Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 4, 76.1 tugālatāvetasataṇḍulīyaṃ sasārivaṃ mocarasaḥ samaṅgā /
Amarakośa
AKośa, 2, 184.2 śākākhyaṃ pattrapuṣpādi taṇḍulīyo 'lpamāriṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 83.1 taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ /
AHS, Cikitsitasthāna, 2, 27.2 lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā //
Kūrmapurāṇa
KūPur, 2, 33, 18.2 nālikāṃ taṇḍulīyaṃ ca prājāpatyena śudhyati //
Suśrutasaṃhitā
Su, Sū., 46, 258.2 teṣāṃ śītatamo rūkṣastaṇḍulīyo viṣāpahaḥ //
Su, Sū., 46, 261.1 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat /
Su, Ka., 5, 76.1 sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām /
Su, Utt., 17, 50.1 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 262.1 taṇḍulīyo meghanādaḥ cillī tu lomaśā smṛtā /
Garuḍapurāṇa
GarPur, 1, 169, 16.1 taṇḍulīyo viṣaharaḥ pālaṅkyāśca tathāpare /
Rasamañjarī
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
RMañj, 6, 172.1 taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /
Rasaprakāśasudhākara
RPSudh, 5, 18.2 taṇḍulīyarasenaiva tadvadvāsārasena ca //
RPSudh, 5, 21.1 evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /
Rasaratnasamuccaya
RRS, 2, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RRS, 2, 22.3 tadvanmustārasenāpi taṇḍulīyarasena ca //
RRS, 4, 61.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
RRS, 12, 150.2 taṇḍulīyarasenānupānaṃ śarkarayāpi vā /
Rasendracintāmaṇi
RCint, 4, 16.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 7, 72.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /
Rasendracūḍāmaṇi
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
RCūM, 12, 55.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
Rasendrasārasaṃgraha
RSS, 1, 359.1 kumāryā taṇḍulīyena tulyena ca niṣecayet /
Rasādhyāya
RAdhy, 1, 122.2 varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca //
Rājanighaṇṭu
RājNigh, Parp., 73.1 taṇḍulīyas tu bhaṇḍīras taṇḍulī taṇḍulīyakaḥ /
RājNigh, Parp., 75.1 taṇḍulīyas tu śiśiro madhuro viṣanāśanaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 26, 10.2, 7.0 uktam iti apāmārgataṇḍulīye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
ŚdhSaṃh, 2, 11, 89.2 kumāryās taṇḍulīyena stanyena ca niṣecayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 14.0 śodhanaṃ cāha taṇḍulīyāmlayoriti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 15.0 taṇḍulīyo meghanādaḥ amlaḥ kāñjikaṃ tadabhāve jambīraprabhṛtikaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 tālaṃ haritālaṃ taṇḍulīyo meghanādaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 10.0 taṇḍulīyaḥ meghanādaśabdavācyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 210.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Yogaratnākara
YRā, Dh., 120.2 bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ //
YRā, Dh., 318.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /