Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī

Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 13.1 taṇḍulānām utsargaḥ //
Kauśikasūtra
KauśS, 11, 1, 26.0 darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ //
Mānavagṛhyasūtra
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 2.0 dadhnas taṇḍulānāṃ somasya nādhiśrayaṇapratiṣecane //
Vārāhagṛhyasūtra
VārGS, 15, 20.0 phalānāmañjaliṃ pūrayet tilataṇḍulānāṃ vā //
Āpastambagṛhyasūtra
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 10.0 nityāhutyor vrīhiyavataṇḍulānām anyatamaddhaviḥ kurvīta //
Arthaśāstra
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
ArthaŚ, 2, 15, 43.1 taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ //
ArthaŚ, 2, 25, 17.1 udakadroṇaṃ taṇḍulānām ardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ //
Carakasaṃhitā
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Rāmāyaṇa
Rām, Utt, 82, 15.1 śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām /
Liṅgapurāṇa
LiPur, 2, 27, 37.1 taṇḍulānāṃ tadardhaṃ syāttadardhaṃ ca yavādayaḥ /
Suśrutasaṃhitā
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.14 sataścābhivyaktir upapannā yathā pīḍanena tileṣu tailasya avaghātena dhānyeṣu taṇḍulānāṃ dohanena saurabheyīṣu payasaḥ /