Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 6.1 tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /
RAdhy, 1, 7.2 tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //
RAdhy, 1, 13.1 sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /
RAdhy, 1, 48.2 punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //
RAdhy, 1, 67.2 upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //
RAdhy, 1, 84.1 tataśca caṇakakṣāraṃ dattvā copari naimbukam /
RAdhy, 1, 97.1 niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /
RAdhy, 1, 111.2 niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet //
RAdhy, 1, 123.1 māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /
RAdhy, 1, 131.1 tato lohakapālasthaṃ svedayenmṛduvahninā /
RAdhy, 1, 140.1 khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /
RAdhy, 1, 164.2 vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //
RAdhy, 1, 175.2 tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //
RAdhy, 1, 178.2 kākamācīraso deyastailatulyastataḥ punaḥ //
RAdhy, 1, 182.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
RAdhy, 1, 184.3 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //
RAdhy, 1, 197.1 mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ /
RAdhy, 1, 210.3 punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //
RAdhy, 1, 214.1 tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /
RAdhy, 1, 220.2 cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
RAdhy, 1, 222.1 śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /
RAdhy, 1, 226.2 samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //
RAdhy, 1, 228.1 tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /
RAdhy, 1, 234.1 tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca /
RAdhy, 1, 269.1 tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /
RAdhy, 1, 275.1 chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ /
RAdhy, 1, 278.2 pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //
RAdhy, 1, 282.2 tato rājabadaryāśca śākhā kisalayātmikā //
RAdhy, 1, 284.1 vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ /
RAdhy, 1, 298.1 jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /
RAdhy, 1, 303.2 bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //
RAdhy, 1, 328.1 tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /
RAdhy, 1, 343.2 hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe //
RAdhy, 1, 375.2 yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //
RAdhy, 1, 379.2 luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //
RAdhy, 1, 380.1 tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /
RAdhy, 1, 388.1 kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /
RAdhy, 1, 389.2 tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //
RAdhy, 1, 391.2 tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake //
RAdhy, 1, 393.1 tolayitvā tatastasmāddviguṇaṃ śuddhapāradam /
RAdhy, 1, 394.2 tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //
RAdhy, 1, 422.1 dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /
RAdhy, 1, 431.2 tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam //
RAdhy, 1, 447.1 ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /