Occurrences

Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Yogaratnākara

Suśrutasaṃhitā
Su, Sū., 46, 261.1 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat /
Rasamañjarī
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
RMañj, 6, 172.1 taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /
Rasaprakāśasudhākara
RPSudh, 5, 18.2 taṇḍulīyarasenaiva tadvadvāsārasena ca //
RPSudh, 5, 21.1 evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /
Rasaratnasamuccaya
RRS, 2, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RRS, 2, 22.3 tadvanmustārasenāpi taṇḍulīyarasena ca //
RRS, 4, 61.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
RRS, 12, 150.2 taṇḍulīyarasenānupānaṃ śarkarayāpi vā /
Rasendracintāmaṇi
RCint, 4, 16.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
Rasendracūḍāmaṇi
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
RCūM, 12, 55.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 14.0 śodhanaṃ cāha taṇḍulīyāmlayoriti //
Bhāvaprakāśa
BhPr, 7, 3, 210.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Yogaratnākara
YRā, Dh., 120.2 bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ //