūtra
GautDhS, 2, 1, 1.1 dvijātīnām adhyayanam ijyā dānam //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 3.0 yāvadadhyayanaṃ vā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 7.1 karmaṇām adhyayanaṃ śubhataram //
Vasiṣṭhadharmasūtra
VasDhS, 2, 14.1 svādhyāyādhyayanam adhyāpanaṃ yajño yajanaṃ dānaṃ pratigrahaś ceti //
VasDhS, 2, 16.1 adhyayanaṃ yajño dānaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 1, 11, 20.0 avihitam anuvākādhyayanam āṣāḍhavāsantikayoḥ //
ĀpDhS, 1, 13, 13.0 samādiṣṭam adhyāpayantaṃ yāvad adhyayanam upasaṃgṛhṇīyāt //
ĀpDhS, 2, 4, 25.0 āpadi brāhmaṇena rājanye vaiśye vādhyayanam //
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
Arthaśāstra
ArthaŚ, 1, 3, 5.1 svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca //
ArthaŚ, 1, 3, 6.1 kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastrājīvo bhūtarakṣaṇaṃ ca //
ArthaŚ, 1, 3, 7.1 vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣipāśupālye vaṇijyā ca //
Carakasaṃhitā
Ca, Vim., 8, 6.1 tatropāyānanuvyākhyāsyāmaḥadhyayanam adhyāpanaṃ tadvidyasaṃbhāṣā cetyupāyāḥ //
Mahābhārata
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 5, 1.3 bhāratādhyayanaṃ sarvaṃ kṛṣṇadvaipāyanāt tadā /
MBh, 5, 35, 47.1 yajño dānam adhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
MBh, 5, 43, 26.1 dānam adhyayanaṃ yajño lobhād etat pravartate /
MBh, 7, 168, 23.1 ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ /
MBh, 8, 39, 32.1 brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā /
MBh, 12, 14, 15.1 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ /
MBh, 12, 37, 5.1 katham annaṃ kathaṃ dānaṃ katham adhyayanaṃ tapaḥ /
MBh, 12, 37, 7.1 adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ /
MBh, 12, 55, 14.2 brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ /
MBh, 12, 60, 18.1 dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate /
MBh, 12, 60, 21.2 dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcayaḥ //
MBh, 12, 76, 25.1 dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam /
MBh, 12, 227, 7.1 dānam adhyayanaṃ yajñastapo hrīr ārjavaṃ damaḥ /
MBh, 12, 232, 10.1 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
MBh, 12, 261, 58.2 dānam adhyayanaṃ yajñaḥ prajāsaṃtānam ārjavam //
MBh, 12, 266, 15.1 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
MBh, 12, 276, 21.1 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca /
MBh, 12, 314, 46.1 vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahat smṛtam /
MBh, 12, 335, 70.2 na tasyādhyayanaṃ nāśam upagacchet kadācana //
MBh, 13, 128, 49.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 13, 128, 53.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 14, 42, 25.2 jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam //
MBh, 14, 45, 23.2 dānam adhyayanaṃ yajño dharmayuktāni tāni tu //
Manusmṛti
ManuS, 1, 89.1 prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 10, 75.1 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
ManuS, 10, 79.2 ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ //
Divyāvadāna
Divyāv, 18, 367.1 tābhyāṃ copādhyāyasakāśād vedādhyayanaṃ kṛtam //
Kūrmapurāṇa
KūPur, 1, 2, 37.1 dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ /
KūPur, 1, 29, 29.2 dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet //
Liṅgapurāṇa
LiPur, 1, 10, 33.1 dānamadhyayanaṃ sarvaṃ bhavabhaktyai na saṃśayaḥ /
LiPur, 1, 26, 16.1 svaśākhādhyayanaṃ vipra brahmayajña iti smṛtaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 47.1 dānam adhyayanaṃ yajñas tasya karma trilakṣaṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 21, 8.0 adhyayanam iti japyaparyāyaḥ //
PABh zu PāśupSūtra, 5, 25, 19.0 tatraiva sudīrghakālam avasthānamadhyayanam //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Suśrutasaṃhitā
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Cik., 28, 27.1 satatādhyayanaṃ vādaḥ paratantrāvalokanam /
Sāṃkhyakārikā
SāṃKār, 1, 51.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātās trayaḥ suhṛtprāptiḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 2.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro /
ViPur, 3, 8, 31.1 tasyāpyadhyayanaṃ yajño dānaṃ dharmaśca śasyate /
Viṣṇusmṛti
ViSmṛ, 28, 6.1 āhūtādhyayanam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 1.1, 4.1 svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā //
YSBhā zu YS, 2, 32.1, 7.1 svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo vā //
Garuḍapurāṇa
GarPur, 1, 49, 2.2 adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottame //
GarPur, 1, 49, 3.1 dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ /
Hitopadeśa
Hitop, 1, 17.7 na cāpi vedādhyayanaṃ durātmanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 3.2 ūhaḥ śabdo'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ /
Tantrāloka
TĀ, 8, 281.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 12.0 yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //